< mathiḥ 27 >

1 prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā 2 taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ| 3 tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt, 4 ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām| 5 tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha| 6 paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇḍāgārē na nidhātavyāḥ| 7 anantaraṁ tē mantrayitvā vidēśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣētramakrīṇan| 8 atō'dyāpi tatsthānaṁ raktakṣētraṁ vadanti| 9 itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ 10 māṁ prati paramēśvarasyādēśāt tēbhya ādīyata, tēna ca kulālasya kṣētraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā prōktaṁ tat tadāsidhyat| 11 anantaraṁ yīśau tadadhipatēḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān| 12 kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi| 13 tataḥ pīlātēna sa uditaḥ, imē tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śr̥ṇōṣi? 14 tathāpi sa tēṣāmēkasyāpi vacasa uttaraṁ nōditavān; tēna sō'dhipati rmahācitraṁ vidāmāsa| 15 anyacca tanmahakālē'dhipatērētādr̥śī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācantē, tamēva sa mōcayatīti| 16 tadānīṁ barabbānāmā kaścit khyātabandhyāsīt| 17 tataḥ pīlātastatra militān lōkān apr̥cchat, ēṣa barabbā bandhī khrīṣṭavikhyātō yīśuścaitayōḥ kaṁ mōcayiṣyāmi? yuṣmākaṁ kimīpsitaṁ? 18 tairīrṣyayā sa samarpita iti sa jñātavān| 19 aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē| 20 anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan| 21 tatō'dhipatistān pr̥ṣṭavān, ētayōḥ kamahaṁ mōcayiṣyāmi? yuṣmākaṁ kēcchā? tē prōcu rbarabbāṁ| 22 tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvvē kathayāmāsuḥ, sa kruśēna vidhyatāṁ| 23 tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ| 24 tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ| 25 tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu| 26 tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa| 27 anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ| 28 tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ 29 kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ, 30 tatastasya gātrē niṣṭhīvaṁ datvā tēna vētrēṇa śira ājaghnuḥ| 31 itthaṁ taṁ tiraskr̥tya tad vasanaṁ mōcayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśēna vēdhituṁ nītavantaḥ| 32 paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁ vōḍhuṁ tamādadirē| 33 anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya tē yīśavē pittamiśritāmlarasaṁ pātuṁ daduḥ, 34 kintu sa tamāsvādya na papau| 35 tadānīṁ tē taṁ kruśēna saṁvidhya tasya vasanāni guṭikāpātēna vibhajya jagr̥huḥ, tasmāt, vibhajantē'dharīyaṁ mē tē manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadētadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat, 36 paścāt tē tatrōpaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ| 37 aparam ēṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvvē yōjayāmāsuḥ| 38 tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ| 39 tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ, 40 hē īśvaramandirabhañjaka dinatrayē tannirmmātaḥ svaṁ rakṣa, cēttvamīśvarasutastarhi kruśādavarōha| 41 pradhānayājakādhyāpakaprācīnāśca tathā tiraskr̥tya jagaduḥ, 42 sō'nyajanānāvat, kintu svamavituṁ na śaknōti| yadīsrāyēlō rājā bhavēt, tarhīdānīmēva kruśādavarōhatu, tēna taṁ vayaṁ pratyēṣyāmaḥ| 43 sa īśvarē pratyāśāmakarōt, yadīśvarastasmin santuṣṭastarhīdānīmēva tamavēt, yataḥ sa uktavān ahamīśvarasutaḥ| 44 yau stēnau sākaṁ tēna kruśēna viddhau tau tadvadēva taṁ ninindatuḥ| 45 tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva, 46 tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda| 47 tadā tatra sthitāḥ kēcit tat śrutvā babhāṣirē, ayam ēliyamāhūyati| 48 tēṣāṁ madhyād ēkaḥ śīghraṁ gatvā spañjaṁ gr̥hītvā tatrāmlarasaṁ dattvā nalēna pātuṁ tasmai dadau| 49 itarē'kathayan tiṣṭhata, taṁ rakṣitum ēliya āyāti navēti paśyāmaḥ| 50 yīśuḥ punarucairāhūya prāṇān jahau| 51 tatō mandirasya vicchēdavasanam ūrdvvādadhō yāvat chidyamānaṁ dvidhābhavat, 52 bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan, 53 śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ| 54 yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati| 55 yā bahuyōṣitō yīśuṁ sēvamānā gālīlastatpaścādāgatāstāsāṁ madhyē 56 magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ| 57 sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujō yīśōḥ śiṣyatvāt 58 pīlātasya samīpaṁ gatvā yīśōḥ kāyaṁ yayācē, tēna pīlātaḥ kāyaṁ dātum ādidēśa| 59 yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya 60 svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau| 61 kintu magdalīnī mariyam anyamariyam ētē striyau tatra śmaśānasammukha upaviviśatuḥ| 62 tadanantaraṁ nistārōtsavasyāyōjanadināt parē'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan, 63 hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ; 64 tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati| 65 tadā pīlāta avādīt, yuṣmākaṁ samīpē rakṣigaṇa āstē, yūyaṁ gatvā yathā sādhyaṁ rakṣayata| 66 tatastē gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|

< mathiḥ 27 >