< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
Farasinaw hoi Sadusinaw a tho awh teh kalvan hoi e mitnout kamnue sak hanlah a kâhei awh teh Bawipa hah a tanouk awh.
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
Bawipa ni ouk na dei awh e teh tangmin lah tâmai a rapam teh a paling navah kho kahawi han na ti awh.
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
Amom lah toteh tâmai akawi, bout a paling dawkvah kahlî ka tho han na ti awh. A laikathoutnaw nangmouh ni teh kalvan minhmai hah na kapek panuek awh. A tu e mitnoutnaw hatteh na kapek panuek awh hoeh.
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
Tami kahawilah kâsak e catounnaw, noutnae na hei awh navah profet Jonah e mitnoutnae hloilah alouke noutnae bangpatet e haiyah na sak pouh awh mahoeh atipouh teh, ahnimouh onae koehoi alouklah a cei.
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
Namran lah a cei awh toteh a hnukkâbangnaw ni vaiyei sin hane hah yout a pahnim awh.
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
Jisuh ni Farasinaw hoi Saddusinaw e ton hah kâhruetcuet nateh roun awh, atipouh.
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
Maimouh ni vaiyei sin awh hoeh dawkvah hete lawk heh a dei telah a hnukkâbangnaw ni buet touh hoi buet touh a kâpankhai awh.
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
Jisuh ni a panue dawkvah, yuemnae dawk tha kayoun e naw, vaiyei na sin awh hoeh e dawkvah na kâpankhai a vaw.
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
Vaiyei panga touh hah, tami 5,000 touh ni a ca awh teh tangthung nâyittouh maw kacawi, vaiyei sari touh hah tami 4,000 touh ni a ca teh, tangthung nâyittouh maw kacawi tie hah,
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
na pâkuem, na pouk awh laipalah, maw na o awh rah.
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
Farasinaw hoi Saddusinaw e ton hah kâhruetcuet awh, ka ti navah vaiyei heh ka dei ngai e nahoeh tie hah na thai panuek a laipalah bangtelamaw khuet na o a vaw atipouh.
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
Hat torei teh ton e vaiyei hah roun awh tie nahoeh. Farasinaw hoi Sadusinaw e cangkhainae hah roun awh, tinae doeh telah a hnukkâbangnaw ni a thai panuek awh.
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
Kaisarea Filippi ram e kho buet touh dawk a pha awh toteh, Jisuh ni Kai heh taminaw ni api na ti a maw telah a hnukkâbangnaw hah a pacei.
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
Tami tangawn ni Baptisma Jawhan; a tangawn ni Elijah; a tangawn ni Jeremiah, hoehpawiteh alouke profet buet buet touh doeh telah atipouh awh.
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
Nangmouh ni hai Kai hah api na ti a maw telah a pacei.
16 tvamamarēśvarasyābhiṣiktaputraḥ|
Simon Piter ni nang teh kahring e Cathut Capa, Khrih doeh atipouh.
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
Hatnavah Jisuh ni Simon Barjonah, nang teh na yawhawi. Bangkongtetpawiteh hete hno teh thi hoi tak ni nang koe a pâpho e nahoeh, kalvan kho kaawm e a Pa ni a pâpho pouh e doeh.
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
Nang koevah ka dei, nang teh Piter doeh. Hete lungsong dawkvah Kaie kawhmoun ka kangdue sak han. Hot teh duenae longkha ni hai tâ thai mahoeh. (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
Kalvan uknaeram cabinaw teh nang koevah na poe han. Talai van na katek e pueng teh kalvan hai katek lah ao han. Talai van rathap lah kaawm e naw pueng teh kalvan hai rathap lah ao han, telah atipouh.
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
Hahoi, Bawipa ni Kai teh Khrih doeh tie hah api koehai dei hoeh nahanelah a hnukkâbangnaw kâ a poe.
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
Hahoi, Jisuh ni Jerusalem ka cei vaiteh kacuenaw, vaihma bawinaw hoi cakathutkungnaw e kut dawk rektapnae moi a khang hnukkhu a thei awh vaiteh apâthum hnin vah bout a thaw nahane kong hah a hnukkâbangnaw koe a dei pouh.
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
Hatnavah Piter ni Bawipa yue hanelah aloukcalah a kaw teh, nang dawk bawt nahan seh atipouh.
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
Hahoi, Bawipa ni a kamlang sin teh Piter koe, nang Setan ka hnuk lah kâhnawnh. Nang teh kai hanlah payonnae lah na o atipouh. Bangkongtetpawiteh nang ni Cathut hoi ka kâkuen e hno dawk na lungthin pen laipalah tami hoi kâkuen e hno dawk lung na pen.
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
Hattoteh Jisuh ni a hnukkâbangnaw koe apihai ka hnukkâbang han ka ngai e teh amahoima kâpahnawt vaiteh, amae thingpalam hrawm hoi ka hnuk kâbang naseh.
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
Bangkongtetpawiteh apihai amae hringnae ka rungngang e teh hringnae a sung han. Kai kecu dawk hringnae ka sung e teh hringnae a hmu han.
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
Tami ni talaivan abuemlah koung ka coe nakunghai muitha hringnae sung pawiteh bangmaw aphu kaawm. A hringnae hah bang hno hoi maw a ratang thai han.
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
Tami Capa teh Apa e bawilennae hoi kalvantaminaw hoi a tho han. Hattoteh tami pueng ni a tawk e phu a hmu awh han.
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
Atangcalah na dei pouh awh. Tami Capa amae uknaeram dawk a kum toteh hi kangdout e tami tangawn duenae kâhmo mahoeh rah, atipouh.

< mathiḥ 16 >