< 1 thiShalanIkinaH 5 >

1 he bhrAtaraH, kAlAn samayAMshchAdhi yuShmAn prati mama likhanaM niShprayojanaM,
Men om tider och stunder, käre bröder, är icke behof att skrifva eder.
2 yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|
Ty I veten väl, att Herrans dag skall komma såsom en tjuf om nattena.
3 shAnti rnirvvinghatva ncha vidyata iti yadA mAnavA vadiShyanti tadA prasavavedanA yadvad garbbhinIm upatiShThati tadvad akasmAd vinAshastAn upasthAsyati tairuddhAro na lapsyate|
Derföre, när de varda sägande: Det är frid, och all ting utan fara; då skall dem hasteligit förderf öfverkomma, lika som födslopinan qvinnone påkommer, som hafvandes är; och de skola icke kunna undfly.
4 kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|
Men I, käre bröder, ären icke uti mörkret, att den dagen, såsom en tjuf, skall få eder fatt.
5 sarvve yUyaM dIpteH santAnA divAyAshcha santAnA bhavatha vayaM nishAvaMshAstimiravaMshA vA na bhavAmaH|
Alle I ären ljusens barn, och dagsens barn; vi hörom icke nattene till, icke heller mörkret.
6 ato. apare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sachetanaishcha bhavitavyaM|
Så låter oss nu icke sofva, såsom de andre; utan låter oss vaka och nyktre vara;
7 ye nidrAnti te nishAyAmeva nidrAnti te cha mattA bhavanti te rajanyAmeva mattA bhavanti|
Ty de som sofva, de sofva om nattena; och de som druckne äro, de äro druckne om nattena.
8 kintu vayaM divasasya vaMshA bhavAmaH; ato. asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|
Men vi, som dagen tillhöre, skole nyktre vara, iklädde trones och kärlekens kräfveto, och salighetenes hopp för en hjelm.
9 yata Ishvaro. asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuktavAn,
Ty Gud hafver icke satt oss till vrede, utan att äga salighet, genom vår Herra Jesum Christum;
10 jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so. asmAkaM kR^ite prANAn tyaktavAn|
Den för oss död är; på det, ehvad vi vake eller sofve, skole vi lefva samt med honom.
11 ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|
Derföre förmaner eder inbördes, och uppbygger hvar den andra, såsom I ock gören.
12 he bhrAtaraH, yuShmAkaM madhye ye janAH parishramaM kurvvanti prabho rnAmnA yuShmAn adhitiShThantyupadishanti cha tAn yUyaM sammanyadhvaM|
Men vi bedje eder, käre bröder, att I kännen dem som arbeta ibland eder, och stå eder före i Herranom, och förmana eder;
13 svakarmmahetunA cha premnA tAn atIvAdR^iyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirodhA bhavata|
Håller dem dess kärare, för deras verks skull; och varer fridsamme med dem.
14 he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|
Men vi bedje eder, käre bröder, förmaner de osediga, tröster de klenmodiga, hjelper de svaga, varer långmodige vid hvar man.
15 aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|
Ser till, att ingen vedergäller någrom ondt för ondt; utan alltid farer efter det goda inbördes, och med hvar man.
16 sarvvadAnandata|
Varer alltid glade.
17 nirantaraM prArthanAM kurudhvaM|
Bedjer utan återvändo.
18 sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|
Varer tacksamme i all ting; ty det är Guds vilje om eder, genom Jesum Christum.
19 pavitram AtmAnaM na nirvvApayata|
Utsläcker icke Andan.
20 IshvarIyAdeshaM nAvajAnIta|
Förakter icke Prophetier.
21 sarvvANi parIkShya yad bhadraM tadeva dhArayata|
Men pröfver all ting, och behåller det godt är.
22 yat kimapi pAparUpaM bhavati tasmAd dUraM tiShThata|
Flyr allt det som ondt synes.
23 shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|
Men sjelfver fridsens Gud helge eder öfver allt, att edar hele ande, och själ, och kropp, måtte vara behållen utan straff, i vårs Herras Jesu Christi tillkommelse.
24 yo yuShmAn Ahvayati sa vishvasanIyo. ataH sa tat sAdhayiShyati|
Han är trofast, som eder kallat hafver; den det ock väl fullbordar.
25 he bhrAtaraH, asmAkaM kR^ite prArthanAM kurudhvaM|
Käre bröder, beder för oss.
26 pavitrachumbanena sarvvAn bhrAtR^in prati satkurudhvaM|
Helser alla bröderna uti en helig kyss.
27 patramidaM sarvveShAM pavitrANAM bhrAtR^iNAM shrutigochare yuShmAbhiH paThyatAmiti prabho rnAmnA yuShmAn shapayAmi|
Jag besvär eder vid Herran, att I denna Epistelen läsa låten för alla heliga bröderna.
28 asmAkaM prabho ryIshukhrIShTasyAnugrate yuShmAsu bhUyAt| Amen|
Vårs Herras Jesu Christi nåd vare med eder. Amen.

< 1 thiShalanIkinaH 5 >