< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
Os fariseus e saduceus vieram, e testando-o, pediram-lhe que lhes mostrasse um sinal do céu.
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
Mas ele lhes respondeu: “Quando é noite, você diz: 'Será bom tempo, pois o céu está vermelho'”.
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
Pela manhã, 'Hoje vai fazer mau tempo, pois o céu está vermelho e ameaçador'. Hipócritas! Vocês sabem discernir a aparência do céu, mas não conseguem discernir os sinais dos tempos!
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
Uma geração má e adúltera procura um sinal, e não haverá nenhum sinal dado a ela, exceto o sinal do profeta Jonas”. Ele os deixou e partiu.
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
Os discípulos vieram para o outro lado e se esqueceram de levar pão.
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
Jesus disse-lhes: “Tende cuidado e cuidado com o fermento dos fariseus e saduceus”.
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
Eles raciocinaram entre si, dizendo: “Nós não trouxemos pão”.
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
Jesus, percebendo isso, disse: “Por que vocês raciocinam entre vocês, vocês de pouca fé, porque não trouxeram pão?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
Você ainda não percebe ou não se lembra dos cinco pães para os cinco mil, e quantas cestas você pegou,
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
ou os sete pães para os quatro mil, e quantas cestas você pegou?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
Como você não percebe que eu não falei com você a respeito de pão? Mas tenha cuidado com o fermento dos fariseus e saduceus”.
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
Então eles entenderam que ele não lhes disse para terem cuidado com o fermento do pão, mas com os ensinamentos dos fariseus e saduceus.
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
Agora, quando Jesus entrou nas partes de Cesaréia de Filipe, perguntou a seus discípulos, dizendo: “Quem dizem os homens que eu, o Filho do Homem, sou?
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
Eles disseram: “Alguns dizem: João Batista, alguns, Elias e outros, Jeremias ou um dos profetas”.
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
Ele disse a eles: “Mas quem você diz que eu sou?”
16 tvamamarēśvarasyābhiṣiktaputraḥ|
Simon Peter respondeu: “Tu és o Cristo, o Filho do Deus vivo”.
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
Jesus lhe respondeu: “Abençoado sejais vós, Simão Bar Jonas, porque a carne e o sangue não vos revelou isto, mas meu Pai que está nos céus”.
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
Também vos digo que sois Pedro, e sobre esta pedra edificarei minha assembléia, e as portas do Hades não prevalecerão contra ela. (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
Eu vos darei as chaves do Reino dos Céus, e tudo o que ligardes na terra terá sido ligado no céu; e tudo o que libertardes na terra terá sido libertado no céu”.
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
Então ordenou aos discípulos que não dissessem a ninguém que ele era Jesus, o Cristo”.
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
A partir daquele momento, Jesus começou a mostrar a seus discípulos que devia ir a Jerusalém e sofrer muitas coisas dos anciãos, chefes dos sacerdotes e escribas, e ser morto, e ao terceiro dia ser ressuscitado.
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
Peter o tomou de lado e começou a repreendê-lo, dizendo: “Longe de ti, Senhor! Isto nunca será feito a ti”.
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
Mas ele se virou e disse a Pedro: “Fique atrás de mim, Satanás! Você é uma pedra de tropeço para mim, pois não está se fixando nas coisas de Deus, mas nas coisas dos homens”.
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
Então Jesus disse a seus discípulos: “Se alguém deseja vir após mim, que se negue a si mesmo, tome sua cruz, e me siga.
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
Pois quem quiser salvar sua vida, perdê-la-á, e quem perder sua vida por minha causa, encontrá-la-á”.
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
Para que beneficiará um homem se ele ganhar o mundo inteiro e perder sua vida? Ou o que um homem dará em troca de sua vida?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
Pois o Filho do Homem virá na glória de seu Pai com seus anjos, e então renderá a todos de acordo com suas obras.
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
Certamente vos digo que há aqui alguns que não provarão de modo algum a morte até verem o Filho do Homem chegando em seu Reino”.

< mathiḥ 16 >