< 1 करिन्थिनः 16 >

1 पवित्रलोकानां कृते यो. अर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।
Now concerning the offering for the saints, you also are to do as I directed the church of Galatia.
2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् स न्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे कि न्चित् निक्षिप्यतां।
On the first day of each week let each of you put aside something, keeping it in store as he may prosper, so that when I come there may be no collections going on.
3 ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्यो. अहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।
On my arrival I will send those whom you may accredit by letter to carry your bounty to Jerusalem.
4 किन्तु यदि तत्र ममापि गमनम् उचितं भवेत् तर्हि ते मया सह यास्यन्ति।
And if it is worth while for me to go too, they will accompany me.
5 साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि।
Now I shall come to you after I have gone through Macedonia.
6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।
I shall remain some time with you; possibly spending the winter, in order that you may help me forward in whatever journey I take.
7 यतो. अहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि कि न्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।
For I do not wish at this present time to see you merely in passing; but if the Lord permits, I hope to remain some time with you.
8 तथापि निस्तारोत्सवात् परं प न्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि।
I am staying for the present in Ephesus, until Pentecost;
9 यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।
for a door has opened to me, great and effectual, and the opponents are many.
10 तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सो. अपि तादृक् प्रभोः कर्म्मणे यतते।
If Timothy come, see to it that he is among you without trepidation; for he is doing the Lord’s work, as I am, so let no one disparage him.
11 को. अपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।
Whenever he comes to me, send him on his way in peace, for I am expecting him with the other brothers.
12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सो. अपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।
As for our Apollos, I have many times urged him to go to you with the others, but he was always unwilling to go to you at this time. He will come, however, whenever he has a good opportunity.
13 यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत।
Be watchful, stand firm in the faith, be manly, be strong.
14 युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।
Let all that you do be done in love.
15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज् नायते।
I beg you this, my brothers - you know the household of Stephanus, that they were the first-fruits of Achaia, and that they devoted themselves to the service of the saints -
16 अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणा न्च सर्व्वेषां वश्या भवत।
so I want you also to show deference to such, and to every fellow worker, and laborer.
17 स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं।
I am glad that Stephanus and Fortunatus and Achaicus have arrived, for they have made up for your absence.
18 तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।
They refresh my spirit as they do yours. So cultivate the acquaintance of such men.
19 युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।
The churches of Asia greet you. Aquila and Priscilla (Prisca), with the church that meets in their house, greet you heartily in the Lord.
20 सर्व्वे भ्रातरो युष्मान् नमस्कुर्व्वन्ते। यूयं पवित्रचुम्बनेन मिथो नमत।
All the brothers send greetings. Greet one another with a holy kiss.
21 पौलो. अहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।
The greeting of me, Paul, with my own hand.
22 यदि कश्चिद् यीशुख्रीष्टे न प्रीयते तर्हि स शापग्रस्तो भवेत् प्रभुरायाति।
If any one does not love the Lord, let him be accursed. Our Lord is coming.
23 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्मान् प्रति भूयात्।
The grace of our Lord Jesus be with you.
24 ख्रीष्टं यीशुम् आश्रितान् युष्मान् प्रति मम प्रेम तिष्ठतु। इति॥
My love be with you all in Christ Jesus.

< 1 करिन्थिनः 16 >