+ mathiḥ 1 >

1 ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
Kniha rodu Ježíše Krista syna Davidova, syna Abrahamova.
2 ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
Abraham zplodil Izáka. Izák pak zplodil Jákoba. Jákob zplodil Judu a bratří jeho.
3 tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
Judas pak zplodil Fáresa a Záru z Támar. Fáres pak zplodil Ezroma. Ezrom zplodil Arama.
4 tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
Aram pak zplodil Aminadaba. Aminadab pak zplodil Názona. Názon zplodil Salmona.
5 tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
Salmon zplodil Bóza z Raab. A Bóz zplodil Obéda z Rut. Obéd pak zplodil Jesse.
6 tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
Jesse zplodil Davida krále. David pak král zplodil Šalomouna, z té, kteráž byla Uriášova.
7 tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
Šalomoun zplodil Roboáma. Roboám zplodil Abiáše. Abiáš zplodil Azu.
8 tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
Aza zplodil Jozafata. Jozafat zplodil Joráma. Jorám zplodil Oziáše.
9 tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
Oziáš pak zplodil Joátama. Joátam pak zplodil Achasa. Achas zplodil Ezechiáše.
10 tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
Ezechiáš pak zplodil Manassesa. A Manasses zplodil Amona. Amon pak zplodil Joziáše.
11 bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
Joziáš pak zplodil Jekoniáše a bratří jeho v zajetí Babylonském.
12 tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
A po zajetí Babylonském Jekoniáš zplodil Salatiele. Salatiel pak zplodil Zorobábele.
13 tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
A Zorobábel zplodil Abiuda. Abiud pak zplodil Eliakima. Eliakim zplodil Azora.
14 asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
Azor potom zplodil Sádocha. Sádoch zplodil Achima. Achim pak zplodil Eliuda.
15 tasya suta iliyāsar tasya sutō mattan|
Eliud zplodil Eleazara. Eleazar zplodil Mátana. Mátan zplodil Jákoba.
16 tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
Jákob pak zplodil Jozefa, muže Marie, z nížto narodil se JEŽÍŠ, kterýž slove Kristus.
17 ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
A tak všech rodů od Abrahama až do Davida bylo rodů čtrnácte, a od Davida až do zajetí Babylonského rodů čtrnácte, a od zajetí Babylonského až do Krista rodů čtrnácte.
18 yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
Jezukristovo pak narození takto se stalo: Když matka jeho Maria zasnoubena byla Jozefovi, prvé než se sešli, nalezena jest těhotná z Ducha svatého.
19 tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
Ale Jozef muž její spravedlivý jsa, a nechtěv jí v lehkost uvésti, chtěl ji tajně propustiti.
20 sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
Když pak on o tom přemyšloval, aj, anděl Páně ve snách ukázal se jemu, řka: Jozefe synu Davidův, neboj se přijíti Marie manželky své; nebo což v ní jest počato, z Ducha svatého jest.
21 yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
Porodíť pak syna, a nazůveš jméno jeho Ježíš; onť zajisté vysvobodí lid svůj od hříchů jejich.
22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
Toto pak všecko stalo se, aby se naplnilo, což povědíno bylo ode Pána skrze proroka, řkoucího:
23 iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
Aj, panna těhotná bude, a porodí syna, a nazůveš jméno jeho Emmanuel, kteréž se vykládá: S námi Bůh.
24 anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
Procítiv pak Jozef ze sna, učinil, jakož mu přikázal anděl Páně, a přijal manželku svou.
25 kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|
Ale nepoznal jí, až i porodila Syna svého prvorozeného, a nazvala jméno jeho Ježíš.

+ mathiḥ 1 >