< rōmiṇaḥ 3 >

1 aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ?
Hvad fördel hafva då Judarna? Eller hvad är omskärelsen nyttig?
2 sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|
Jo, ganska mycket. Först, att dem hafver varit betrodt det Gud talat hafver.
3 kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?
Hvad magt ligger derpå, att somlige af dem icke trodde? Skulle deras otro göra Guds trohet om intet?
4 kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|
Bort det. Vare heldre Gud sannfärdig, och hvar och en menniska lögnaktig; såsom skrifvet är: På det du blifver rättfärdig i din ord, och öfvervinner, när du dömes.
5 asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
Är det nu så, att vår orättfärdighet prisar Guds rättfärdighet; hvad vilje vi säga? Är då Gud orättfärdig, som vredgas deröfver? Jag talar efter menniskosätt.
6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati?
Bort det; ty huru kunde Gud då döma verldena?
7 mama mithyāvākyavadanād yadīśvarasya satyatvēna tasya mahimā varddhatē tarhi kasmādahaṁ vicārē'parādhitvēna gaṇyō bhavāmi?
Ty om Guds sanning vorde yppare af mine lögn, honom till pris, hvi skulle jag då ännu dömas som en syndare?
8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kutō nōcyatē? kintu yairucyatē tē nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyantō lōkā vadanti|
Och icke heldre göra, såsom vi vardom försmädde, och som någre säga, att vi skole säga: Låt oss göra ondt, på det der kommer godt af; hvilkas fördömelse är all rätt.
9 anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
Huru är då derom? Hafve vi någon fördel för dem? Allsingen. Ty vi hafve det nu bevisat, att både Judar och Greker äro alle under synd;
10 lipi ryathāstē, naikōpi dhārmmikō janaḥ|
Som skrifvet står: Den är icke till som rättfärdig är; icke en.
11 tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|
Ingen är ock den som förståndig är; ingen är som aktar Gud.
12 vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|
Alle hafva afvikit; allesamman äro onyttige vordne; ingen är som godt gör; icke till en.
13 tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|
Deras strupe är en öppen graf; deras tungor bruka de till svek; huggormaetter under deras läppar.
14 mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|
Deras mun är full med bannor och bitterhet;
15 raktapātāya tēṣāṁ tu padāni kṣipragāni ca|
Deras fötter snare till att utgjuta blod;
16 pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|
Förtryckelse och vedermöda i deras vägar;
17 tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|
Och fridsens väg veta de icke.
18 paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|
Guds räddhåge är icke för deras ögon.
19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
Så vete vi, att allt det lagen säger, det säger hon till dem som under lagen äro; att hvar och en mun skall tillstoppas, och all verlden skall för Gudi brottslig varda;
20 ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|
Derföre, att intet kött kan af lagsens gerningar varda rättfärdigt för honom; ty af lagen känner man syndena.
21 kintu vyavasthāyāḥ pr̥thag īśvarēṇa dēyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkr̥taṁ sad idānīṁ prakāśatē|
Men nu är Guds rättfärdighet, utan lagsens tillhjelp, uppenbar vorden, bevist genom lagen och Propheterna;
22 yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|
Den Guds rättfärdighet, säger jag, som kommer af Jesu Christi tro, till alla, och öfver alla de som tro; ty här är ingen åtskilnad.
23 tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|
Allesamman äro de syndare, och hafva intet berömma sig af för Gudi;
24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|
Och varda rättfärdige utan förskyllan, af hans nåd, genom den förlossning som i Christo Jesu skedd är;
25 yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,
Hvilken Gud hafver satt för en nådastol, genom trona i hans blod, i hvilko han låter se sina rättfärdighet, i thy att han förlåter synderna, som blefna voro under Guds tålamod;
26 varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
Till att låta se i denna tiden sina rättfärdighet; på det han allena skall vara rättfärdig, och göra den rättfärdigan, som är af Jesu tro.
27 tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|
Hvar är nu din berömmelse? Hon är utelyckt. Med hvad lag? Med gerningarnas lag? Nej; utan med trones lag.
28 ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|
Så hålle vi nu det, att menniskan varder rättfärdig af trone, utan lagsens gerningar.
29 sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;
Eller är Gud allenast Judarnas Gud? Är han ock icke Hedningarnas Gud? Jo visserliga, ock Hedningarnas;
30 yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|
Efter det en Gud är, som gör omskärelsen rättfärdig af trone, och förhudena genom trona.
31 tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|
Göre vi då lagen om intet med trone? Bort det; utan vi upprättom lagen.

< rōmiṇaḥ 3 >