< preritAH 3 >

1 tR^itIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gachChataH|
Khaw hypoet awhtaw Piter ingkaw Johan taw khawmy ben khawnoek pakthum, cykcah tym a pha awh bawkim na cet hy nih.
2 tasminneva samaye mandirapraveshakAnAM samIpe bhikShAraNArthaM yaM janmakha njamAnuShaM lokA mandirasya sundaranAmni dvAre pratidinam asthApayan taM vahantastadvAraM Anayan|
Cawh a nu ak phoen khui awhkawng ak kheemna ak thang thlang pynoet ce bawkim na kawt unawh ak leek soeih chawmkeng a keng awh ta uhy, anih ing ce myngawi bawkim khuina ak cetkhqi venawh kut dun poepa hy.
3 tadA pitarayohanau mantiraM praveShTum udyatau vilokya sa kha njastau ki nchid bhikShitavAn|
Anih ing Piter ingkaw Johan bawkim khui ani lut tawm awh ce hu qawi nawh, cekqawi a venna tangka thoeh hy.
4 tasmAd yohanA sahitaH pitarastam ananyadR^iShTyA nirIkShya proktavAn AvAM prati dR^iShTiM kuru|
Piter ingkaw Johan ing anih ce toek ceet nih nawh Piter ing, “Kainih ve ni toek qawi lah!” tina hy.
5 tataH sa ki nchit prAptyAshayA tau prati dR^iShTiM kR^itavAn|
Ce ak thlang ing ik-oeih ani pek hly ngaih-uu doena hak toek hy.
6 tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|
Cehlai Piter ing, “Sui ingkaw tangka am ta nyng, cehlai ka taak dyn ve ni pe vang nyng: Nazareth Jesu ang ming ing na khaw ing cet,” tina hy.
7 tataH paraM sa tasya dakShiNakaraM dhR^itvA tam udatolayat; tena tatkShaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane. akarot|
Cawh ak tang ben kutawh tu nawh thawh saw a khaw ingkaw am khuk ce nep pahoei hy.
8 tato gamanAgamane kurvvan ullamphan IshvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvishat|
A khaw ing pet nawh cet pahoei hy. Cekqawi mi bawkim khuina ang pet doena Khawsa ce kyihcah nawh lut pahoei hy.
9 tataH sarvve lokAstaM gamanAgamane kurvvantam IshvaraM dhanyaM vadanta ncha vilokya
A ceh doena Khawsa am kyihcah ce thlang boeih ing ami huh awh,
10 mandirasya sundare dvAre ya upavishya bhikShitavAn saevAyam iti j nAtvA taM prati tayA ghaTanayA chamatkR^itA vismayApannAshchAbhavan|
ak leek chawmkeng a kengawh ngawi nawh kut ak dun thlang ni, tice sim unawh, ak khan awh them ak pha law ce ami huh awh kawpoek kyi sak unawh aming ngaihna aa sak uhy.
11 yaH kha njaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim AgachChan|
Cawhkaw kut ak dun thlang ing Piter ingkaw Johan ce am tu huili awh, thlang boeih amik kawpoek kyi nawh, Solomon Imhloeih benna kawng dawng law uhy.
12 tad dR^iShTvA pitarastebhyo. akathayat, he isrAyelIyalokA yUyaM kuto. anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto. ananyadR^iShTiM kurutha?
Cekkhqi ce Piter ing a huh awh, a mingmih a venawh, “Israel thlangkhqi aw, kawtih naming ngaih a kyi hy voei? Kainih ing ka nimah a saithainaak, am awhtaw, Khawsak thlang na kani awm a dawngawh, vawhkaw thlang ve ak ceh sak thai amyihna nami ni toek uh?
13 yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum echChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro. arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|
Abraham, Isaak, Jakob ingkaw pakdamkhqi a Khawsa ing a tyihzawih Jesu ce zoeksang hawh hy. Nangmih ing anih ce him aham nami peek, Pilat ing anih ce hlah aham ngaih hlai hy, nangmih ing anih a haiawh maa uhyk ti.
14 kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nA NgIkR^itya hatyAkAriNamekaM svebhyo dAtum ayAchadhvaM|
Thlak ciim ingkaw thlak dyng ce qoeng unawh, thlang ak him ce hlah aham thoeh lat uhyk ti.
15 pashchAt taM jIvanasyAdhipatim ahata kintvIshvaraH shmashAnAt tam udasthApayata tatra vayaM sAkShiNa Asmahe|
Hqingnaak kung ce him hlai uhyk ti, Khawsa ing anih ce thihnaak khui awhkawng thawh tlaih hawh hy. Kaimih ve dyihthing na awm unyng.
16 imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|
Ang ming cangnaak ak caming, vawhkaw thlang nangmih ing nami huh nawh nami sim ve qoei hawh hy. Jesu ang ming ing amah a venawh kawng ak law cangnaak ak caming ing ve ak thlang ve, nangmih boeih ing nami huh amyihna, qoei hawh hy.
17 he bhrAtaro yUyaM yuShmAkam adhipatayashcha aj nAtvA karmmANyetAni kR^itavanta idAnIM mamaiSha bodho jAyate|
Koeinaakhqi, nangmih anik hquikungkhqi ing am sim unawh ami sai amyihna, nangmih ingawm a sim kaana sai uhyk ti, tice sim nyng.
18 kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|
Cehlai Khawsa ing a tawnghakhqi boeih a venawh anak kqawn hyt, Khrih ing khuikhanaak hu kaw, tice vemyihna soep sak hy.
19 ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;
Cedawngawh nami thawlhnaak a ciimnaak a hamna zut unawh taw, Khawsa benna hlat lah uh, cawh ni Khawsa ven nakaw simqunaak ce pha law thai kawm saw,
20 punashcha pUrvvakAlam Arabhya prachArito yo yIshukhrIShTastam Ishvaro yuShmAn prati preShayiShyati|
Jesu Khrih, nangmih aham a hoep ce awm a tyih law hly thai hy.
21 kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH| (aiōn g165)
Syn awh a tawngha ciimkhqi venawh awi ataak ce hawh amyihna, Khawsa ing ik-oeihkhqi boeih a sai pangnaak a tym a pha hlan dy taw, anih ce khawk khan awh awm hyn kaw. (aiōn g165)
22 yuShmAkaM prabhuH parameshvaro yuShmAkaM bhrAtR^igaNamadhyAt matsadR^ishaM bhaviShyadvaktAram utpAdayiShyati, tataH sa yat ki nchit kathayiShyati tatra yUyaM manAMsi nidhaddhvaM|
Ikawtih Mosi ing, ‘Bawipa nangmih a Khawsa ing nangmih aham kai amyihna ak awm tawngha pynoet ce nangmih anglak awhkawng awm law sak kaw; anih ing ak kqawn law boeih ce ngai pe kawm uk ti.
23 kintu yaH kashchit prANI tasya bhaviShyadvAdinaH kathAM na grahIShyati sa nijalokAnAM madhyAd uchChetsyate," imAM kathAm asmAkaM pUrvvapuruShebhyaH kevalo mUsAH kathayAmAsa iti nahi,
U awm anih ak awm amak ngai ak thlang taw ak thlangkhqi ak khui awhkawng qoeng bat kaw,’ tinawh anak kqawn hy.
24 shimUyelbhaviShyadvAdinam Arabhya yAvanto bhaviShyadvAkyam akathayan te sarvvaeva samayasyaitasya kathAm akathayan|
Oeih, Samuel awhkawng kqan nawh tawnghakhqi boeih ing, ami nak kqawn hawh amyihna, tuh tloek awhkaw ik-oeih ve anak kqawn oepchoeh hawh uhy.
25 yUyamapi teShAM bhaviShyadvAdinAM santAnAH, "tava vaMshodbhavapuMsA sarvvadeshIyA lokA AshiShaM prAptA bhaviShyanti", ibrAhIme kathAmetAM kathayitvA IshvarosmAkaM pUrvvapuruShaiH sArddhaM yaM niyamaM sthirIkR^itavAn tasya niyamasyAdhikAriNopi yUyaM bhavatha|
Nangmih ve Khawsa ing tawnghakhqi ingkaw nami pakdamkhqi mi ami na sai awikamnaak qo ak pangkungkhqi na awm uhyk ti. Abraham a venawh, ‘Nang a cadilkhqi ak caming khawmdek thlang boeih ing zoseennaak hu kawm uh,’ ana tina hy.
26 ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|
Khawsa ing a bibikung ce am thawh tlaih awh, thawlh lam awhkawng nangmih ce ning hlat sak khqi nawh zoseennaak peek aham lamma cyk na nangmih a venawh tyi law hy,” tinak khqi hy.

< preritAH 3 >