< philipinaḥ 4 >

1 hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata| 2 hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē| 3 hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē| 4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata| 5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē| 6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata| 7 tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati| 8 hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ| 9 yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati| 10 mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata| 11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ| 12 daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi| 13 mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati| 14 kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri| 15 hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha| 16 yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ| 17 ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē| 18 kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi| 19 mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt| 20 asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165) 21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē| 22 sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē| 23 asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|

< philipinaḥ 4 >