< lUkaH 17 >

1 itaH paraM yIshuH shiShyAn uvAcha, vighnairavashyam AgantavyaM kintu vighnA yena ghaTiShyante tasya durgati rbhaviShyati|
Un Viņš uz tiem mācekļiem sacīja: “Bez tā tas nebūs, ka apgrēcības nenāk, bet vai tam, caur ko tās nāk.
2 eteShAM kShudraprANinAm ekasyApi vighnajananAt kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajale majjanaM bhadraM|
Tam būtu labāki, ka tam dzirnu akmeni piekārtu pie kakla, un to iemestu jūrā, nekā tas vienu no šiem mazajiem apgrēcinātu.
3 yUyaM sveShu sAvadhAnAstiShThata; tava bhrAtA yadi tava ki nchid aparAdhyati tarhi taM tarjaya, tena yadi manaH parivarttayati tarhi taM kShamasva|
Sargājaties paši! Bet ja tavs brālis grēko pret tevi, tad pamāci to; un ja tas atgriežas, tad piedod tam.
4 punarekadinamadhye yadi sa tava saptakR^itvo. aparAdhyati kintu saptakR^itva Agatya manaH parivartya mayAparAddham iti vadati tarhi taM kShamasva|
Un ja tas ikdienas septiņ reiz grēko pret tevi un ikdienas septiņ reiz griezīsies pie tevis sacīdams: tas man ir žēl; tad tev būs viņam piedot.”
5 tadA preritAH prabhum avadan asmAkaM vishvAsaM varddhaya|
Un tie apustuļi uz To Kungu sacīja: “Vairo mums ticību.”
6 prabhuruvAcha, yadi yuShmAkaM sarShapaikapramANo vishvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuShmAkamAj nAvaho bhaviShyati|
Bet Tas Kungs sacīja: “Ja jums ticība būtu kā sinepju graudiņš, tad jūs varētu sacīt uz šo vīģes koku: izraujies ar saknēm un dēsties jūrā; un tas jums paklausītu.
7 aparaM svadAse halaM vAhayitvA vA pashUn chArayitvA kShetrAd Agate sati taM vadati, ehi bhoktumupavisha, yuShmAkam etAdR^ishaH kosti?
Un ja kādam jūsu starpā ir kalps, kas viņam ar un gana, vai viņš tam, kad tas no lauka nāk, sacīs: nāc tūdaļ un apsēdies?
8 vara ncha pUrvvaM mama khAdyamAsAdya yAvad bhu nje pivAmi cha tAvad baddhakaTiH parichara pashchAt tvamapi bhokShyase pAsyasi cha kathAmIdR^ishIM kiM na vakShyati?
Vai viņš tam nesacīs tā: sataisi man, ko es šo vakaru ēdīšu, apjozies un kalpo man, kamēr es ēdu un dzeru, un pēc tam arī tu ēdīsi un dzersi?
9 tena dAsena prabhorAj nAnurUpe karmmaNi kR^ite prabhuH kiM tasmin bAdhito jAtaH? netthaM budhyate mayA|
Vai viņš tam kalpam pateiksies, ka tas ir darījis, kas tam bija pavēlēts? Nedomāju.
10 itthaM nirUpiteShu sarvvakarmmasu kR^iteShu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNo dAsA asmAbhiryadyatkarttavyaM tanmAtrameva kR^itaM|
Tā arī jūs, kad jūs visu esat darījuši, kas jums pavēlēts, tad sakāt: mēs esam nelietīgi kalpi, jo kas mums pienācās darīt, to esam darījuši.”
11 sa yirUshAlami yAtrAM kurvvan shomiroNgAlIlpradeshamadhyena gachChati,
Un notikās, ka iedams uz Jeruzālemi Viņš staigāja vidū caur Samariju un Galileju.
12 etarhi kutrachid grAme praveshamAtre dashakuShThinastaM sAkShAt kR^itvA
Un kad Viņš kādā pilsētiņā nāca, tad Viņam desmit spitālīgi vīri sastapās, tie stāvēja no tālienes,
13 dUre tiShThanata uchchai rvaktumArebhire, he prabho yIsho dayasvAsmAn|
Paceldami savu balsi, un sacīja: “Jēzu, mīļais Kungs, apžēlojies par mums!”
14 tataH sa tAn dR^iShTvA jagAda, yUyaM yAjakAnAM samIpe svAn darshayata, tataste gachChanto rogAt pariShkR^itAH|
Un tos redzējis, Viņš uz tiem sacīja: “Ejat un rādieties tiem priesteriem.” Un notikās, ka tie aizejot tapa šķīsti.
15 tadA teShAmekaH svaM svasthaM dR^iShTvA prochchairIshvaraM dhanyaM vadan vyAghuTyAyAto yIsho rguNAnanuvadan tachcharaNAdhobhUmau papAta;
Bet viens no tiem, redzēdams, ka viņš tapis šķīsts, griezās atpakaļ un teica Dievu ar skaņu balsi,
16 sa chAsIt shomiroNI|
Un krita uz savu vaigu pie Viņa kājām un Viņam pateicās; un tas bija viens Samarietis.
17 tadA yIshuravadat, dashajanAH kiM na pariShkR^itAH? tahyanye navajanAH kutra?
Un Jēzus atbildēja un sacīja: “Vai desmit nav tapuši šķīsti? Bet kur tad tie deviņi?
18 IshvaraM dhanyaM vadantam enaM videshinaM vinA kopyanyo na prApyata|
Vai tad cits neviens nav atradies, kas atpakaļ būtu griezies un Dievam godu devis, kā vien šis svešinieks?”
19 tadA sa tamuvAcha, tvamutthAya yAhi vishvAsaste tvAM svasthaM kR^itavAn|
Un Viņš uz to sacīja: “Celies un ej, tava ticība tev ir palīdzējusi.”
20 atha kadeshvarasya rAjatvaM bhaviShyatIti phirUshibhiH pR^iShTe sa pratyuvAcha, Ishvarasya rAjatvam aishvaryyadarshanena na bhaviShyati|
Un vaicāts no tiem farizejiem, kad Dieva valstība nāks, Viņš tiem atbildēja un sacīja: “Dieva valstība nenāk ārīgi nomanama.
21 ata etasmin pashya tasmin vA pashya, iti vAkyaM lokA vaktuM na shakShyanti, Ishvarasya rAjatvaM yuShmAkam antarevAste|
Un arī nesacīs: redzi, še, vai: redzi, tur; jo redzi, Dieva valstība ir iekš jums.”
22 tataH sa shiShyAn jagAda, yadA yuShmAbhi rmanujasutasya dinamekaM draShTum vA nChiShyate kintu na darshiShyate, IdR^ikkAla AyAti|
Un Viņš sacīja uz tiem mācekļiem: “Nāks dienas, kad jūs vēlēsities vienu no Tā Cilvēka Dēla dienām redzēt, un neredzēsiet.
23 tadAtra pashya vA tatra pashyeti vAkyaM lokA vakShyanti, kintu teShAM pashchAt mA yAta, mAnugachChata cha|
Un tie uz jums sacīs: redzi, še! Vai redzi, tur! Bet nenoejat, nedz dzenaties tam pakaļ.
24 yatastaDid yathAkAshaikadishyudiya tadanyAmapi dishaM vyApya prakAshate tadvat nijadine manujasUnuH prakAshiShyate|
Jo itin kā zibens, kas zibinādams spīd no viena debess gala līdz otram debess galam, tā arīdzan būs Tas Cilvēka Dēls Savā dienā.
25 kintu tatpUrvvaM tenAnekAni duHkhAni bhoktavyAnyetadvarttamAnalokaishcha so. avaj nAtavyaH|
Bet papriekš Viņam būs daudz ciest un tapt atmestam no šīs cilts.
26 nohasya vidyamAnakAle yathAbhavat manuShyasUnoH kAlepi tathA bhaviShyati|
Un itin kā bija Noas dienās, tā arīdzan būs Tā Cilvēka Dēla dienās.
27 yAvatkAlaM noho mahApotaM nArohad AplAvivAryyetya sarvvaM nAnAshayachcha tAvatkAlaM yathA lokA abhu njatApivan vyavahan vyavAhayaMshcha;
Tie ēda, dzēra, precēja un tapa precēti līdz tai dienai, kur Noā šķirstā iegāja, un grēku plūdi nāca un visus noslīcināja.
28 itthaM loTo varttamAnakAlepi yathA lokA bhojanapAnakrayavikrayaropaNagR^ihanirmmANakarmmasu prAvarttanta,
Un tā kā notikās Lata dienās: tie ēda, dzēra, pirka, pārdeva, dēstīja, uztaisīja ēkas;
29 kintu yadA loT sidomo nirjagAma tadA nabhasaH sagandhakAgnivR^iShTi rbhUtvA sarvvaM vyanAshayat
Bet tai dienā, kad Lats izgāja no Sodomas, tad uguns un sērs lija no debess un visus nomaitāja.
30 tadvan mAnavaputraprakAshadinepi bhaviShyati|
It tāpat būs tai dienā, kur Tas Cilvēka Dēls parādīsies.
31 tadA yadi kashchid gR^ihopari tiShThati tarhi sa gR^ihamadhyAt kimapi dravyamAnetum avaruhya naitu; yashcha kShetre tiShThati sopi vyAghuTya nAyAtu|
Tanī dienā, kas būs uz jumta un viņa rīki namā, tas lai nekāpj zemē, tos paņemt; un tāpat, kas ir uz lauka, lai negriežās atpakaļ.
32 loTaH patnIM smarata|
Pieminiet Lata sievu.
33 yaH prANAn rakShituM cheShTiShyate sa prANAn hArayiShyati yastu prANAn hArayiShyati saeva prANAn rakShiShyati|
Ja kas meklēs savu dzīvību paturēt, tas to zaudēs, un ja kas to zaudēs, tas to paturēs dzīvu.
34 yuShmAnahaM vachmi tasyAM rAtrau shayyaikagatayo rlokayoreko dhAriShyate parastyakShyate|
Es jums saku: tanī naktī divi būs vienā gultā, viens taps pieņemts un otrs atstāts.
35 striyau yugapat peShaNIM vyAvarttayiShyatastayorekA dhAriShyate parAtyakShyate|
Divas kopā mals, - viena taps pieņemta un otra atstāta.
36 puruShau kShetre sthAsyatastayoreko dhAriShyate parastyakShyate|
Divi būs laukā, viens taps pieņemts un otrs atstāts.”
37 tadA te paprachChuH, he prabho kutretthaM bhaviShyati? tataH sa uvAcha, yatra shavastiShThati tatra gR^idhrA milanti|
Un tie atbildēja un uz Viņu sacīja: “Kurā vietā, Kungs?” Bet Viņš uz tiem sacīja: “Kur ir maita, tur sakrāsies ērgļi.”

< lUkaH 17 >