< rōmiṇaḥ 7 >

1 hē bhrātr̥gaṇa vyavasthāvidaḥ prati mamēdaṁ nivēdanaṁ| vidhiḥ kēvalaṁ yāvajjīvaṁ mānavōparyyadhipatitvaṁ karōtīti yūyaṁ kiṁ na jānītha? 2 yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyatē tarhi sā nārī patyu rvyavasthātō mucyatē| 3 ētatkāraṇāt patyurjīvanakālē nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyatē tarhi sā tasyā vyavasthāyā muktā satī puruṣāntarēṇa vyūḍhāpi vyabhicāriṇī na bhavati| 4 hē mama bhrātr̥gaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyatē tadarthaṁ śmaśānād utthāpitēna puruṣēṇa saha yuṣmākaṁ vivāhō yad bhavēt tadarthaṁ khrīṣṭasya śarīrēṇa yūyaṁ vyavasthāṁ prati mr̥tavantaḥ| 5 yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt| 6 kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ 7 tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ| 8 kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yatō vyavasthāyām avidyamānāyāṁ pāpaṁ mr̥taṁ| 9 aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriyē| 10 itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat| 11 yataḥ pāpaṁ chidraṁ prāpya vyavasthitādēśēna māṁ vañcayitvā tēna mām ahan| 12 ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati| 13 tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat| 14 vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē| 15 yatō yat karmma karōmi tat mama manō'bhimataṁ nahi; aparaṁ yan mama manō'bhimataṁ tanna karōmi kintu yad r̥tīyē tat karōmi| 16 tathātvē yan mamānabhimataṁ tad yadi karōmi tarhi vyavasthā sūttamēti svīkarōmi| 17 ataēva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthēna pāpēnaiva kriyatē| 18 yatō mayi, arthatō mama śarīrē, kimapyuttamaṁ na vasati, ētad ahaṁ jānāmi; mamēcchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhanē samarthō na bhavāmi| 19 yatō yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karōmi kintu yat kutsitaṁ karmma karttum anicchukō'smi tadēva karōmi| 20 ataēva yadyat karmma karttuṁ mamēcchā na bhavati tad yadi karōmi tarhi tat mayā na kriyatē, mamāntarvarttinā pāpēnaiva kriyatē| 21 bhadraṁ karttum icchukaṁ māṁ yō 'bhadraṁ karttuṁ pravarttayati tādr̥śaṁ svabhāvamēkaṁ mayi paśyāmi| 22 aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē; 23 kintu tadviparītaṁ yudhyantaṁ tadanyamēkaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ cēṣṭatē| 24 hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati? 25 asmākaṁ prabhuṇā yīśukhrīṣṭēna nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataēva śarīrēṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sēvanaṁ karōmi|

< rōmiṇaḥ 7 >