< 1 तीमथियः 6 >

1 यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।
Let as many servants as are under the yoke count their own masters worthy of all honour, that the name of God and his doctrine may not be blasphemed.
2 येषा न्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज् नेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।
And they that have believing masters, let them not despise them, because they are brethren; but rather do them service, because they are faithful and beloved, partakers of the benefit. These things teach and exhort.
3 यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षा न्च न स्वीकरोति
If any man teacheth otherwise, and agreeth not to wholesome words, even the words of our Lord Jesus Christ, and the doctrine which is according to godliness;
4 स दर्पध्मातः सर्व्वथा j नानहीनश्च विवादै र्वाग्युद्धैश्च रोगयुक्तश्च भवति।
He is proud, knowing nothing, but doting about questions and strifes of words, from which cometh envy, strife, railings, evil suspicions,
5 तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज् नानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।
Perverse disputings of men of corrupt minds, and destitute of the truth, supposing gain to be godliness: from such withdraw thyself.
6 संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं।
But godliness with contentment is great gain.
7 एतज्जगत्प्रवेशनकाले. अस्माभिः किमपि नानायि तत्तयजनकाले. अपि किमपि नेतुं न शक्ष्यत इति निश्चितं।
For we brought nothing into this world, and it is certain we can carry nothing out.
8 अतएव खाद्यान्याच्छादनानि च प्राप्यास्माभिः सन्तुष्टै र्भवितव्यं।
And having food and raiment with these let us be content.
9 ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज् नानाहिताभिलाषेष्वपि पतन्ति।
But they that will be rich fall into temptation and a snare, and into many foolish and hurtful lusts, which drown men in destruction and perdition.
10 यतो. अर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
For the love of money is the root of all evil: which while some have coveted, they have erred from the faith, and pierced themselves through with many sorrows.
11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
But thou, O man of God, flee from these things; and follow after righteousness, godliness, faith, love, patience, meekness.
12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो. अभवः, बहुसाक्षिणां समक्ष न्चोत्तमां प्रतिज् नां स्वीकृतवान्। (aiōnios g166)
Fight the good fight of faith, lay hold on eternal life, to which thou art also called, and hast professed a good profession before many witnesses. (aiōnios g166)
13 अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज् नां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज् नापयामि।
I command thee in the sight of God, who maketh alive all things, and before Christ Jesus, who before Pontius Pilate witnessed a good confession;
14 ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कल ण्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।
That thou keep this commandment without spot, unrebukeable, until the appearing of our Lord Jesus Christ:
15 स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज् नां राजा, प्रभूनां प्रभुः,
Who in his times he shall show, who is the blessed and only Potentate, the King of kings, and Lord of lords;
16 अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। Amen। (aiōnios g166)
Who only hath immortality, dwelling in the light which no man can approach; whom no man hath seen, nor can see: to whom be honour and power everlasting. Amen. (aiōnios g166)
17 इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वास न्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता (aiōn g165)
Charge them that are rich in this world, that they be not highminded, nor trust in uncertain riches, but in the living God, who giveth us richly all things to enjoy; (aiōn g165)
18 यो. अमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
That they do good, that they be rich in good works, ready to distribute, willing to share;
19 यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं स न्चिन्वन्त्वेति त्वयादिश्यन्तां।
Laying up in store for themselves a good foundation against the time to come, that they may lay hold on eternal life.
20 हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्ति न्च त्यज च,
O Timothy, keep that which is committed to thy trust, avoiding profane and vain babblings, and oppositions of science falsely so called:
21 यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। Amen।
Which some professing have erred concerning the faith. Grace be with thee. Amen. The first to Timothy was written from Laodicea, which is the chiefest city of Phrygia Pacatiana.

< 1 तीमथियः 6 >