< लूकः 1 >

1 प्रथमतो ये साक्षिणो वाक्यप्रचारकाश्चासन् ते. अस्माकं मध्ये यद्यत् सप्रमाणं वाक्यमर्पयन्ति स्म
To his Excellency, Theophilus. Many attempts have been already made to draw up an account of those events which have reached their conclusion among us,
2 तदनुसारतो. अन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।
just as they were reported to us by those who from the beginning were eye-witnesses, and afterward became bearers of the message.
3 अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि
And, therefore, I also, since I have investigated all these events with great care from their very beginning, have resolved to write a connected history of them for you,
4 तदर्थं प्रथममारभ्य तानि सर्व्वाणि j नात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।
in order that you may be able to satisfy yourself of the accuracy of the story which you have heard from the lips of others.
5 यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
In the reign of Herod, king of Judea, there was a priest named Zechariah, who belonged to the division called after Abijah. His wife, whose name was Elizabeth, was also a descendant of Aaron.
6 तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज् ना व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।
They were both righteous people, who lived blameless lives, guiding their steps by all the commandments and ordinances of the Lord.
7 तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।
But they had no child, Elizabeth being barren; and both of them were advanced in years.
8 यदा स्वपर्य्यानुक्रमेण सिखरिय ईश्वास्य समक्षं याजकीयं कर्म्म करोति
One day, when Zechariah was officiating as priest before God, during the turn of his division,
9 तदा यज् नस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्।
it fell to him by lot, in accordance with the practice among the priests, to go into the Temple of the Lord and burn incense;
10 तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति
and, as it was the Hour of Incense, the people were all praying outside.
11 सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।
And an angel of the Lord appeared to him, standing on the right of the Altar of Incense.
12 तं दृष्ट्वा सिखरिय उद्विविजे शश ण्के च।
Zechariah was startled at the sight and was awe-struck.
13 तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योहन् इति करिष्यसि।
But the angel said to him, “Do not be afraid, Zechariah; your prayer has been heard, and your wife Elizabeth will bear you a son, whom you will call by the name John.
14 कि न्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।
He will be to you a joy and a delight; and many will rejoice over his birth.
15 यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः
For he will be great in the sight of the Lord; he will not drink any wine or strong drink, and he will be filled with the Holy Spirit from the very hour of his birth,
16 san इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति।
and will reconcile many of the Israelites to the Lord their God.
17 सन्तानान् प्रति पितृणां मनांसि धर्म्मज् नानं प्रत्यनाज् नाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातु न्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
He will go before him in the spirit and with the power of Elijah, to reconcile fathers to their children and the disobedient to the wisdom of the righteous, and so make ready for the Lord a people prepared for him.”
18 तदा सिखरियो दूतमवादीत् कथमेतद् वेत्स्यामि? यतोहं वृद्धो मम भार्य्या च वृद्धा।
“How can I be sure of this?” Zechariah asked the angel. “For I am an old man and my wife is advanced in years.”
19 ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातु न्च प्रेषितः।
“I am Gabriel,” the angel answered, “who stand in the presence of God, and I have been sent to speak to you and to bring you this good news.
20 किन्तु मदीयं वाक्यं काले फलिष्यति तत् त्वया न प्रतीतम् अतः कारणाद् यावदेव तानि न सेत्स्यन्ति तावत् त्वं वक्तुंमशक्तो मूको भव।
And now you will be silent and unable to speak until the day when this takes place, because you did not believe what I said, though my words will be fulfilled in due course.”
21 तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं menire।
Meanwhile the people were watching for Zechariah, wondering at his remaining so long in the Temple.
22 स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः स ण्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।
When he came out, he was unable to speak to them, and they perceived that he had seen a vision there. But Zechariah kept making signs to them, and remained dumb.
23 अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।
And, as soon as his term of service was finished, he returned home.
24 कतिपयदिनेषु गतेषु तस्य भार्य्या इलीशेवा गर्ब्भवती बभूव
After this his wife, Elizabeth, became pregnant and lived in seclusion for five months.
25 पश्चात् सा प न्चमासान् संगोप्याकथयत् लोकानां समक्षं ममापमानं खण्डयितुं परमेश्वरो मयि दृष्टिं पातयित्वा कर्म्मेदृशं कृतवान्।
“The Lord has done this for me,” she said, “he has shown me kindness and taken away the public disgrace of childlessness under which I have been living.”
26 अपर न्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे
Six months later the angel Gabriel was sent from God to a town in Galilee called Nazareth,
27 dAyUdo वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।
to a maiden there who was engaged to a man named Joseph, a descendant of David. Her name was Mary.
28 स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
Gabriel came into her presence and greeted her, saying, “You have been shown great favor – the Lord is with you.”
29 तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।
Mary was much disturbed at his words, and was wondering to herself what such a greeting could mean,
30 ततो दूतो. अवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।
when the angel spoke again, “Do not be afraid, Mary, for you have found favor with God.
31 पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि।
And now, you will conceive and give birth to a son, and you will give him the name Jesus.
32 स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति;
The child will be great and will be called ‘Son of the Most High,’ and the Lord God will give him the throne of his ancestor David,
33 तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति। (aiōn g165)
and he will reign over the descendants of Jacob for ever; And to his kingdom there will be no end.” (aiōn g165)
34 तदा मरियम् तं दूतं बभाषे नाहं पुरुषस ण्गं करोमि तर्हि कथमेतत् सम्भविष्यति?
“How can this be?” Mary asked the angel. “For I have no husband.”
35 ततो दूतो. अकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।
“The Holy Spirit will descend on you,” answered the angel, “and the Power of the Most High will overshadow you; and therefore the child will be called ‘holy,’ and ‘Son of God.’
36 अपर न्च पश्य तव j नातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भे. अधारयत् तस्य षष्ठमासोभूत्।
And Elizabeth, your cousin, is herself also expecting a son in her old age; and it is now the sixth month with her, though she is called barren;
37 किमपि कर्म्म नासाध्यम् ईश्वरस्य।
for no promise from God will fail to be fulfilled.”
38 तदा मरियम् जगाद, पश्य प्रभेरहं दासी मह्यं तव वाक्यानुसारेण सर्व्वमेतद् घटताम्; अननतरं दूतस्तस्याः समीपात् प्रतस्थे।
“I am the servant of the Lord,” exclaimed Mary. “Let it be with me as you have said.” Then the angel left her.
39 अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
Soon after this Mary set out, and made her way quickly into the hill-country, to a town in Judah;
40 सिखरिययाजकस्य गृहं प्रविश्य तस्य जायाम् इलीशेवां सम्बोध्यावदत्।
and there she went into Zechariah’s house and greeted Elizabeth.
41 ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती
When Elizabeth heard Mary’s greeting, the child moved within her, and Elizabeth herself was filled with the Holy Spirit,
42 प्रोच्चैर्गदितुमारेभे, योषितां मध्ये त्वमेव धन्या, तव गर्ब्भस्थः शिशुश्च धन्यः।
and cried aloud, “Blessed are you among women, and blessed is your unborn child!
43 त्वं प्रभोर्माता, मम निवेशने त्वया चरणावर्पितौ, ममाद्य सौभाग्यमेतत्।
But how have I this honor, that the mother of my Lord should come to me?
44 पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त।
For, as soon as your greeting reached my ears, the child moved within me with delight!
45 या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।
Happy indeed is she who believed that the promise which she received from the Lord would be fulfilled.”
46 तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः।
And Mary said: “My soul exalts the Lord,
47 ममात्मा तारकेशे च समुल्लासं प्रगच्छति।
and my spirit delights in God my Savior,
48 अकरोत् स प्रभु र्दुष्टिं स्वदास्या दुर्गतिं प्रति। पश्याद्यारभ्य मां धन्यां वक्ष्यन्ति पुरुषाः सदा।
for he has looked with favor on his humble servant girl. From now on all generations will call me blessed!
49 यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।
“For the Almighty has done great things for me, and holy is his name.
50 ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।
He has mercy on those who revere him in every generation.
51 स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्ते. अभिमानिनः।
“Mighty are the deeds of his arm! He has scattered the self-satisfied proud,
52 सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि।
he has cast down the mighty from their thrones, and he uplifts the humble,
53 क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्।
he has filled the hungry with good things, and the rich he has sent away empty.
54 इब्राहीमि च तद्वंशे या दयास्ति सदैव तां। स्मृत्वा पुरा पितृणां नो यथा साक्षात् प्रतिश्रुतं। (aiōn g165)
“He has stretched out his hand to his servant Israel, ever mindful of his mercy,
55 इस्रायेल्सेवकस्तेन तथोपक्रियते स्वयं॥
as he promised to our ancestors, to Abraham and his descendants for ever.” (aiōn g165)
56 अनन्तरं मरियम् प्रायेण मासत्रयम् इलीशेवया सहोषित्वा व्याघुय्य निजनिवेशनं ययौ।
Mary stayed with Elizabeth about three months, and then returned to her home.
57 तदनन्तरम् इलीशेवायाः प्रसवकाल उपस्थिते सति सा पुत्रं प्रासोष्ट।
When Elizabeth’s time came, she gave birth to a son;
58 ततः परमेश्वरस्तस्यां महानुग्रहं कृतवान् एतत् श्रुत्वा समीपवासिनः कुटुम्बाश्चागत्य तया सह मुमुदिरे।
and her neighbors and relatives, hearing of the great goodness of the Lord to her, came to share her joy.
59 तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः।
A week later they met to circumcise the child, and were about to call him Zechariah after his father,
60 किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।
when his mother spoke up, “No, he is to be called John.”
61 तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।
“You have no relation of that name!” they exclaimed;
62 ततः परं तस्य पितरं सिखरियं प्रति स ण्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?
and they made signs to the child’s father, to find out what he wished the child to be called.
63 ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं menire।
Asking for a writing tablet, he wrote the words – ‘His name is John.’ Everyone was surprised
64 तत्क्षणं सिखरियस्य जिह्वाजाड्ये. अपगते स मुखं व्यादाय स्पष्टवर्णमुच्चार्य्य ईश्वरस्य गुणानुवादं चकार।
and immediately Zechariah recovered his voice and the use of his tongue, and began to bless God.
65 तस्माच्चतुर्दिक्स्थाः समीपवासिलोका भीता एवमेताः सर्व्वाः कथा यिहूदायाः पर्व्वतमयप्रदेशस्य सर्व्वत्र प्रचारिताः।
All their neighbors were awe-struck at this, and throughout the hill-country of Judea the whole story was much talked about.
66 तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
All who heard it kept it in mind, asking one another – “What can this child be destined to become?” For the Power of the Lord was with him.
67 तदा योहनः पिता सिखरियः पवित्रेणात्मना परिपूर्णः सन् एतादृशं भविष्यद्वाक्यं कथयामास।
Then his father Zechariah was filled with the Holy Spirit, and, speaking under inspiration, said:
68 इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।
“Blessed is the Lord, the God of Israel, who has visited his people and wrought their deliverance,
69 विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीव न्च धर्म्मेण सारल्येन च निर्भयाः।
and has raised up for us the strength of our salvation in the house of his servant David –
70 सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्र न्च संस्मृत्य नियमं सदा।
as he promised by the lips of his holy prophets of old – (aiōn g165)
71 कृपया पुरुषान् पूर्व्वान् निकषार्थात्तु नः पितुः। इब्राहीमः समीपे यं शपथं कृतवान् पुरा।
salvation from our enemies and from the hands of all who hate us,
72 तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
showing mercy to our ancestors, and mindful of his sacred covenant.
73 सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः। (aiōn g165)
This was the oath which he swore to our ancestor Abraham –
74 यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु।
that we should be rescued from the hands of our enemies,
75 वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्।
and should serve him without fear in holiness and righteousness, in his presence all our days.
76 अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्ते. अर्थतो मृत्योश्छायायां ये तु मानवाः।
And you, child, will be called prophet of the Most High, for you will go before the Lord to make ready his way,
77 उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।
to give his people the knowledge of salvation through the forgiveness of their sins,
78 ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
through the tender mercy of our God, whereby the dawn will break on us from heaven,
79 परित्राणस्य तेभ्यो हि j नानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
to give light to those who live in darkness and the shadow of death, and guide our feet into the way of peace.”
80 अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपर न्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।
The child grew and became strong in spirit, and he lived in the wilds until the time came for his appearance before Israel.

< लूकः 1 >