< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
And there came Pharishee and Zadukoyee, tempting him, and demanding that he would show them a sign from heaven.
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
But he answered and said to them, When it is evening, you say, It will be serene weather, for the heaven hath reddened.
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
And in the early morning you say, To-day will be tempestuous, for the heaven hath reddened gloomily. Hypocrites! the aspect of the heaven you are skilful to discriminate, (but) the signs of this time you know not how to distinguish.
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
A depraved and adulterous race requireth a sign, but a sign shall not be given to it, save the sign of Jaunon the prophet; and he left them, and went away.
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
And when his disciples had come to the opposite, they had forgotten to take bread with them.
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
But he said to them, Take heed and beware of the leaven of the Pharishee and Zadukoyee.
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
But they thought within themselves, saying, (It is) because bread we have not taken.
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
But Jeshu knew, and said to them, Why reason you within yourselves, little in faith, because bread you have not brought?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
Have you not yet understood? Do you not remember those five loaves for the five thousand, and how many panniers you took up?
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
Or those seven loaves and the four thousand, and how many baskets you took up?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
Why do you not understand that it was not concerning bread I spoke to you, but that you should beware of the leaven of the Pharishee and of the Zadukoyee?
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
Then they understood that he did not say that they should beware of the leaven of bread, but of the doctrine of the Pharishee and of the Zadukoyee.
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
NOW when Jeshu had come to the place of Cesarea of Philipos, he questioned his disciples, saying, What do men say concerning me who am the Son of man?
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
They said to him, Some say that thou art Juchanon the Baptizer, but others Elia, and others Eramia, or one from the prophets.
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
He saith to them, But you, whom say you that I am?
16 tvamamarēśvarasyābhiṣiktaputraḥ|
Shemun Kipha answered and said, Thou art the Meshicha, Son of Aloha the Living.
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
Jeshu responded and said to him, Blessed art thou, Shemun-bar-Jona; because flesh and blood have not revealed (this) to thee, but my Father who is in heaven.
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
Also I say unto thee, that thou art Kipha, and upon this rock will I build my church, and the gates of Sheul shall not prevail against her. (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
To thee will I give the keys of the kingdom of heaven; and whatsoever thou shalt bind on earth, shall be bound in heaven; and whatsoever thou shalt loose on earth, shall be loosed in heaven.
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
Then he commanded his disciples that no man they should tell that he was the Meshicha.
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
AND from that time began Jeshu to show to his disciples that it was to be that he should go to Urishlem, and suffer much from the elders and the chief priests and scribes, and be slain, and the third day arise again.
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
Then Kipha took him (apart?) and began to expostulate with him, and said, Far be it from thee, my Lord, that this should be to thee!
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
But he turned and said to Kipha, Get thee behind me, Satana! thou art a stumbling-block to me, because thou thinkest not from Aloha, but from the sons of men!
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
Then said Jeshu to his disciples. Whosoever willeth to come after me, let him deny himself, and let him take up his cross and follow me.
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
For whosoever willeth to save his life, shall lose it; and whosoever will lose his life for my sake, shall find it.
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
For what shall a man be profited, if the whole world he shall acquire, and his soul shall perish? or what equivalent shall a man give for his soul?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
For it is to be, that the Son of man shall come in the glory of his Father with his holy angels, and then shall he render unto every man according to his works.
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
AMEN, I say unto you, There are men standing here who shall not taste death, until they shall have seen the Son of man coming in his kingdom.

< mathiḥ 16 >