< mathiḥ 5 >

1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
When he sawe the people he went vp into a mountayne and when he was set his disciples came to hym
2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
and he opened hys mouthe and taught them sayinge:
3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
Blessed are the povre in sprete: for theirs is the kyngdome of heven.
4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
Blessed are they that morne: for they shalbe conforted.
5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
Blessed are the meke: for they shall inheret the erth.
6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
Blessed are they which honger and thurst for rightewesnes: for they shalbe filled.
7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
Blessed are ye mercifull: for they shall obteyne mercy.
8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
Blessed are the pure in herte: for they shall se God.
9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
Blessed are the peacemakers: for they shalbe called the chyldren of God.
10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
Blessed are they which suffre persecucio for rightwesnes sake: for theirs ys the kyngdome of heuen.
11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
Blessed are ye when men reuyle you and persecute you and shall falsly say all manner of yvell saynges agaynst you for my sake.
12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
Reioyce and be glad for greate is youre rewarde in heven. For so persecuted they ye Prophetes which were before youre dayes.
13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
ye are ye salt of the erthe: but and yf ye salt have lost hir saltnes what can be salted ther with? It is thence forthe good for nothynge but to be cast oute and to be troade vnder fote of men.
14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
Ye are ye light of the worlde. A cite yt is set on an hill cannot be hid
15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
nether do men lyght a cadell and put it vnder a busshell but on a candelstick and it lighteth all that are in the house.
16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
Let youre light so shyne before men yt they maye se youre good workes and glorify youre father which is in heven.
17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
Thinke not yt I am come to destroye the lawe or the Prophets: no I am nott come to destroye them but to fulfyll them.
18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
For truely I saye vnto you till heven and erth perisshe one iott or one tytle of the lawe shall not scape tyll all be fulfilled.
19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
Whosoever breaketh one of these lest commaundmentes and teacheth men so he shalbe called the leest in the kyngdome of heve. But whosoever obserueth and teacheth ye same shal be called greate in the kyngdome of heven.
20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
For I saye vnto you except youre rightewesnes excede the righetewesnes of ye Scribes and Pharises ye canot entre into ye kyngdome of heven.
21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
Ye have herde howe it was sayd vnto the of ye olde tyme: Thou shalt not kyll. For whoso ever kylleth shall be in daunger of iudgemet.
22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
But I say vnto you whosoever is angre with hys brother shalbe in daunger of iudgement. Whosoeuer sayeth vnto his brother Racha shalbe in dauger of a cousell. But whosoeuer sayeth thou fole shalbe in dauger of hell fyre. (Geenna g1067)
23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
Therfore whe thou offrest thy gifte at the altare and their remembrest that thy brother hath ought agaynst the:
24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
leue there thyne offrynge before the altre and go thy waye first and be reconcyled to thy brother and then come and offre thy gyfte.
25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
Agre with thyne adversary quicklye whyles thou arte in ye waye with hym lest that adversary deliver ye to ye iudge and ye iudge delivre ye to ye minister and the thou be cast into preson.
26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
I say vnto ye verely: thou shalt not come out thece till thou have payed ye utmost farthige.
27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
Ye haue hearde howe it was sayde to the of olde tyme: Thou shalt not comitt advoutrie.
28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
But I say vnto you that whosoeuer looketh on a wyfe lustynge after her hathe comitted advoutrie with hir alredy in his hert.
29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
Wherfore yf thy right eye offende ye plucke hym out and caste him from the. Better it is for the yt one of thy membres perisshe then that thy hole bodye shuld be cast into hell. (Geenna g1067)
30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
Also if thy right honde offend ye cut hym of and caste hym from the. Better yt ys that one of thy membres perisshe then that all thy body shulde be caste in to hell. (Geenna g1067)
31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
It ys sayd whosoever put awaye his wyfe let hym geve her a testymonyall also of the devorcement.
32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
But I say vnto you: whosoever put awaye his wyfe (except it be for fornicacion) causeth her to breake matrymony. And whosoever maryeth her that is devorsed breaketh wedlocke.
33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
Agayne ye haue hearde how it was sayd to the of olde tyme thou shalt not forsuere thy selfe but shalt performe thyne othe to God.
34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
But I saye vnto you swere not at all nether by heue for it ys Goddes seate:
35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
nor yet by the erth for it is his fote stole: nether by Ierusalem for it ys ye cyte of yt greate kynge:
36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
nether shalt thou sweare by thy heed because thou canst not make one white heer or blacke:
37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
But your comunicacion shalbe ye ye: nay nay. For whatsoeuer is more then yt cometh of yvell.
38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
Ye have hearde how it ys sayd an eye for an eye: a tothe for a tothe.
39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
But I saye to you that ye resist not wroge. But whosoever geve the a blowe on thy right cheke tourne to him the other.
40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
And yf eny man will sue the at the lawe and take awaye thy coote let hym have thy cloocke also.
41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
And whosoever wyll copell the to goo a myle goo wyth him twayne.
42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
Geve to him that axeth and fro him that wolde borowe tourne not awaye.
43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
Ye have hearde how it is sayde: thou shalt love thyne neghbour and hate thine enimy.
44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
But I saye vnto you love youre enimies. Blesse the that coursse you. Do good to them that hate you. Praye for them which doo you wronge and persecute you
45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
that ye maye be ye chyldern of youre father that is in heauen: for he maketh his sunne to aryse on ye yvell and on the good and sendeth his reyn on the iuste and vniuste.
46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
For yf ye love them which love you: what rewarde shall ye have? Doo not the Publicans euen so?
47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
And yf ye be frendly to youre brethren onlye: what singuler thynge doo ye? Do not the Publicans lyke wyse?
48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
ye shall therfore be perfecte eve as youre father which is in heauen is perfecte.

< mathiḥ 5 >