< 2 करिन्थिनः 13 >

1 एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
Ето, трети път ида при вас. "От устата на двама или трима свидетели ще се потвърди всяка работа".
2 पूर्व्वं ये कृतपापास्तेभ्यो. अन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।
Както, когато бях при вас втори път, ви предупредих така и сега, когато не съм при вас, предупреждавам тия, които отнапред са съгрешили, и всички други, че, ако дойда пак, няма да пощадя.
3 ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।
тъй като търсите доказателство, че в мене говори Христос, Който спрямо вас не е немощен, но е силен между вас;
4 यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
защото, при все че Той биде разпнат в немощ, но пак живее чрез Божията сила. И ние също сме немощни в Него, но ще сме живи с Него чрез Божията сила спрямо вас.
5 अतो यूयं विश्वासयुक्ता आध्वे न वेति j नातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
Изпитвайте себе си, дали сте във вярата; опитвайте себе си. Или за себе си не познавате ли че Христос е във вас, освен ако сте порицани;
6 किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।
А надявам се да познаете, че ние не сме порицани;
7 यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वय न्च निष्प्रमाणा इव भवामस्तदर्थं।
и моля Бога да не сторите никакво зло,
8 यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव।
Защото не можем да вършим нищо против истината но за истината можем.
9 वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।
Понеже се радваме, когато ние сме немощни, а вие сте силни; и за това се молим
10 अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
Затуй, като отсъствувам, пиша това, та когато съм при вас, да се не отнеса строго според властта, която ми е дал Господ за назидание, а не за събаряне.
11 हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।
Най-после, братя, здравейте. Усъвършенствувайте се, утешавайте се, бъдете единомислени, живейте в мир; и Бог на любовта и на мира ще бъде с вас.
12 यूयं पवित्रचुम्बनेन परस्परं नमस्कुरुध्वं।
Поздравете се един друг с света целувка.
13 पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।
Поздравяват ви всичките светии.
14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्व न्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।
Благодатта на Господа Исуса Христа, и любовта на Бога и общението на Светия Дух да бъде с всички вас. (Aмин)

< 2 करिन्थिनः 13 >