< kalasinaH 2 >

1 yuShmAkaM lAyadikeyAsthabhrAtR^iNA ncha kR^ite yAvanto bhrAtarashcha mama shArIrikamukhaM na dR^iShTavantasteShAM kR^ite mama kiyAn yatno bhavati tad yuShmAn j nApayitum ichChAmi|
Hoæu dakle da vi znate koliku borbu imam za vas i za one što su u Laodikiji i u Jerapolju, i za sve koji ne vidješe lica mojega u tijelu,
2 phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|
Da se utješe srca njihova, i da se stegnu u ljubavi, i u svakome bogatstvu punoga razuma, na poznanje tajne Boga i oca i Hrista,
3 yato vidyAj nAnayoH sarvve nidhayaH khrIShTe guptAH santi|
U kojoj je sve blago premudrosti i razuma sakriveno.
4 ko. api yuShmAn vinayavAkyena yanna va nchayet tadartham etAni mayA kathyante|
A ovo govorim, da vas niko ne prevari slatkijem rijeèima.
5 yuShmatsannidhau mama sharIre. avarttamAne. api mamAtmA varttate tena yuShmAkaM surItiM khrIShTavishvAse sthiratva ncha dR^iShTvAham AnandAmi|
Jer ako tijelom i nijesam kod vas, ali sam duhom s vama, radujuæi se i videæi vaš red i tvrðu vaše vjere u Hrista.
6 ato yUyaM prabhuM yIshukhrIShTaM yAdR^ig gR^ihItavantastAdR^ik tam anucharata|
Kako dakle primiste Hrista Isusa Gospoda onako živite u njemu,
7 tasmin baddhamUlAH sthApitAshcha bhavata yA cha shikShA yuShmAbhi rlabdhA tadanusArAd vishvAse susthirAH santastenaiva nityaM dhanyavAdaM kuruta|
Ukorijenjeni i nazidani u njemu i utvrðeni vjerom kao što nauèiste, izobilujuæi u njoj zahvalnošæu.
8 sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko. api yuShmAkaM kShatiM na janayatu|
Braæo! èuvajte se da vas ko ne zarobi filozofijom i praznom prijevarom, po kazivanju èovjeèijemu, po nauci svijeta, a ne po Hristu.
9 yata Ishvarasya kR^itsnA pUrNatA mUrttimatI khrIShTe vasati|
Jer u njemu živi svaka punina Božanstva tjelesno.
10 yUya ncha tena pUrNA bhavatha yataH sa sarvveShAM rAjatvakarttR^itvapadAnAM mUrddhAsti,
I da budete ispunjeni u njemu koji je glava svakome poglavarstvu i vlasti;
11 tena cha yUyam ahastakR^itatvakChedenArthato yena shArIrapApAnAM vigrasatyajyate tena khrIShTasya tvakChedena Chinnatvacho jAtA
U kome i obrezani biste obrezanjem nerukotvorenijem, odbacivši tijelo grijeha mesnijeh obrezanjem Hristovijem;
12 majjane cha tena sArddhaM shmashAnaM prAptAH puna rmR^itAnAM madhyAt tasyotthApayiturIshvarasya shakteH phalaM yo vishvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|
Zakopavši se s njim krštenjem, u kojemu s njim i ustaste vjerom sile Boga koji ga vaskrsnu iz mrtvijeh.
13 sa cha yuShmAn aparAdhaiH shArIrikAtvakChedena cha mR^itAn dR^iShTvA tena sArddhaM jIvitavAn yuShmAkaM sarvvAn aparAdhAn kShamitavAn,
I vas koji ste bili mrtvi u grijesima i u neobrezanju tijela svojega, oživljeo je s njim, poklonivši nam sve grijehe,
14 yachcha daNDAj nArUpaM R^iNapatram asmAkaM viruddham AsIt tat pramArjjitavAn shalAkAbhiH krushe baddhvA dUrIkR^itavAMshcha|
I izbrisavši pismo uredbe koja bješe protiv nas, i to uzevši sa srijede prikova ga na krstu;
15 ki ncha tena rAjatvakarttR^itvapadAni nistejAMsi kR^itvA parAjitAn ripUniva pragalbhatayA sarvveShAM dR^iShTigochare hrepitavAn|
I svukavši poglavarstva i vlasti izvede ih na ugled slobodno, i pobijedi ih na njemu.
16 ato hetoH khAdyAkhAdye peyApeye utsavaH pratipad vishrAmavArashchaiteShu sarvveShu yuShmAkaM nyAyAdhipatirUpaM kamapi mA gR^ihlIta|
Da vas dakle niko ne osuðuje za jelo ili za piæe, ili za kakav praznik, ili za mladine, ili za subote;
17 yata etAni ChAyAsvarUpANi kintu satyA mUrttiH khrIShTaH|
Koje je sve bilo sjen od onoga što šæaše da doðe, i tijelo je Hristovo.
18 apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san
Niko da vas ne vara, po svojoj volji izabranom poniznošæu i službom anðela, istražujuæi i što ne vidje, i uzalud nadimajuæi se umom tijela svojega,
19 sandhibhiH shirAbhishchopakR^itaM saMyukta ncha kR^itsnaM sharIraM yasmAt mUrddhata IshvarIyavR^iddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuShmattaH phalApaharaNaM nAnujAnIta|
A ne držeæi se glave, iz koje je sve tijelo s pomoæu zglavaka i sveza sastavljeno, i raste za rast Božij.
20 yadi yUyaM khrIShTena sArddhaM saMsArasya varNamAlAyai mR^itA abhavata tarhi yai rdravyai rbhogena kShayaM gantavyaM
Ako dakle umrijeste s Hristom stihijama svijeta, zašto se kao živeæi u svijetu prepirete:
21 tAni mA spR^isha mA bhuMkShva mA gR^ihANeti mAnavairAdiShTAn shikShitAMshcha vidhIn
Ne dohvati se, ne okusi, ne opipaj; koje je sve na pogibao onome koji èini,
22 Acharanto yUyaM kutaH saMsAre jIvanta iva bhavatha?
Po zapovijestima i naukama ljudskima?
23 te vidhayaH svechChAbhaktyA namratayA sharIrakleshanena cha j nAnavidhivat prakAshante tathApi te. agaNyAH shArIrikabhAvavarddhakAshcha santi|
Koje je samo po rijeèi premudrost samovoljno izbrane službe i poniznosti i nešteðenja tijela, ne za èast kaku, za punjenje tijela.

< kalasinaH 2 >