< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
ตทานีํ ผิรูศิน: สิทูกินศฺจาคตฺย ตํ ปรีกฺษิตุํ นภมียํ กิญฺจน ลกฺษฺม ทรฺศยิตุํ ตไสฺม นิเวทยามาสุ: ฯ
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
ตต: ส อุกฺตวานฺ, สนฺธฺยายำ นภโส รกฺตตฺวาทฺ ยูยํ วทถ, โศฺว นิรฺมฺมลํ ทินํ ภวิษฺยติ;
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
ปฺราต: กาเล จ นภโส รกฺตตฺวาตฺ มลินตฺวาญฺจ วทถ, ฌญฺภฺศทฺย ภวิษฺยติฯ เห กปฏิโน ยทิ ยูยมฺ อนฺตรีกฺษสฺย ลกฺษฺม โพทฺธุํ ศกฺนุถ, ตรฺหิ กาลไสฺยตสฺย ลกฺษฺม กถํ โพทฺธุํ น ศกฺนุถ?
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
เอตตฺกาลสฺย ทุษฺโฏ วฺยภิจารี จ วํโศ ลกฺษฺม คเวษยติ, กินฺตุ ยูนโส ภวิษฺยทฺวาทิโน ลกฺษฺม วินานฺยตฺ กิมปิ ลกฺษฺม ตานฺ น ทรฺศยิยฺยเตฯ ตทานีํ ส ตานฺ วิหาย ปฺรตเสฺถฯ
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
อนนฺตรมนฺยปารคมนกาเล ตสฺย ศิษฺยา: ปูปมาเนตุํ วิสฺมฺฤตวนฺต: ฯ
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
ยีศุสฺตานวาทีตฺ, ยูยํ ผิรูศินำ สิทูกินาญฺจ กิณฺวํ ปฺรติ สาวธานา: สตรฺกาศฺจ ภวตฯ
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
เตน เต ปรสฺปรํ วิวิจฺย กถยิตุมาเรภิเร, วยํ ปูปานาเนตุํ วิสฺมฺฤตวนฺต เอตตฺการณาทฺ อิติ กถยติฯ
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
กินฺตุ ยีศุสฺตทฺวิชฺญาย ตานโวจตฺ, เห โสฺตกวิศฺวาสิโน ยูยํ ปูปานานยนมธิ กุต: ปรสฺปรเมตทฺ วิวึกฺย?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
ยุษฺมาภิ: กิมทฺยาปิ น ชฺญายเต? ปญฺจภิ: ปูไป: ปญฺจสหสฺรปุรุเษษุ โภชิเตษุ ภกฺโษฺยจฺฉิษฺฏปูรฺณานฺ กติ ฑลกานฺ สมคฺฤหฺลีตํ;
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
ตถา สปฺตภิ: ปูไปศฺจตุ: สหสฺรปุรุเษษุ เภชิเตษุ กติ ฑลกานฺ สมคฺฤหฺลีต, ตตฺ กึ ยุษฺมาภิรฺน สฺมรฺยฺยเต?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
ตสฺมาตฺ ผิรูศินำ สิทูกินาญฺจ กิณฺวํ ปฺรติ สาวธานาสฺติษฺฐต, กถามิมามฺ อหํ ปูปานธิ นากถยํ, เอตทฺ ยูยํ กุโต น พุธฺยเธฺว?
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
ตทานีํ ปูปกิณฺวํ ปฺรติ สาวธานาสฺติษฺฐเตติ โนกฺตฺวา ผิรูศินำ สิทูกินาญฺจ อุปเทศํ ปฺรติ สาวธานาสฺติษฺฐเตติ กถิตวานฺ, อิติ ไตรโพธิฯ
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
อปรญฺจ ยีศุ: ไกสริยา-ผิลิปิปฺรเทศมาคตฺย ศิษฺยานฺ อปฺฤจฺฉตฺ, โย'หํ มนุชสุต: โส'หํ ก: ? โลไกรหํ กิมุเจฺย?
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
ตทานีํ เต กถิตวนฺต: , เกจิทฺ วทนฺติ ตฺวํ มชฺชยิตา โยหนฺ, เกจิทฺวทนฺติ, ตฺวมฺ เอลิย: , เกจิจฺจ วทนฺติ, ตฺวํ ยิริมิโย วา กศฺจิทฺ ภวิษฺยทฺวาทีติฯ
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
ปศฺจาตฺ ส ตานฺ ปปฺรจฺฉ, ยูยํ มำ กํ วทถ? ตต: ศิโมนฺ ปิตร อุวาจ,
16 tvamamarēśvarasyābhiṣiktaputraḥ|
ตฺวมมเรศฺวรสฺยาภิษิกฺตปุตฺร: ฯ
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
ตโต ยีศุ: กถิตวานฺ, เห ยูนส: ปุตฺร ศิโมนฺ ตฺวํ ธนฺย: ; ยต: โกปิ อนุชสฺตฺวเยฺยตชฺชฺญานํ โนทปาทยตฺ, กินฺตุ มม สฺวรฺคสฺย: ปิโตทปาทยตฺฯ
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
อโต'หํ ตฺวำ วทามิ, ตฺวํ ปิตร: (ปฺรสฺตร: ) อหญฺจ ตสฺย ปฺรสฺตรโสฺยปริ สฺวมณฺฑลีํ นิรฺมฺมาสฺยามิ, เตน นิรโย พลาตฺ ตำ ปราเชตุํ น ศกฺษฺยติฯ (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
อหํ ตุภฺยํ สฺวรฺคียราชฺยสฺย กุญฺชิกำ ทาสฺยามิ, เตน ยตฺ กิญฺจน ตฺวํ ปฺฤถิวฺยำ ภํตฺสฺยสิ ตตฺสฺวรฺเค ภํตฺสฺยเต, ยจฺจ กิญฺจน มหฺยำ โมกฺษฺยสิ ตตฺ สฺวรฺเค โมกฺษฺยเตฯ
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
ปศฺจาตฺ ส ศิษฺยานาทิศตฺ, อหมภิษิกฺโต ยีศุริติ กถำ กไสฺมจิทปิ ยูยํ มา กถยตฯ
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
อนฺยญฺจ ยิรูศาลมฺนครํ คตฺวา ปฺราจีนโลเกภฺย: ปฺรธานยาชเกภฺย อุปาธฺยาเยภฺยศฺจ พหุทุ: ขโภคไสฺต รฺหตตฺวํ ตฺฤตียทิเน ปุนรุตฺถานญฺจ มมาวศฺยกมฺ เอตา: กถา ยีศุสฺตตฺกาลมารภฺย ศิษฺยานฺ ชฺญาปยิตุมฺ อารพฺธวานฺฯ
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
ตทานีํ ปิตรสฺตสฺย กรํ ฆฺฤตฺวา ตรฺชยิตฺวา กถยิตุมารพฺธวานฺ, เห ปฺรโภ, ตตฺ ตฺวตฺโต ทูรํ ยาตุ, ตฺวำ ปฺรติ กทาปิ น ฆฏิษฺยเตฯ
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
กินฺตุ ส วทนํ ปราวรฺตฺย ปิตรํ ชคาท, เห วิฆฺนการินฺ, มตฺสมฺมุขาทฺ ทูรีภว, ตฺวํ มำ พาธเส, อีศฺวรียการฺยฺยาตฺ มานุษียการฺยฺยํ ตุภฺยํ โรจเตฯ
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
อนนฺตรํ ยีศุ: สฺวียศิษฺยานฺ อุกฺตวานฺ ย: กศฺจิตฺ มม ปศฺจาทฺคามี ภวิตุมฺ อิจฺฉติ, ส สฺวํ ทามฺยตุ, ตถา สฺวกฺรุศํ คฺฤหฺลนฺ มตฺปศฺจาทายาตุฯ
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
ยโต ย: ปฺราณานฺ รกฺษิตุมิจฺฉติ, ส ตานฺ หารยิษฺยติ, กินฺตุ โย มทรฺถํ นิชปฺราณานฺ หารยติ, ส ตานฺ ปฺราปฺสฺยติฯ
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
มานุโษ ยทิ สรฺวฺวํ ชคตฺ ลภเต นิชปฺรณานฺ หารยติ, ตรฺหิ ตสฺย โก ลาภ: ? มนุโช นิชปฺราณานำ วินิมเยน วา กึ ทาตุํ ศกฺโนติ?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
มนุชสุต: สฺวทูไต: สากํ ปิตุ: ปฺรภาเวณาคมิษฺยติ; ตทา ปฺรติมนุชํ สฺวสฺวกรฺมฺมานุสาราตฺ ผลํ ทาสฺยติฯ
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
อหํ ยุษฺมานฺ ตถฺยํ วจฺมิ, สราชฺยํ มนุชสุตมฺ อาคตํ น ปศฺยนฺโต มฺฤตฺยุํ น สฺวาทิษฺยนฺติ, เอตาทฺฤศา: กติปยชนา อตฺราปิ ทณฺฑายมานา: สนฺติฯ

< mathiḥ 16 >