< lUkaH 20 >

1 athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH
एक दिन एड़ा ऊआ कि जेबे यीशु मन्दरो रे लोका खे उपदेश और सुसमाचार सुनाणे लगी रे थे, तेबे बड़े पुरोईत, शास्त्री और बुजुर्ग नेड़े आयी की खड़े ऊईगे
2 kayAj nayA tvaM karmmANyetAni karoShi? ko vA tvAmAj nApayat? tadasmAn vada|
और बोलणे लगे, “आसा गे बता कि तूँ इना कामा केसरे अक्को ते करेया और से कूणे, जिने ताखे ये अक्क देई राखेया?”
3 sa pratyuvAcha, tarhi yuShmAnapi kathAmekAM pR^ichChAmi tasyottaraM vadata|
यीशुए तिना खे जवाब दित्तेया, “आऊँ बी तुसा ते एक गल्ल पुछूँआ। माखे बी बताओ
4 yohano majjanam Ishvarasya mAnuShANAM vAj nAto jAtaM?
यूहन्ने रा बपतिस्मा स्वर्गो री तरफा ते था या मांणूए री तरफा ते?”
5 tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|
तेबे सेयो आपू बीचे बोलणे लगे, “जे आसे बोलूँगे कि स्वर्गो री तरफा ते था, तेबे एस बोलणा कि तेबे तुसे तेस पाँदे विश्वास कऊँ नि कित्तेया?
6 yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|
और जे आसे बोलूँगे कि मांणूए री तरफा ते ए, तो सबी लोका आसा खे पात्थर बाणे, कऊँकि तिना खे पक्का पता ए कि यूहन्ना भविष्यबक्ता था।”
7 ataeva te pratyUchuH kasyAj nayA jAtam iti vaktuM na shaknumaH|
तेबे तिने जवाब दित्तेया, “आसे नि जाणदे कि से केसरी तरफा ते था।”
8 tadA yIshuravadat tarhi kayAj nayA karmmANyetAti karomIti cha yuShmAn na vakShyAmi|
यीशुए तिना खे बोलेया, “तेबे आऊँ पनि बतांदा कि आऊँ इना कामा केसरे अक्को ते करूँआ।”
9 atha lokAnAM sAkShAt sa imAM dR^iShTAntakathAM vaktumArebhe, kashchid drAkShAkShetraM kR^itvA tat kShetraM kR^iShIvalAnAM hasteShu samarpya bahukAlArthaM dUradeshaM jagAma|
तेबे सेयो लोका खे ये उदारण बोलणे लगे, “एकी मांणूए अँगूरा रा बगीचा लगाया और ठेकेदारा खे तिजी रा ठेका देई की बऊत दिना खे परदेशो खे चली गा।
10 atha phalakAle phalAni grahItu kR^iShIvalAnAM samIpe dAsaM prAhiNot kintu kR^iShIvalAstaM prahR^itya riktahastaM visasarjuH|
जेबे बखत आया तेबे तिने ठेकेदारा गे एक दास पेजेया कि से अँगूरा रे बगीचे रा कुछ इस्सा तेसखे देओ, पर ठेकेदारे से कुटी की खाली आथ पेजी ता।
11 tataH sodhipatiH punaranyaM dAsaM preShayAmAsa, te tamapi prahR^itya kuvyavahR^itya riktahastaM visasR^ijuH|
तेबे तिने एक ओर दास पेजेया, पर तिने से बी कुटी की और तेसरी बेज्जती करी की खाली आथ पेजी ता।
12 tataH sa tR^itIyavAram anyaM prAhiNot te tamapi kShatA NgaM kR^itvA bahi rnichikShipuH|
तेबे तिने तीजा पेजेया, तेबे तिने से बी कायल करी की निकयाल़ी ता।
13 tadA kShetrapati rvichArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavashyaM dR^iShTvA samAdariShyante|
तेबे तिने मालके सोचेया कि एबे आऊँ क्या करुँ? आऊँ आपणे प्यारे पाऊए खे तिना गे पेजुँआ, क्या पता सेयो तेसरा आदर करो।
14 kintu kR^iShIvalAstaM nirIkShya parasparaM vivichya prochuH, ayamuttarAdhikArI AgachChatainaM hanmastatodhikArosmAkaM bhaviShyati|
जेबे ठेकेदारे से देखेया तो आपू बीचे बिचार करने लगे कि ये तो बारिस ए आओ एसखे काई देऊँए, ताकि जायदात म्हारी ऊई जाओ।
15 tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?
तेबे तिने से अँगूरा रे बगीचे ते बारे निकयाल़ी की काई ता। तेबे अँगूरा रा बगीचे रे मालके तिना साथे क्या करना?
16 sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te. avadan etAdR^ishI ghaTanA na bhavatu|
तेस आईकि तिना ठेकेदारा रा नाश करी देणा और अँगूरा रा बगीचा ओरी गे सम्बाल़ी देणा।” ये सुणी की तिने बोलेया, “परमेशर करो कि एड़ा नि ओ।”
17 kintu yIshustAnavalokya jagAda, tarhi, sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| pradhAnaprastaraH koNe sa eva hi bhaviShyati| etasya shAstrIyavachanasya kiM tAtparyyaM?
यीशुए तिना री तरफा खे देखी की बोलेया, “तेबे ये क्या लिखी राखेया, “जो पात्थर राजमिस्त्रिए तुच्छ ठराई राखेया था, सेई कूणे रा सिरा ऊईगा।
18 aparaM tatpAShANopari yaH patiShyati sa bhaMkShyate kintu yasyopari sa pAShANaH patiShyati sa tena dhUlivach chUrNIbhaviShyati|
“जो कोई तेस पात्थरो पाँदे पड़ना, से चूर-चूर ऊई जाणा और जेस पाँदे ये पड़ना, तेस से पीसी देणा।”
19 sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|
तेसी बखते शास्त्रीए और बड़े पुरोईते सेयो पकड़ना चाए, कऊँकि सेयो समजी गे थे कि इने ये उदारण आसा पाँदे ई बोलेया, पर सेयो लोका ते डरी गे।
20 ataeva taM prati satarkAH santaH kathaM tadvAkyadoShaM dhR^itvA taM deshAdhipasya sAdhuveshadhAriNashcharAn tasya samIpe preShayAmAsuH|
तेबे सेयो तिना री ताका रे रये और आपणे, पेतिये पेजे कि तर्मो रा पेष बदली की तेसरी कोई ना कोई गल्ल पकड़नी, ताकि तेसखे हाकिमो रे आथो रे और अक्को रे देई देऊँ।
21 tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|
तिने यीशुए ते पूछेया, “ओ गुरू! आसा खे पता ए कि तुसे ठीक बोलोए और सिखाओए और केसी रा पक्षपात नि करदे, पर परमेशरो री बाट सच्चाईया साथे बताओए।
22 kaisararAjAya karosmAbhi rdeyo na vA?
तो क्या कैसरो खे कर देणा खरी गल्ल या नि?”
23 sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|
यीशुए तिना री चलाकी जाणी की तिना खे बोलेया,
24 iha likhitA mUrtiriyaM nAma cha kasya? te. avadan kaisarasya|
“एक चाँदिए रा सिक्का मांगे बताओ। इदे केसरी मूर्ति और नाओं ए?” तिने बोलेया, “कैसरो रा।”
25 tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|
यीशुए तिना खे बोलेया, “जो कैसरो राए, से कैसरो खे देओ और जो परमेशरो राए, से परमेशरो खे देओ।”
26 tasmAllokAnAM sAkShAt tatkathAyAH kamapi doShaM dhartumaprApya te tasyottarAd AshcharyyaM manyamAnA mauninastasthuH|
सेयो लोका सामणे एसा गल्ला रे तिना खे पकड़ी नि सके, बल्कि तिना रा जवाब सुणी की हैरान ऊईगे और चुप रये।
27 apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,
तेबे सदूकी, जो बोलो थे कि मरेया रा जिऊँदा ऊणा आए ई नि, तिना बीचा ते कई जणेया आयी की यीशुए ते पूछेया,
28 he upadeshaka shAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMsham utpAdayiShyati|
“ओ गुरू! मूसे आसा खे ये लिखी राखेया कि जे केसी रा पाई आपणी लाड़िया रे रंदे ऊए बिना ल्वादा ते मरी जाओ, तो तेसरा पाई तेसरी लाड़िया साथे ब्या करी लो और आपणे पाईए खे कुल पैदा करो।
29 tathAcha kechit sapta bhrAtara Asan teShAM jyeShTho bhrAtA vivahya nirapatyaH prANAn jahau|
सात पाई थे पईला पाई ब्या करी की बिना ल्वादा तेई मरी गा।
30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tR^itIyashcha tAmeva vyuvAha;
तेबे दूजे और तीजे बी तेसा जवाणसा साथे ब्या करी ला।
31 itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
ईंयां ई सातो पाई बिना ल्वादा ते मरी गे।
32 sheShe sA strI cha mamAra|
सबी ते बाद से जवाणस बी मरी गी।
33 ataeva shmashAnAdutthAnakAle teShAM saptajanAnAM kasya sA bhAryyA bhaviShyati? yataH sA teShAM saptAnAmeva bhAryyAsIt|
तेबे जिऊँदी ऊणे पाँदे से तिना बीचा ते केसरी लाड़ी ऊणी? कऊँकि से साता जणेया री लाड़ी ऊई चुकी थी।”
34 tadA yIshuH pratyuvAcha, etasya jagato lokA vivahanti vAgdattAshcha bhavanti (aiōn g165)
यीशुए तिना खे बोलेया, “एस जुगो रे लोका बीचे तो ब्या-शादिया ओईया। (aiōn g165)
35 kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviShyanti shmashAnAchchotthAsyanti te na vivahanti vAgdattAshcha na bhavanti, (aiōn g165)
पर जो लोक एते जोगे ऊणे कि तेस जुगो खे और मरे रे बीचा ते जिऊँदे ऊणे ओ, तेबे तिना बीचे ब्या-शादिया नि ऊणिया। (aiōn g165)
36 te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|
सेयो फेर मरने पनि, कऊँकि सेयो स्वर्गदूता जेड़े ऊणे, और जिऊँदे ऊणे री ल्वाद ऊणे ते, परमेशरो री बी ल्वाद ऊणे।
37 adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|
पर ये गल्ल कि मरे रे बी फेर जिऊँदे ओए, मूसे जाड़ो री कथा रे प्रगट करी राखी कि से प्रभुए खे अब्राहम, इसहाक और याकूबो रा परमेशर करी की बोलोआ।
38 ataeva ya IshvaraH sa mR^itAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
परमेशर मुड़देया रा नि, बल्कि जिऊँदेया रा परमेशर ए, कऊँकि तेसरे नेड़े सब जिऊँदे ए।”
39 iti shrutvA kiyantodhyApakA UchuH, he upadeshaka bhavAn bhadraM pratyuktavAn|
तेबे ये सुणी की शास्त्रिया बीचा ते कई जणे बोलेया, “ओ गुरू! तुसे अच्छा बोलेया।”
40 itaH paraM taM kimapi praShTaM teShAM pragalbhatA nAbhUt|
तेबे तिना खे फेर तिना ते कुछ ओर पूछणे री इम्मत नि ऊई।
41 pashchAt sa tAn uvAcha, yaH khrIShTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
तेबे यीशुए तिना ते पूछेया, “मसीहे खे दाऊदो री ल्वाद कऊँ बोलोए?
42 yataH mama prabhumidaM vAkyamavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshva upAvisha|
दाऊद आपू ई भजनसंहिता री कताबा रे बोलोआ, “प्रभुए मेरे प्रभुए खे बोलेया,
43 iti kathAM dAyUd svayaM gItagranthe. avadat|
मेरे दाँणे बैठ, जदुओ तक आऊँ तेरे बैरिया खे तेरे पैरा निठे नि करी देऊँ।
44 ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
“दाऊद तो तेसखे प्रभु बोलोआ, तो तेबे से तेसरी ल्वाद किंयाँ ऊआ?”
45 pashchAd yIshuH sarvvajanAnAM karNagochare shiShyAnuvAcha,
जेबे सब लोक सुणने लगी रे थे तेबे यीशुए आपणे चेलेया खे बोलेया,
46 ye. adhyApakA dIrghaparichChadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya prochchAsane bhojanagR^ihasya pradhAnasthAne cha prIyante
“शास्त्रिया ते चौकस रओ, जो लाम्बे टाले पईनी की कूमदे रओए और बजारो रे नमस्कार, और प्रार्थना रे कअरो रे खास-खास जगा और पाट्टिया रे खास जगा चाओए।
47 vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|
सेयो बिदुआ रे कअरो खे खाई जाओए और दखाणे खे मुखती देर तक प्रार्थना करोए, इना खे जादा सजा मिलणी।”

< lUkaH 20 >