< लूकः 20 >

1 अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्रा न्चश्च तन्निकटमागत्य पप्रच्छुः
ある日のこと,彼が神殿で民を教え,福音を宣教していると,祭司たちと律法学者たちが長老たちと共に彼のもとにやって来た。
2 कयाज् नया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज् नापयत्? तदस्मान् वद।
彼らは彼に尋ねた,「わたしたちに告げなさい。あなたは何の権威によってこうした事をするのか。また,だれがその権威をあなたに与えたのか」。
3 स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
彼は彼らに答えた,「わたしもあなた方に一つのことを尋ねよう。わたしに告げなさい。
4 योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज् नातो जातं?
ヨハネのバプテスマは天からのものだったか,それとも人からのものだったか」 。
5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
彼らは互いに論じ合って言った,「我々が『天から』と言えば,彼は『あなた方が彼を信じなかったのはなぜか』と言うだろう。
6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणइ र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
だが,我々が『人から』と言えば,民はみな我々を石打ちにするだろう。彼らがヨハネは預言者だと信じ込んでいるからだ」。
7 अतएव ते प्रत्यूचुः कस्याज् नया जातम् इति वक्तुं न शक्नुमः।
彼らは,自分たちはそれがどこからのものか知らないと答えた。
8 तदा यीशुरवदत् तर्हि कयाज् नया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
イエスは彼らに言った,「わたしも,何の権威によってこうした事をするのかをあなた方に告げない」 。
9 अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
彼は民に次のたとえを告げ始めた。「ある人がブドウ園を造り,それを何人かの耕作人たちに貸して,長い間外国に出かけた。
10 अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
しかるべき季節に,彼は召使いを耕作人たちのところに送って,ブドウ園の産物の分け前を集めようとした。しかし彼らはその召使いを打ちたたき,何も持たせずに送り返した。
11 ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
彼はさらに別の召使いを送ったが,彼らはその召使いをも打ちたたき,ひどい扱いをし,何も持たせずに送り返した。
12 ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षता ण्गं कृत्वा बहि र्निचिक्षिपुः।
彼はさらに三人目の者を送ったが,彼らはその召使いにも傷を負わせ,外に投げ出した。
13 तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
ブドウ園の主人は言った,『どうしようか。わたしの愛する息子を送ろう。彼を見れば,彼らも彼を敬うだろう』。
14 किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
「ところが耕作人たちは,彼を見て,互いに論じ合って言った,『これは相続人だ。さあ,こいつを殺そう。そうすれば,相続財産は我々の物になるのだ』。
15 ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
彼らは彼を,そのブドウ園の外に投げ出して殺した。それで,ブドウ園の主人は彼らをどうするだろうか。
16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते. अवदन् एतादृशी घटना न भवतु।
やって来てそれらの耕作人たちを滅ぼし,そのブドウ園をほかの者たちに与えるだろう」。 それを聞くと彼らは言った,「そんなことがあってはならない!」
17 किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
しかし彼は彼らを見つめて言った,「では,こう書かれているのはどういうことか。 『建てる者たちが退けた石,それが主要な隅石となった』。
18 अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
「この石の上に落ちる者は皆,粉々に砕かれ,その石がだれかの上に落ちれば,それはその者をみじんにするだろう」。
19 सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति j नात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववा न्छुः किन्तु लोकेभ्यो बिभ्युः।
祭司長たちとファリサイ人たちは,まさにその時,彼に手をかけようとしたが,民を恐れた。彼がこのたとえを自分たちに当てつけて話したことを知っていたからである。
20 अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
彼らは彼の様子をうかがって,義人のふりをしたスパイたちを遣わした。彼の言葉じりを捕らえて,総督の支配力と権威のもとに彼を引き渡すためであった。
21 तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
彼らは彼に言った,「先生,わたしたちはあなたが正しいことを話したり教えたりされること,また,だれをもえこひいきすることなく,神の道を正しく教えられることを知っています。
22 कैसरराजाय करोस्माभि र्देयो न वा?
カエサルに税金を払うことは許されているでしょうか,許されていないでしょうか」。
23 स तेषां व न्चनं j नात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
しかし彼は,彼らのずる賢さに気づいて,彼らに言った,「なぜあなた方はわたしを試すのか。
24 इह लिखिता मूर्तिरियं नाम च कस्य? ते. अवदन् कैसरस्य।
一デナリオスをわたしに見せなさい。そこにあるのはだれの像と銘なのか」 。 彼らは答えた,「カエサルのです」。
25 तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
彼は彼らに答えた,「それなら,カエサルのものはカエサルに,神のものは神に返しなさい」 。
26 तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
彼らは民の前で彼の言葉じりを捕らえることができなかった。彼の答えに驚嘆し,黙ってしまった。
27 अपर न्च श्मशानादुत्थानान ण्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
サドカイ人たちのある者たちが彼のもとにやって来た。復活があることを否定する者たちである。
28 हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
彼に尋ねて言った,「先生,モーセはわたしたちに,『もしある人の兄に妻がいて,子供を残さずに死んだ場合,彼の弟がその妻をめとり,自分の兄のために子孫を起こさなければならない』と書きました。
29 तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
ところで,七人の兄弟がいました。最初の者が妻をめとりましたが,子供を残さずに死にました。
30 अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
二番目の者が彼女をめとりましたが,子供を残さずに死にました。
31 इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
三番目の者が彼女をめとりました。そして同じように七人全員が子供を残さずに死にました。
32 शेषे सा स्त्री च ममार।
その後,その女も死にました。
33 अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
それで,復活において,彼女は彼らのうちだれの妻になるのですか。七人全員が彼女を妻にしたのですから」。
34 तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति (aiōn g165)
イエスは彼らに答えた,「この世の子らは,めとったり嫁いだりしている。 (aiōn g165)
35 किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति, (aiōn g165)
だが,その世と死んだ者たちの中からの復活とを得るのにふさわしいとされた者たちは,めとることも嫁ぐこともない。 (aiōn g165)
36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
彼らはもはや死ぬことはあり得ないからだ。み使いのようだからであり,また復活の子らとして神の子らであるからだ。
37 अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इशाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
だが,死んだ者たちが起こされることについては,モーセも『茂み』のくだりで,主を『アブラハムの神,イサクの神,ヤコブの神』と呼んで,そのことを示している。
38 अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
この方は死んだ者たちの神ではなく,生きている者たちの神なのだ。その方にとってはすべての人が生きているのだ」 。
39 इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
律法学者たちのある者たちが答えた,「先生,立派なお答えです」。
40 इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
彼らは彼にこれ以上あえて何かを尋ねることはなかった。
41 पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
彼は彼らに言った,「どうして彼らはキリストがダビデの子だと言うのか。
42 यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
ダビデ自身,詩編の書の中でこう言っている。 『主はわたしの主に言われた,「わたしの右に座っていなさい,
43 इति कथां दायूद् स्वयं गीतग्रन्थे. अवदत्।
わたしがあなたの敵たちをあなたの足台とするまで」』。
44 अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
「それで,ダビデが彼を主と呼んでいるのなら,どうして彼はダビデの子なのか」 。
45 पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
すべての民が聞いているところで,彼は弟子たちに言った,
46 ये. अध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
「律法学者たちに用心しなさい。彼らが好むのは,長い衣をまとって歩き回ることであり,彼らが愛しているのは,市場であいさつされること,そして会堂での上席や祝宴での上座だ。
47 विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।
彼らは,やもめたちの家々を食い物にし,見せかけのために長い祈りをする者たちだ。こうした者たちは最も厳しい裁きを受けるだろう」 。

< लूकः 20 >