< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
آنگاه فریسیان و صدوقیان نزد او آمده، از روی امتحان از وی خواستند که آیتی آسمانی برای ایشان ظاهر سازد.۱
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
ایشان راجواب داد که «در وقت عصر می‌گویید هوا خوش خواهد بود زیرا آسمان سرخ است؛۲
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
وصبحگاهان می‌گویید امروز هوا بد خواهد شدزیرا که آسمان سرخ و گرفته است. ای ریاکاران می‌دانید صورت آسمان را تمییز دهید، اماعلامات زمانها را نمی توانید!۳
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
فرقه شریر زناکار، آیتی می‌طلبند و آیتی بدیشان عطا نخواهد شدجز آیت یونس نبی.» پس ایشان را رها کرده، روانه شد.۴
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
و شاگردانش چون بدان طرف می‌رفتند، فراموش کردند که نان بردارند.۵
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
عیسی ایشان راگفت: «آگاه باشید که از خمیرمایه فریسیان وصدوقیان احتیاط کنید!»۶
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
پس ایشان در خودتفکر نموده، گفتند: «از آن است که نان برنداشته‌ایم.»۷
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
عیسی این را درک نموده، بدیشان گفت: «ای سست‌ایمانان، چرا در خود تفکرمی کنید از آنجهت که نان نیاورده‌اید؟۸
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
آیا هنوزنفهمیده و یاد نیاورده‌اید آن پنج نان و پنج هزارنفر و چند سبدی را که برداشتید؟۹
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
و نه آن هفت نان و چهار هزار نفر و چند زنبیلی را که برداشتید؟»۱۰
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
پس چرا نفهمیدید که درباره نان شما را نگفتم که از خمیرمایه فریسیان وصدوقیان احتیاط کنید؟»۱۱
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
آنگاه دریافتند که نه از خمیرمایه نان بلکه از تعلیم فریسیان وصدوقیان حکم به احتیاط فرموده است.۱۲
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
و هنگامی که عیسی به نواحی قیصریه فیلپس آمد، از شاگردان خود پرسیده، گفت: «مردم مرا که پسر انسانم چه شخص می‌گویند؟»۱۳
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
گفتند: «بعضی یحیی تعمید‌دهنده و بعضی الیاس و بعضی ارمیا یا یکی از انبیا.»۱۴
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
ایشان راگفت: «شما مرا که می‌دانید؟»۱۵
16 tvamamarēśvarasyābhiṣiktaputraḥ|
شمعون پطرس در جواب گفت که «تویی مسیح، پسر خدای زنده!»۱۶
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
عیسی در جواب وی گفت: «خوشابحال تو‌ای شمعون بن یونا! زیرا جسم وخون این را بر تو کشف نکرده، بلکه پدر من که درآسمان است.۱۷
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
و من نیز تو را می‌گویم که تویی پطرس و بر این صخره کلیسای خود را بنا می‌کنم و ابواب جهنم بر آن استیلا نخواهد یافت. (Hadēs g86)۱۸
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
وکلیدهای ملکوت آسمان را به تو می‌سپارم؛ وآنچه بر زمین ببندی در آسمان بسته گردد و آنچه در زمین گشایی در آسمان گشاده شود.۱۹
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
آنگاه شاگردان خود را قدغن فرمود که به هیچ‌کس نگویند که او مسیح است.۲۰
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
و از آن زمان عیسی به شاگردان خودخبردادن آغاز کرد که رفتن او به اورشلیم وزحمت بسیار کشیدن از مشایخ و روسای کهنه وکاتبان و کشته شدن و در روز سوم برخاستن ضروری است.۲۱
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
و پطرس او را گرفته، شروع کرد به منع نمودن و گفت: «حاشا از تو‌ای خداوندکه این بر تو هرگز واقع نخواهد شد!»۲۲
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
اما اوبرگشته، پطرس را گفت: «دور شو از من‌ای شیطان زیرا که باعث لغزش من می‌باشی، زیرا نه امورالهی را بلکه امور انسانی را تفکر می‌کنی!»۲۳
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
آنگاه عیسی به شاگردان خود گفت: «اگر کسی خواهدمتابعت من کند، باید خود را انکار کرده وصلیب خود را برداشته، از عقب من آید.۲۴
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
زیرا هر کس بخواهد جان خود را برهاند، آن را هلاک سازد؛ اما هر‌که جان خود را بخاطر من هلاک کند، آن را دریابد.۲۵
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
زیرا شخص را چه سود دارد که تمام دنیا را ببرد و جان خود را ببازد؟ یا اینکه آدمی چه چیز را فدای جان خود خواهدساخت؟۲۶
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
زیرا که پسر انسان خواهد آمد درجلال پدر خویش به اتفاق ملائکه خود و در آن وقت هر کسی را موافق اعمالش جزا خواهد داد.۲۷
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
هرآینه به شما می‌گویم که بعضی در اینجاحاضرند که تا پسر انسان را نبینند که در ملکوت خود می‌آید، ذائقه موت را نخواهند چشید.»۲۸

< mathiḥ 16 >