< mathiḥ 23 >

1 anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat, 2 adhyāpakāḥ phirūśinaśca mūsāsanē upaviśanti, 3 atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti| 4 tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti| 5 kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti; 6 bhōjanabhavana uccasthānaṁ, bhajanabhavanē pradhānamāsanaṁ, 7 haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti| 8 kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru 9 ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā| 10 yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ| 11 aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē| 12 yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē| 13 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati| 14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha, 15 kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067) 16 vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ| 17 hē mūḍhā hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ? 18 anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ| 19 hē mūḍhā hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ? 20 ataḥ kēnacid yajñavēdyāḥ śapathē kr̥tē taduparisthasya sarvvasya śapathaḥ kriyatē| 21 kēnacit mandirasya śapathē kr̥tē mandiratannivāsinōḥ śapathaḥ kriyatē| 22 kēnacit svargasya śapathē kr̥tē īśvarīyasiṁhāsanataduparyyupaviṣṭayōḥ śapathaḥ kriyatē| 23 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ| 24 hē andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha| 25 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣēṇa ca paripūrṇamāstē| 26 hē andhāḥ phirūśilōkā ādau pānapātrāṇāṁ bhōjanapātrāṇāñcābhyantaraṁ pariṣkuruta, tēna tēṣāṁ bahirapi pariṣkāriṣyatē| 27 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkr̥taśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mr̥talōkānāṁ kīkaśaiḥ sarvvaprakāramalēna ca paripūrṇam; 28 tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ| 29 hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagēhaṁ nirmmātha, sādhūnāṁ śmaśānanikētanaṁ śōbhayatha 30 vadatha ca yadi vayaṁ svēṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śōṇitapātanē tēṣāṁ sahabhāginō nābhaviṣyāma| 31 atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha| 32 atō yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata| 33 rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| (Geenna g1067) 34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca; 35 tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē| 36 ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamānē'smin puruṣē sarvvē varttiṣyantē| 37 hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ| 38 paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyatē| 39 ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ paramēśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|

< mathiḥ 23 >