< rōmiṇaḥ 9 >

1 ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|
Nasema ukweli mtupu; nimeungana na Kristo nami sisemi uongo. Dhamiri yangu ikiongozwa na Roho Mtakatifu inanithibitishia jambo hili pia.
2 mamāntaratiśayaduḥkhaṁ nirantaraṁ khēdaśca
Nataka kusema hivi: nina huzuni kubwa na maumivu yasiyopimika moyoni mwangu
3 tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|
kwa ajili ya watu wangu, walio damu moja nami! Kama ingekuwa kwa faida yao, ningekuwa radhi kulaaniwa na kutengwa na Kristo.
4 yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|
Hao ndio watu wa Israeli ambao Mungu aliwateua wawe watoto wake, akawashirikisha utukufu wake; aliagana nao, akawapa Sheria yake, imani ya kweli na ahadi zake.
5 tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ| (aiōn g165)
Wao ni wajukuu wa mababu, naye Kristo, kadiri ya ubinadamu wake, ametoka katika ukoo wao. Mungu atawalaye juu ya yote, na atukuzwe milele! Amina. (aiōn g165)
6 īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyēlō vaṁśē yē jātāstē sarvvē vastuta isrāyēlīyā na bhavanti|
Sisemi kwamba ahadi ya Mungu imebatilika; maana si watu wote wa Israeli ni wateule wa Mungu.
7 aparam ibrāhīmō vaṁśē jātā api sarvvē tasyaiva santānā na bhavanti kintu ishākō nāmnā tava vaṁśō vikhyātō bhaviṣyati|
Wala, si wazawa wote wa Abrahamu ni watoto wake wa kweli. Ila, kama yasemavyo Maandiko Matakatifu: “Wazao wake watatokana na Isaka.”
8 arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta ēvēśvarasya santānā na bhavanti kintu pratiśravaṇād yē jāyantē taēvēśvaravaṁśō gaṇyatē|
Nido kusema, wale waliozaliwa kimaumbile ndio watoto wa Mungu, bali wale waliozaliwa kutokana na ahadi ya Mungu ndio watakaoitwa watoto wake.
9 yatastatpratiśrutē rvākyamētat, ētādr̥śē samayē 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra ēkō janiṣyatē|
Maana ahadi yenyewe ni hii: “Nitakujia wakati maalum, naye Sara atapata mtoto.”
10 aparamapi vadāmi svamanō'bhilāṣata īśvarēṇa yannirūpitaṁ tat karmmatō nahi kintvāhvayitu rjātamētad yathā siddhyati
Tena si hayo tu ila pia Rebeka naye alipata mapacha kwa baba mmoja, yaani Isaka, babu yetu.
11 tadarthaṁ ribkānāmikayā yōṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhē dhr̥tē tasyāḥ santānayōḥ prasavāt pūrvvaṁ kiñca tayōḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ
Lakini, ili Mungu aonekane kwamba anao uhuru wa kuchagua, hata kabla wale ndugu hawajazaliwa na kabla hawajaweza kupambanua jema na baya,
12 tāṁ pratīdaṁ vākyam uktaṁ, jyēṣṭhaḥ kaniṣṭhaṁ sēviṣyatē,
Rebeka aliambiwa kwamba yule mtoto wa kwanza atamtumikia yule wa nyuma. Hivyo uchaguzi wa Mungu unategemea jinsi anavyoita mwenyewe, na si matendo ya binadamu.
13 yathā likhitam āstē, tathāpyēṣāvi na prītvā yākūbi prītavān ahaṁ|
Kama Maandiko Matakatifu yasemavyo: “Yakobo nilimpenda, lakini Esau nilimchukia.”
14 tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|
Basi, tuseme nini? Je, Mungu amekosa haki? Hata kidogo!
15 yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamēvānugr̥hlāmi, yañca dayitum icchāmi tamēva dayē|
Maana alimwambia Mose: “Nitamhurumia mtu yeyote ninayetaka kumhurumia; nitamwonea huruma mtu yeyote ninayetaka.”
16 ataēvēcchatā yatamānēna vā mānavēna tanna sādhyatē dayākāriṇēśvarēṇaiva sādhyatē|
Kwa hiyo, yote hutegemea huruma ya Mungu, na si bidii au mapenzi ya mtu.
17 phirauṇi śāstrē likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapr̥thivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|
Maana Maandiko Matakatifu yasema hivi kwa Farao: “Nilikufanya mfalme ili kwa njia yako, uwezo wangu ujulikane, na jina langu litangazwe popote duniani.”
18 ataḥ sa yam anugrahītum icchati tamēvānugr̥hlāti, yañca nigrahītum icchati taṁ nigr̥hlāti|
Ni wazi, basi, kwamba Mungu humhurumia yeyote anayetaka kumhurumia, na akipenda kumfanya mtu awe mkaidi, hufanya hivyo.
19 yadi vadasi tarhi sa dōṣaṁ kutō gr̥hlāti? tadīyēcchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyatē?
Labda utaniuliza: “Ikiwa mambo yako hivyo, Mungu anawezaje kumlaumu mtu? Nani awezaye kuyapinga mapenzi yake?”
20 hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?
Lakini, ewe binadamu, u nani hata uthubutu kumhoji Mungu? Je, chungu chaweza kumwuliza mfinyanzi wake: “Kwa nini umenitengeneza namna hii?”
21 ēkasmān mr̥tpiṇḍād utkr̥ṣṭāpakr̥ṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?
Mfinyanzi anaweza kuutumia udongo apendavyo na kufinyanga vyungu viwili kwa udongo uleule; kimoja kwa matumizi ya heshima, na kingine kwa matumizi ya kawaida.
22 īśvaraḥ kōpaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcēcchan yadi vināśasya yōgyāni krōdhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;
Hivyo ndivyo ilivyo kwa Mungu. Alitaka kuonyesha ghadhabu yake na kujulisha uwezo wake, Basi, alikuwa na saburi sana, akiwavumilia wale ambao walikuwa lengo la ghadhabu yake, ambao walistahili kuangamizwa.
23 aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kēvalayihūdināṁ nahi bhinnadēśināmapi madhyād
Alitaka pia kudhihirisha wingi wa utukufu wake ambao alitumiminia sisi tulio lengo la huruma yake; sisi ambao alikwisha kututayarisha kuupokea utukufu wake.
24 asmāniva tānyāhvayati tatra tava kiṁ?
Maana sisi ndio hao aliowaita, si tu kutoka miongoni mwa Wayahudi bali pia kutoka kwa watu wa mataifa mengine.
25 hōśēyagranthē yathā likhitam āstē, yō lōkō mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rmē'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ|
Maana ndivyo asemavyo katika kitabu cha Hosea: “Wale waliokuwa Si watu wangu nitawaita: Watu wangu! Naye Sikupendi ataitwa: Mpenzi wangu!
26 yūyaṁ madīyalōkā na yatrēti vākyamaucyata| amarēśasya santānā iti khyāsyanti tatra tē|
Na pale walipoambiwa: Ninyi si wangu hapo wataitwa: Watoto wa Mungu hai.”
27 isrāyēlīyalōkēṣu yiśāyiyō'pi vācamētāṁ prācārayat, isrāyēlīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyatē| tathāpi kēvalaṁ lōkairalpaistrāṇaṁ vrajiṣyatē|
Naye nabii Isaya, kuhusu Israeli anapaaza sauti: “Hata kama watoto wa Israeli ni wengi kama mchanga wa pwani, ni wachache tu watakaookolewa;
28 yatō nyāyēna svaṁ karmma parēśaḥ sādhayiṣyati| dēśē saēva saṁkṣēpānnijaṁ karmma kariṣyati|
maana, Bwana ataitekeleza upesi hukumu yake kamili juu ya ulimwengu wote.”
29 yiśāyiyō'paramapi kathayāmāsa, sainyādhyakṣaparēśēna cēt kiñcinnōdaśiṣyata| tadā vayaṁ sidōmēvābhaviṣyāma viniścitaṁ| yadvā vayam amōrāyā agamiṣyāma tulyatāṁ|
Ni kama Isaya alivyosema hapo awali: “Kama Bwana Mwenye Nguvu asingalituachia baadhi ya watoto wa Israeli, tungalikwisha kuwa kama Sodoma, tungalikwisha kuwa ma Gomora.”
30 tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;
Basi, tuseme nini? Ni hivi: watu wa mataifa ambao hawakutafuta kukubaliwa kuwa waadilifu, wamekubaliwa kuwa waadilifu kwa njia ya imani,
31 kintvisrāyēllōkā vyavasthāpālanēna puṇyārthaṁ yatamānāstan nālabhanta|
hali watu wa Israeli waliokuwa wakitafuta Sheria iletayo kukubaliwa kuwa waadilifu, hawakuipata.
32 tasya kiṁ kāraṇaṁ? tē viśvāsēna nahi kintu vyavasthāyāḥ kriyayā cēṣṭitvā tasmin skhalanajanakē pāṣāṇē pādaskhalanaṁ prāptāḥ|
Kwa nini? Kwa sababu walitegemea matendo yao badala ya kutegemea imani. Walijikwaa juu ya jiwe la kujikwaa
33 likhitaṁ yādr̥śam āstē, paśya pādaskhalārthaṁ hi sīyōni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa janō na trapiṣyatē|
kama yesemavyo Maandiko Matakatifu: “Tazama! Naweka huko Sioni jiwe likwazalo, mwamba utakaowafanya watu waanguke. Mtu atakayemwamini yeye aliye hilo jiwe, hataaibishwa!”

< rōmiṇaḥ 9 >