< mathiḥ 13 >

1 aparañca tasmin dinē yīśuḥ sadmanō gatvā saritpatē rōdhasi samupavivēśa|
Te hnin ah Jesuh tah im lamloh cet tih tuili kaengah ngol.
2 tatra tatsannidhau bahujanānāṁ nivahōpasthitēḥ sa taraṇimāruhya samupāviśat, tēna mānavā rōdhasi sthitavantaḥ|
Te vaengah hlangping rhoek tah anih taengah muep tingtun uh. Te dongah amah tah lawng khuiah ngol hamla kun. Tedae hlangping tah tuikaeng ah boeih pai.
3 tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,
Te phoeiah amih taengah nuettahnah neh muep a thui tih, “Cangti aka haeh tah cangti haeh la cet ne,
4 tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ|
Cangti a haeh vaengah a ngen te longpuei ah tla. Te dongah vaa loh a paan tih a kueh.
5 aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni,
Angen tah lungrhong dongah tla tih, laimen muep a om pawt dongah tlek poe. Tedae laimen a dung la aom moenih.
6 kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
A yung a om pawt dongah khomik ha thoeng vaengah tah a kaeng tih koh.
7 aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ|
Angen tah hling khuiah tla tih hling te a rhoeng vaengah tah cang te a huep.
8 aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
Tedae a ngen tah lai then dongah tla tih a thaih, a ngen yakhat, a ngen sawmrhuk, a ngen tah sawmthum la thaii.
9 śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt|
Hna aka khueh loh ya saeh,” a ti nah.
10 anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē?
Te phoeiah hnukbang rhoek loh a paan uh tih, “Balae tih nuettahnah neh amih na voek?,” a ti nauh.
11 tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|
Jesuh loh amih te a doo tih, “Vaan ram kah olhuep ming sak ham nangmih taengah m'paek coeng dae te rhoek taengah a paek moenih.
12 yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|
Aka khueh te tah a paek thil vetih a coih pah ni. Tedae aka khueh pawt te a khueh duen pataeng te a taeng lamkah loh a lat pah ni.
13 tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē|
Te dongah ni amih taengah nuettahnah neh ka thui pah. A hmuh uh dae hmat uh pawh. A hnatun uh dae ya uh pawt tih hmuhming uh pawh.
14 yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|
Te dongah Isaiah kah tonghma ol te amih taengah, ' Hnavue neh na yaak uh vetih na hmuhming uh loengloeng mahpawh. Na hmuh tah na hmuh uh vetih na hmat uh loengloeng mahpawh.
15 yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|
Pilnam kah thinko he tah a talh pah coeng. Te dongah hna neh a hnatun uh tloel tih a mik khaw a him uh. A mik neh a hmuh uh tih, hna neh a yaak uh, a thinko neh hmuhming uh tih ha bal uh koinih amih te ka hoeih sak ni,” a ti te soep coeng.
16 kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣantē; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyatē|
Tedae nangmih kah mik loh a hmuh tih na hna loh a yaak dongah a yoethen.
17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta|
Rhep kan thui, tonghma rhoek boeih neh hlang dueng rhoek loh na hmuh uh te hmuh a hue uh dae hmu uh pawh, na yaak uh te yaak ham akhaw a yaak uh moenih.
18 kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta|
“Te dongah nangmih loh cangti aka tuh kah nuettahnah he hnatun uh.
19 mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
Ram kah olka te a yaak dae aka hmuhming pawt boeih tah, rhaithae loh ha pawk atah a thinko ah tuh tangtae a poel a yoe pah. Te tah longpuei kah a haeh coeng te ni.
20 aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,
Lungrhong sokah a haeh te tah ol te a yaak vaengah omngaihnah neh tlek aka doe ni.
21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|
Tedae a khuiah a yung a khueh pawt dongah kolkalh ni a om. Tedae olka kongah hnaemtaeknah neh phacipphabaem a om vaengah voeng a khah.
22 aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| (aiōn g165)
Hling laklikah a tuh tah ol te aka ya la om dae dilai kah mawntangnah neh khuehtawn kah hmilhmaknah loh ol te a thing tih a tlongtlai la poeh. (aiōn g165)
23 aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti|
Tedae lai then sokah a tuh tah ol te a yaak tih aka hmuhming la om. Anih tah a ngen yakhat, a ngen sawmrhuk, a ngen thumkip la vuei tih thaihtak,” a ti nah.
24 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|
A tloe nuettahnah te amih a paek tih, “Vaan ram tah amah lo ah cangti then aka tuh hlang neh vai uh.
25 kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|
Tedae hlang a ih vaengah a rhal ha pawk tih, cang lak ah paitaang a haeh phoeiah vik cet.
26 tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan|
Khopol te muem tih a vuei a thaih vaengah tah paitaang te khaw phoe.
27 tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?
Te vaengah a sal rhoek loh a kungmah te a paan uh tih, “Boeipa, na lo ah cangti then na haeh moenih a? Tedae paitaang aka om he me lamkah lae?” a ti nah.
28 tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē?
Te vaengah amih te, “He tah rhal hlang loh a saii,” a ti nah. Te dongah sal rhoek loh a taengah, “Ka cet uh vetih te te yoep sak ham na ngaih a?” a ti na uh.
29 tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē|
Tedae amah loh, ' Pawh, paitaang te na yoep uh vaenngah cang neh rhenten na phu uh ve?
30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
Cangah duela bok rhoeng sak mai. Cangah tue ah cangat rhoek te, ' Paitaang te lamhma la yoep uh lamtah hoeh hamla a pok la pok uh, tedae cang te tah kai kah khai khuila khoem uh, ' ka ti nah bitni,’ a ti nah,” te a thui pah.
31 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa|
A tloe nuettahnah amih a paek tih, “Vaan ram tah mukang mu phek la om, te te hlang loh a loh tih a lo ah a tue.
32 sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam|
Te te a mu aka om boeih lakah yiit. Tedae a rhoeng vaengah toian aka om boeih lakah tanglue tih thing la poeh. Te daengah ni vaan kah vaa loh ha pawk uh tih a hlaeng dongah bu a tuk,” a ti nah.
33 punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
A tloe nuettahnah neh amih te, “Vaan ram tah tolrhu phek la om. Te te huta loh a loh tih vaidam khoi thum khuiah a hlum vaengah boeih a rhoi sak,” a ti nah.
34 itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhirētānyākhyānāni kathitavān upamāṁ vinā tēbhyaḥ kimapi kathāṁ nākathayat|
Jesuh loh he rhoek boeih he nuettahnah neh hlangping taengah a thui. Nuettahnah pawt atah amih taengah ol a thui moenih.
35 ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat|
Te daengah ni tonghma loh a phong, “Nuettahnah neh ka ka ka ong vetih Diklai a tongnah lamloh a thuhphah te ka phoe ni,” a ti te a soep eh.
36 sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu|
Hlangping te a tueih phoeiah im khuila kun. Te vaengah a hnukbang rhoek loh a taengla a paan uh tih, “Lo kah paitaang nuettahnah te kaimih ham thuicaih lah,” a ti nah.
37 tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ,
Te vaengah Jesuh loh a doo tih, “Cangti then aka tuh tah hlang capa ni.
38 kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,
Lohma tah Diklai ni. Te phoeiah cangti then tah ram kah a ca rhoek ni. Tedae paitaang tah rhaithae kah a ca rhoek ni.
39 vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
Te te aka haeh rhal te tah rhaithae ni. Cangah tue tah lunglai tue a bawtnah ni. Cangat rhoek tah puencawn rhoek ni. (aiōn g165)
40 yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; (aiōn g165)
Te dongah paitaang a yoep uh tih hmai neh a hoeh bangla kumhal kah a bawtnah dongah om van ni. (aiōn g165)
41 arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya
Hlang capa loh a puencawn rhoek te a tueih ni. Te vaengah thangkui neh olaeknah aka saii rhoek boeih te a ram lamloh a bit uh ni.
42 yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti|
Te phoeiah amih te hmai alh khuila a phum uh ni. Te rhoek ah rhah neh, no rhuengnah nen ni a om eh.
43 tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|
Te vaengah aka dueng rhoek tah Pa kah ram ah khomik bangla sae uh ni. Hna aka khueh loh ya saeh.
44 aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ|
Vaan ram tah lohma ah a thuh sut khohrhang phek la om. Te te hlang loh a hmuh vaengah a thuh tih a omngaihnah neh cet. Te phoeiah a khueh boeih te a yoih tih te kah lohmuen te a lai.
45 anyañca yō vaṇik uttamāṁ muktāṁ gavēṣayan
Te phoeiah vaan ram tah laitha then aka toem hnoyoi hlang phek la om.
46 mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
Laitha a phu aka tlo pakhat la a hmuh dongah, a caeh neh a khueh boeih te a yoih tih a lai.
47 punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
Vaan ram tah tuili khuila lawk aka voei bangla om bal tih namtu cungkuem lamkah khaw a coi.
48 tasmin ānāyē pūrṇē janā yathā rōdhasyuttōlya samupaviśya praśastamīnān saṁgrahya bhājanēṣu nidadhatē, kutsitān nikṣipanti;
Te te a bae vaengah lihmoi la a kawt uh. Te phoeiah ngol uh tih a then te busui khuila a sang uh. Tedae a thae te tah phawn a voeih uh.
49 tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, (aiōn g165)
Kumhal kah a bawtnah dongah om van ni. Puencawn rhoek loh cet uh vetih aka dueng lakli kah boethae rhoek te a hoep ni. (aiōn g165)
50 tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
Te phoeiah amih te hmai alh khuila a voeih uh ni. Te hmuen ah rhah neh no rhuengnah ni aka om eh.,” a ti nah.
51 yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō|
“He rhoek boeih he na hmuhming uh a?” a ti nah. Amah taengah, “Ue,” a ti uh.
52 tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|
Te dongah amih taengah, “Vaan ram kah aka bang cadaek boeih tah a khohrhang khuikah a rhuem neh a thai aka pok hlang imkung phek la om,” a ti nah.
53 anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān;
Jesuh loh nuettahnah he bawt a khah tih te lamloh vik nong.
54 tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
Te phoeiah amah tolrhum la pawk tih amamih kah tunim ah amih te a thuituen hatah let uh tih, “Anih kah cueihnah neh a thaomnah he me lamkah nim?
55 kimayaṁ sūtradhārasya putrō nahi? ētasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimōn-yihūdāśca kimētasya bhrātarō nahi?
“Anih he kutthai capa la aom moenih a? A manu tah Mary la a khue uh moenih a? A mana rhoek khaw James, Josephb, Simon, Judah ta.
56 ētasya bhaginyaśca kimasmākaṁ madhyē na santi? tarhi kasmādayamētāni labdhavān? itthaṁ sa tēṣāṁ vighnarūpō babhūva;
A ngannu rhoek khaw mamih taengah boeih a om uh moenih a? Te dongah anih taengkah boeih he me lamkah nim?” a ti uh.
57 tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī|
Tedae anih kongah amamih te a khah uh. Te dongah Jesuh loh amih te, “Tonghma he amah im neh amah kah tolrhum pawt atah sawtsit ti om pawh,” a ti nah.
58 tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān|
Tedae amih kah hnalvalnah kongah a thaomnah muep tueng sak pawh.

< mathiḥ 13 >