< rōmiṇaḥ 3 >

1 aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ? 2 sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata| 3 kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē? 4 kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ| 5 asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati? 6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati? 7 mama mithyāvākyavadanād yadīśvarasya satyatvēna tasya mahimā varddhatē tarhi kasmādahaṁ vicārē'parādhitvēna gaṇyō bhavāmi? 8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kutō nōcyatē? kintu yairucyatē tē nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyantō lōkā vadanti| 9 anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma| 10 lipi ryathāstē, naikōpi dhārmmikō janaḥ| 11 tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi| 12 vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca| 13 tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat| 14 mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē| 15 raktapātāya tēṣāṁ tu padāni kṣipragāni ca| 16 pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ| 17 tē janā nahi jānanti panthānaṁ sukhadāyinaṁ| 18 paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ| 19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati| 20 ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē| 21 kintu vyavasthāyāḥ pr̥thag īśvarēṇa dēyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkr̥taṁ sad idānīṁ prakāśatē| 22 yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē| 23 tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ| 24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti| 25 yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē, 26 varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati| 27 tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati| 28 ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ| 29 sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati; 30 yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati| 31 tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|

< rōmiṇaḥ 3 >