< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
Mapalishayo na Mashadukayo gubhaajendelenje a Yeshu, bhalikwaatejelanga, gubhaajujilenje bhaatendelanje shilangulo kopoka kunnungu.
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
A Yeshu gubhaajangwilenje, “Shiikaga shigulogulo mmanganya nkutinji, ‘Malabhi kupingasha ukoto pabha liunde lishishejela!’
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
Kulisha nkutinji, ‘Lelo kukasha ukoto mbungo jipinga puga, pabha liunde lishishejela na maunde gashibhindula!’ Bhai, mmanganya nnamanyililanga kujimanya miongwe kwa lola liunde, ikabheje nkakwimanyanga ilangulo ya jene miongwe jino?
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
Lubheleko lwa lebha na lukakulupalika kwa a Nnungu! Nnapinganga shilangulo, ikabheje lukapegwa shilangulo shoshowe ikabhe shilangulo sha a Yona.” Bhai, gubhaaleshilenje, nigubhaijabhulile.
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
Bhaajiganywa bhabho bhakajombokanjeje ng'ambu jabhili ja litanda, gubhang'amulenje kuti bhashilibhalanga kujigala mikate.
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
A Yeshu gubhaalugulilenje, “Mwilolesheyanje na mwiteiganje na ngedule ya Mapalishayo na Mashadukayo!”
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
Ikabheje bhalabhonji gubhataukengenenje ashayenenji, “Bhanabheleketa nneyo pabha twangajigala mikate.”
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
A Yeshu gubhaimanyi ng'aniyo yabhonji, gubhaalugulilenje, “Mmanganya mmandunji bha ngulupai jishoko! Pakuti nnabheleketanga ga ligongo lya ngajigala mikate?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
Bhuli, nkanabhe ng'amulanga? Bhuli, nkaakumbushilanga punagebhenye mikate nng'ano jila kwa bhanabhalume elupu nng'ano? Bhuli ikapu yaishoko ilingwa imwagumbeyenje ya malepei?
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
Eu, mikate shabha jila jibhagabhanishiywenje bhanabhalume elupu nsheshe, bhuli, imwakundikenyenje ikapu yaikulungwa ilingwa ya malepei?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
Pakuti nkang'amulanga kuti ngabheleketaga ga mikate? Ikabheje mwiteiganje na ngedule ya Mapalishayo na Mashadukayo!”
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
Penepo bhaajiganywa gubhamumanyinji kuti bhashikwaalugulilanga bhaiteiganje nngabha na ngedule ya mmikate, ikabheje bhaiteiganje na majiganyo ga Mapalishayo na Mashadukayo.
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
A Yeshu bhakaisheje mmbali ja ku Kaishalia Pilipi, gubhaabhushiyenje bhaajiganywa bhabho, “Bhandu bhakutinji Mwana juka Mundu ni gani?”
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
Gubhaajangwilenje, “Bhananji bhakutinji a Yowana Bhabhatisha, bhananji a Eliya, bhananji a Yelemia, eu jumo munkumbi gwa ashinkulondola bha a Nnungu.”
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
A Yeshu gubhaabhushiyenje, “Na mmanganyanji bhuli, nkutinji nne gani?”
16 tvamamarēśvarasyābhiṣiktaputraḥ|
A Shimoni Petili gubhajangwile, “Mmwe a Kilishitu, Bhanabhabho a Nnungu, bhali bhabhakoto.”
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
A Yeshu gubhashite, “Mbaya mmwe a Shimoni bhanabhabho a Yona, pabha nngabha mundu anng'ibhulile yenei, ikabhe Atati bhali kunnungu.
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
Nne ngunakunnugulila mmwe a Petili, mmwe lindandawe na panani lindandawe ngupinga shenga likanisha lyangu, wala mashili ga kundamo ja bhawilenje gakalikombola. (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
Shinimpe punguo ya Upalume gwa Kunnungu, shoshowe shishintabhe pa shilambolyo, shishitabhwe kunnungu na shoshowe shishinngopole pa shilambolyo, shishigopolwe kunnungu.”
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
Kungai gubhaalimbiyenje bhaajiganywa bhabho, bhanannugulilanje mundu jojowe kuti bhenebho a Kilishitu.
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
Tandubhila gene malangago a Yeshu gubhatandwibhe kwaalugulilanga bhaajiganywa bhabho gwangali nng'iyo kuti bhanapinjikwa kwenda ku Yelushalemu, na kweneko bhapinga potekwa na bhanangulungwa na bhakulungwanji bhaabhishila na bhaajiganya bha Shalia. Kuti, bhapinga bhulagwa na lyubha lya tatu shibhayuywe.
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
A Petili gubhaatolile kuntemela, gubhatandwibhe kwaakalipila, “Inabhe nneyo Mmakulungwa! Lyeneli likankoposhela!”
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
Ikabheje a Yeshu gubhatendebhwishe, gubhaalugulile a Petili, “Nnyabhulile apano, Lishetani! Mmwe nnang'ibhilila. Ng'aniyo yenu nngabha ya a Nnungu ikabhe ya shigundu!”
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
Kungai a Yeshu gubhaalugulilenje bhaajiganywa bhabho, “Mundu jojowe apinga ngagula nne, anapinjikwa aikane nnyene, ajigale nshalabha gwakwe angagule.
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
Pabha, mundu apinga kulama gwangali ngulupalila nne, akakola gumi gwa pitipiti, ikabheje shakunde bhulagwa kwa ligongo lya ngulupalila nne, shakole gumi gwa pitipiti.
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
Mundu shiimpwaile nndi apataga indu yowe ya pa shilambolyo na akuno aliobhya gumi gwakwe gwa pitipiti? Eu, mundu shashoye shindu shashi pa gumi gwakwe gwa pitipiti?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
Pabha, Mwana juka Mundu shaishe na ukonjelo gwa Ainagwe pamo na ashimalaika bhakwe, penepo shannipe kila mundu malinga shashite tenda.
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
Kweli ngunakummalanjilanga, bhapalinji bhananji pepano bhakawanganga bhakanabhe kummonanga Mwana juka Mundu alikwiiya malinga Mpalume.”

< mathiḥ 16 >