< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
바리새인과 사두개인들이 와서 예수를 시험하여 하늘로서 오는 표적 보이기를 청하니
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
예수께서 대답하여 가라사대 너희가 저녁에 하늘이 붉으면 날이 좋겠다 하고
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
아침에 하늘이 붉고 흐리면 오늘은 날이 궂겠다 하나니 너희가 천기는 분별할 줄 알면서 시대의 표적은 분별할 수 없느냐
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
악하고 음란한 세대가 표적을 구하나 요나의 표적 밖에는 보여줄 표적이 없느니라 하시고 저희를 떠나가시다
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
제자들이 건너편으로 갈새 떡 가져가기를 잊었더니
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
예수께서 이르시되 삼가 바리새인과 사두개인들의 누룩을 주의하라 하신대
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
제자들이 서로 의논하여 가로되 우리가 떡을 가져오지 아니하였도다 하거늘
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
예수께서 아시고 가라사대 믿음이 적은 자들아 어찌 떡이 없음으로 서로 의논하느냐
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
너희가 아직도 깨닫지 못하느냐 떡 다섯 개로 오천 명을 먹이고 주운 것이 몇 바구니며
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
떡 일곱 개로 사천 명을 먹이고 주운 것이 몇 광주리이던 것을 기억지 못하느냐
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
어찌 내 말한 것이 떡에 관함이 아닌 줄을 깨닫지 못하느냐 오직 바리새인과 사두개인들의 누룩을 주의하라 하시니
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
그제야 제자들이 떡의 누룩이 아니요 바리새인과 사두개인들의 교훈을 삼가라고 말씀하신 줄을 깨달으니라
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
예수께서 가이사랴 빌립보 지방에 이르러 제자들에게 물어 가라사대 사람들이 인자를 누구라 하느냐
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
가로되 더러는 침례 요한, 더러는 엘리야, 어떤 이는 예레미야나 선지자 중의 하나라 하나이다
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
가라사대 너희는 나를 누구라 하느냐
16 tvamamarēśvarasyābhiṣiktaputraḥ|
시몬 베드로가 대답하여 가로되 주는 그리스도시요 살아계신 하나님의 아들이시니이다
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
예수께서 대답하여 가라사대 바요나 시몬아 네가 복이 있도다 이를 네게 알게 한 이는 혈육이 아니요 하늘에 계신 내 아버지시니라
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
또 내가 네게 이르노니 너는 베드로라 내가 이 반석 위에 내 교회를 세우리니 음부의 권세가 이기지 못하리라 (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
내가 천국 열쇠를 네게 주리니 네가 땅에서 무엇이든지 매면 하늘에서도 매일 것이요 네가 땅에서 무엇이든지 풀면 하늘에서도 풀리리라 하시고
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
이에 제자들을 경계하사 자기가 그리스도인 것을 아무에게도 이르지 말라 하시니라
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
이 때로부터 예수 그리스도께서 자기가 예루살렘에 올라가 장로들과 대제사장들과 서기관들에게 많은 고난을 받고 죽임을 당하고 제 삼 일에 살아나야 할 것을 제자들에게 비로소 가르치시니
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
베드로가 예수를 붙들고 간하여 가로되 주여 그리 마옵소서 이 일이 결코 주에게 미치지 아니하리이다
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
예수께서 돌이키시며 베드로에게 이르시되 사단아 내 뒤로 물러가라 너는 나를 넘어지게 하는 자로다 네가 하나님의 일을 생각지 아니하고 도리어 사람의 일을 생각하는도다 하시고
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
이에 예수께서 제자들에게 이르시되 아무든지 나를 따라 오려거든 자기를 부인하고 자기 십자가를 지고 나를 좇을 것이니라
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
누구든지 제 목숨을 구원코자 하면 잃을 것이요 누구든지 나를 위하여 제 목숨을 잃으면 찾으리라
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
사람이 만일 온 천하를 얻고도 제 목숨을 잃으면 무엇이 유익하리요 사람이 무엇을 주고 제 목숨을 바꾸겠느냐
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
인자가 아버지의 영광으로 그 천사들과 함께 오리니 그 때에 각 사람의 행한 대로 갚으리라
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
진실로 너희에게 이르노니 여기 섰는 사람 중에 죽기 전에 인자가 그 왕권을 가지고 오는 것을 볼 자들도 있느니라

< mathiḥ 16 >