< prakāśitaṁ 7 >

1 anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti| 2 anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat| 3 īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ| 4 tataḥ paraṁ mudrāṅkitalōkānāṁ saṁkhyā mayāśrāvi| isrāyēlaḥ sarvvavaṁśāyāścatuścatvāriṁśatsahasrādhikalakṣalōkā mudrayāṅkitā abhavan, 5 arthatō yihūdāvaṁśē dvādaśasahasrāṇi rūbēṇavaṁśē dvādaśasahasrāṇi gādavaṁśē dvādaśasahasrāṇi, 6 āśēravaṁśē dvādaśasahasrāṇi naptālivaṁśē dvādaśasahasrāṇi minaśivaṁśē dvādaśasahasrāṇi, 7 śimiyōnavaṁśē dvādaśasahasrāṇi lēvivaṁśē dvādaśasahasrāṇi iṣākharavaṁśē dvādaśasahasrāṇi, 8 sibūlūnavaṁśē dvādaśasahasrāṇi yūṣaphavaṁśē dvādaśasahasrāṇi binyāmīnavaṁśē ca dvādaśasahasrāṇi lōkā mudrāṅkitāḥ| 9 tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti, 10 uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanōpaviṣṭasya paramēśasya naḥ stavaḥ|stavaśca mēṣavatsasya sambhūyāt trāṇakāraṇāt| 11 tataḥ sarvvē dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntikē nyūbjībhūyēśvaraṁ praṇamya vadanti, 12 tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165) 13 tataḥ paraṁ tēṣāṁ prācīnānām ēkō janō māṁ sambhāṣya jagāda śubhraparicchadaparihitā imē kē? kutō vāgatāḥ? 14 tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca| 15 tatkāraṇāt ta īśvarasya siṁhāsanasyāntikē tiṣṭhantō divārātraṁ tasya mandirē taṁ sēvantē siṁhāsanōpaviṣṭō janaśca tān adhisthāsyati| 16 tēṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kōpyuttāpō vā tēṣu na nipatiṣyati, 17 yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|

< prakāśitaṁ 7 >