< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
তদানীং ফিৰূশিনঃ সিদূকিনশ্চাগত্য তং পৰীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দৰ্শযিতুং তস্মৈ নিৱেদযামাসুঃ|
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
ততঃ স উক্তৱান্, সন্ধ্যাযাং নভসো ৰক্তৎৱাদ্ যূযং ৱদথ, শ্ৱো নিৰ্ম্মলং দিনং ভৱিষ্যতি;
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
প্ৰাতঃকালে চ নভসো ৰক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তৰীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তৰ্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
এতৎকালস্য দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দৰ্শযিয্যতে| তদানীং স তান্ ৱিহায প্ৰতস্থে|
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
অনন্তৰমন্যপাৰগমনকালে তস্য শিষ্যাঃ পূপমানেতুং ৱিস্মৃতৱন্তঃ|
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
যীশুস্তানৱাদীৎ, যূযং ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাঃ সতৰ্কাশ্চ ভৱত|
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
তেন তে পৰস্পৰং ৱিৱিচ্য কথযিতুমাৰেভিৰে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকাৰণাদ্ ইতি কথযতি|
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
কিন্তু যীশুস্তদ্ৱিজ্ঞায তানৱোচৎ, হে স্তোকৱিশ্ৱাসিনো যূযং পূপানানযনমধি কুতঃ পৰস্পৰমেতদ্ ৱিৱিংক্য?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্ৰপুৰুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূৰ্ণান্ কতি ডলকান্ সমগৃহ্লীতং;
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
১০তথা সপ্তভিঃ পূপৈশ্চতুঃসহস্ৰপুৰুষেষু ভেজিতেষু কতি ডলকান্ সমগৃহ্লীত, তৎ কিং যুষ্মাভিৰ্ন স্মৰ্য্যতে?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
১১তস্মাৎ ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাস্তিষ্ঠত, কথামিমাম্ অহং পূপানধি নাকথযং, এতদ্ যূযং কুতো ন বুধ্যধ্ৱে?
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
১২তদানীং পূপকিণ্ৱং প্ৰতি সাৱধানাস্তিষ্ঠতেতি নোক্ত্ৱা ফিৰূশিনাং সিদূকিনাঞ্চ উপদেশং প্ৰতি সাৱধানাস্তিষ্ঠতেতি কথিতৱান্, ইতি তৈৰবোধি|
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
১৩অপৰঞ্চ যীশুঃ কৈসৰিযা-ফিলিপিপ্ৰদেশমাগত্য শিষ্যান্ অপৃচ্ছৎ, যোঽহং মনুজসুতঃ সোঽহং কঃ? লোকৈৰহং কিমুচ্যে?
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
১৪তদানীং তে কথিতৱন্তঃ, কেচিদ্ ৱদন্তি ৎৱং মজ্জযিতা যোহন্, কেচিদ্ৱদন্তি, ৎৱম্ এলিযঃ, কেচিচ্চ ৱদন্তি, ৎৱং যিৰিমিযো ৱা কশ্চিদ্ ভৱিষ্যদ্ৱাদীতি|
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
১৫পশ্চাৎ স তান্ পপ্ৰচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতৰ উৱাচ,
16 tvamamarēśvarasyābhiṣiktaputraḥ|
১৬ৎৱমমৰেশ্ৱৰস্যাভিষিক্তপুত্ৰঃ|
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
১৭ততো যীশুঃ কথিতৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং ধন্যঃ; যতঃ কোপি অনুজস্ত্ৱয্যেতজ্জ্ঞানং নোদপাদযৎ, কিন্তু মম স্ৱৰ্গস্যঃ পিতোদপাদযৎ|
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
১৮অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতৰঃ (প্ৰস্তৰঃ) অহঞ্চ তস্য প্ৰস্তৰস্যোপৰি স্ৱমণ্ডলীং নিৰ্ম্মাস্যামি, তেন নিৰযো বলাৎ তাং পৰাজেতুং ন শক্ষ্যতি| (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
১৯অহং তুভ্যং স্ৱৰ্গীযৰাজ্যস্য কুঞ্জিকাং দাস্যামি, তেন যৎ কিঞ্চন ৎৱং পৃথিৱ্যাং ভংৎস্যসি তৎস্ৱৰ্গে ভংৎস্যতে, যচ্চ কিঞ্চন মহ্যাং মোক্ষ্যসি তৎ স্ৱৰ্গে মোক্ষ্যতে|
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
২০পশ্চাৎ স শিষ্যানাদিশৎ, অহমভিষিক্তো যীশুৰিতি কথাং কস্মৈচিদপি যূযং মা কথযত|
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
২১অন্যঞ্চ যিৰূশালম্নগৰং গৎৱা প্ৰাচীনলোকেভ্যঃ প্ৰধানযাজকেভ্য উপাধ্যাযেভ্যশ্চ বহুদুঃখভোগস্তৈ ৰ্হতৎৱং তৃতীযদিনে পুনৰুত্থানঞ্চ মমাৱশ্যকম্ এতাঃ কথা যীশুস্তৎকালমাৰভ্য শিষ্যান্ জ্ঞাপযিতুম্ আৰব্ধৱান্|
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
২২তদানীং পিতৰস্তস্য কৰং ঘৃৎৱা তৰ্জযিৎৱা কথযিতুমাৰব্ধৱান্, হে প্ৰভো, তৎ ৎৱত্তো দূৰং যাতু, ৎৱাং প্ৰতি কদাপি ন ঘটিষ্যতে|
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
২৩কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে|
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
২৪অনন্তৰং যীশুঃ স্ৱীযশিষ্যান্ উক্তৱান্ যঃ কশ্চিৎ মম পশ্চাদ্গামী ভৱিতুম্ ইচ্ছতি, স স্ৱং দাম্যতু, তথা স্ৱক্ৰুশং গৃহ্লন্ মৎপশ্চাদাযাতু|
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
২৫যতো যঃ প্ৰাণান্ ৰক্ষিতুমিচ্ছতি, স তান্ হাৰযিষ্যতি, কিন্তু যো মদৰ্থং নিজপ্ৰাণান্ হাৰযতি, স তান্ প্ৰাপ্স্যতি|
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
২৬মানুষো যদি সৰ্ৱ্ৱং জগৎ লভতে নিজপ্ৰণান্ হাৰযতি, তৰ্হি তস্য কো লাভঃ? মনুজো নিজপ্ৰাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
২৭মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্ৰভাৱেণাগমিষ্যতি; তদা প্ৰতিমনুজং স্ৱস্ৱকৰ্ম্মানুসাৰাৎ ফলং দাস্যতি|
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
২৮অহং যুষ্মান্ তথ্যং ৱচ্মি, সৰাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্ৰাপি দণ্ডাযমানাঃ সন্তি|

< mathiḥ 16 >