< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
Te vaengah Pharisee rhoek neh Sadducee rhoek loh a paan uh tih, Vaan lamkah miknoek te amih tueng ham a dawt uh tih a loepdak uh.
2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
Tedae amih te a doo tih, “Hlaem a pha vaengah vaan ke khopang a ling dongah ‘Khothen ni’ na ti uh.
3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
Vaan ke Mincang ah hmuep tih a ling dongah, ‘Tihnin ah khonal ni’ na ti uh. Vaan kah a hmuethma ngawn tah boelhkhoeh ham na ming uh dae a tuetang kah miknoek tah na ming uh thai moenih.
4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
Boethae neh samphaih cadil loh miknoek a kuek, tedae Jonah kah miknoek pawt atah miknoek m'pae mahpawh,” a ti nah. Te phoeiah amih te a hnoo tih vik cet.
5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
Tedae rhalvangan la a caeh uh vaengah hnukbang rhoek loh buh khuen ham a hnilh uh.
6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
Te vaengah Jesuh loh amih te, “Pharisee rhoek neh Sadducee rhoek kah tolrhu ke hmat uh lamtah ngaithuen uh,” a ti nah.
7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
Tedae amih tah amamih khuiah thui uh thae tih, “Buh n'khuen uh pawt tih,” a ti uh.
8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
Tedae Jesuh loh a ming vaengah, “Uepvawt rhoek aw, balae tih buh na khueh uh pawt te namamih khuiah na thuingong uh?
9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
Na yakming uh hlan a? Vaidam panga te thawngnga cung tih voh dongah muep na phueih te na poek uh moenih a?
10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
Vaidam parhih te thawngli loh cung uh tih voh dongah muep na khuen uh moenih a?
11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
Balae tih na yakming uh pawh, Nangmih taengah buh kawng te ka thui moenih. Tedae Pharisee rhoek neh Sadducee rhoek kah tolrhu mah ngaithuen uh,” a ti nah.
12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
Vaidam khuikah tolrhu ngaithuen ham a thui moenih, Pharisee rhoek neh Sadducee rhoek kah thuituennah ni tila a hmuhming uh.
13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
Jesuh tah Kaisarea Philipi pingpang la a pawk vaengah a hnukbang rhoek te a dawt tih, “Hlang rhoek loh Hlang Capa he ulae a ti uh?” a ti nah.
14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
Te vaengah amih loh, “A ngen loh tuinuem Johan, pakhat loh Elijah, a tloe rhoek loh Jeremiah neh tonghma khat khat a ti uh,” a ti na uh.
15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
Amih te khaw, “Tedae nangmih loh, kai he ulae na ti uh?” a ti nah.
16 tvamamarēśvarasyābhiṣiktaputraḥ|
Simon Peter loh a doo tih, “Nang tah aka hing Pathen Capa Khrih ni,” a ti nah.
17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
Te vaengah Jesuh loh anih te a doo tih, “Simon Barjonah tah, yoethen la na om coeng. Pumsa neh thii nen pawt tih vaan kah a Pa loh nang taengah a phoe coeng.
18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
Te dongah kai loh nang te, ‘Nang tah Peter ni. Te dongah hekah lungpang soah hlangboel te ka thoh vetih saelkhui vongka loh noeng mahpawh. (Hadēs g86)
19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
Vaan ram kah cabi te nang taengah kan paek ni. Te dongah diklai ah na pin te tah vaan ah pin la om ni. Tedae diklai ah na hlam te tah vaan ah hlam la om ni,’ ka ti,” a ti nah.
20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
Te phoeiah, ‘Jesuh tah Khrih ni,’ tila thui pawt ham hnukbang te ol a paek.
21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
Te vaeng lamloh Jesuh tah Jerusalem la cet tih a ham rhoek, khosoihham rhoek, cadaek rhoek kah nganboh muep yook ham neh, a ngawn phoeikah hnin thum ah a thoh ham a kuek te a hnukbang rhoek taengah koe a thuicaih.
22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
Te vaengah Peter loh a sim doela koe a mawt tih, “Boeipa nang te poekpoei rhola a ti mai mako, he tah nang taengah om loengloeng boel saeh,” a ti nah.
23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
Tedae Peter te a mael thil tih, “Satan, kai hnukla nong, kai ham thangkui la na om. Na poek te Pathen kah hno pawt tih hlang kah hno ni,” a ti nah.
24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
Te phoeiah Jesuh loh a hnukbang rhoek te, “Khat khat long ni ka hnukah lo ham a ngaih atah, amah te huek uh saeh lamtah a thinglam a koh doeah kai m'vai saeh.
25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
A hinglu te khang ham aka ngaih tah poci ni. Tedae kai kongah a hinglu aka hlong tah te te a dang ni.
26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
Hlang loh diklai he boeih a pang dae a hinglu a hlong atah balae a hoeikhang eh? Hlang loh amah kah hinglu ham balae tlansum la a phai eh?
27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
Te dongah Hlang Capa loh a napa kah thangpomnah neh, amah kah puencawn rhoek ham pawk puei vaengah hlang te a khoboe bangla rhip a thuung van ni.
28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
Nangmih taengah rhep ka thui. He kah aka pai rhoek khuiah aka om hlangvang loh hlang capa a ram neh ha pawk te a hmuh uh hlan atah amih loh dueknah ten uh mueh mahpawh‍,” a ti nah‍.

< mathiḥ 16 >