< mārkaḥ 1 >

1 īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
هَذِهِ بِدَايَةُ إِنْجِيلِ يَسُوعَ الْمَسِيحِ ابْنِ اللهِ:١
2 bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
كَمَا كُتِبَ فِي كِتَابِ إِشَعْيَاءَ: «هَا أَنَا أُرْسِلُ قُدَّامَكَ مَلاكِي الَّذِي يُعِدُّ لَكَ الطَّرِيقَ؛٢
3 "paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
صَوْتُ مُنَادٍ فِي الْبَرِّيَّةِ: أَعِدُّوا طَرِيقَ الرَّبِّ، وَاجْعَلُوا سُبُلَهُ مُسْتَقِيمَةً!»٣
4 saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
فَقَدْ ظَهَرَ يُوحَنَّا الْمَعْمَدَانُ فِي الْبَرِّيَّةِ يُنَادِي بِمَعْمُودِيَّةِ التَّوْبَةِ لِمَغْفِرَةِ الْخَطَايَا.٤
5 tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
وَخَرَجَ إِلَيْهِ أَهْلُ مِنْطَقَةِ الْيَهُودِيَّةِ وَأَهْلُ أُورُشَلِيمَ جَمِيعاً، فَكَانُوا يَتَعَمَّدُونَ عَلَى يَدِهِ فِي نَهْرِ الأُرْدُنِّ مُعْتَرِفِينَ بِخَطَايَاهُمْ.٥
6 asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
وَكَانَ يُوحَنَّا يَلْبَسُ ثَوْباً مِنْ وَبَرِ الْجِمَالِ، وَيَلُفُّ وَسَطَهُ بِحِزَامٍ مِنْ جِلْدٍ، وَيَأْكُلُ الْجَرَادَ وَالْعَسَلَ الْبَرِّيَّ.٦
7 sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
وَكَانَ يَعِظُ قَائِلاً: «سَيَأْتِي بَعْدِي مَنْ هُوَ أَقْدَرُ مِنِّي، مَنْ لَا أَسْتَحِقُّ أَنْ أَنْحَنِيَ لأَحُلَّ رِبَاطَ حِذَائِهِ.٧
8 ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
أَنَا عَمَّدْتُكُمْ بِالْمَاءِ؛ أَمَّا هُوَ فَسَوْفَ يُعَمِّدُكُمْ بِالرُّوحِ الْقُدُسِ».٨
9 aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
فِي تِلْكَ الأَيَّامِ جَاءَ يَسُوعُ مِنَ النَّاصِرَةِ بِمِنْطَقَةِ الْجَلِيلِ، وَتَعَمَّدَ فِي نَهْرِ الأُرْدُنِّ عَلَى يَدِ يُوحَنَّا.٩
10 sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
وَبَمُجَرَّدِ أَنْ صَعِدَ مِنَ الْمَاءِ، رَأَى السَّمَاوَاتِ قَدِ انْفَتَحَتْ، وَالرُّوحَ القُدُسَ هَابِطاً عَلَيْهِ كَأَنَّهُ حَمَامَةٌ،١٠
11 tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
وَإذَا صَوْتٌ مِنَ السَّمَاوَاتِ يَقُولُ: «أَنْتَ ابْنِي الْحَبِيبُ، بِكَ سُرِرْتُ كُلَّ سُرُورٍ!»١١
12 tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
وَفِي الْحَالِ اقْتَادَ الرُّوحُ يَسُوعَ إِلَى الْبَرِّيَّةِ،١٢
13 atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
فَقَضَى فِيهَا أَرْبَعِينَ يَوْماً وَالشَّيْطَانُ يُجَرِّبُهُ. وَكَانَ بَيْنَ الْوُحُوشِ وَمَلائِكَةٌ تَخْدِمُهُ.١٣
14 anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
وَبَعْدَمَا أُلْقِيَ الْقَبْضُ عَلَى يُوحَنَّا، انْطَلَقَ يَسُوعُ إِلَى مِنْطَقَةِ الْجَلِيلِ، يُعْلِنُ بِشَارَةَ اللهِ قَائِلاً:١٤
15 kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
«قَدِ اكْتَمَلَ الزَّمَانُ وَاقْتَرَبَ مَلَكُوتُ اللهِ. فَتُوبُوا وَآمِنُوا بِالإِنْجِيلِ!»١٥
16 tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
وَفِيمَا كَانَ يَسُوعُ يَمْشِي عَلَى شَاطِئِ بُحَيْرَةِ الْجَلِيلِ، رَأَى سِمْعَانَ وَأَخَاهُ أَنْدَرَاوُسَ يُلْقِيَانِ الشَّبَكَةَ فِي الْبُحَيْرَةِ، فَقَدْ كَانَا صَيَّادَيْنِ.١٦
17 yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
فَقَالَ لَهُمَا يَسُوعُ: «هَيَّا اتْبَعَانِي، فَأَجْعَلَكُمَا صَيَّادَيْنِ لِلنَّاسِ!»١٧
18 tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
فَتَرَكَا شِبَاكَهُمَا وَتَبِعَاهُ.١٨
19 tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
ثُمَّ سَارَ مِنْ هُنَاكَ قَلِيلاً، فَرَأَى يَعْقُوبَ بْنَ زَبَدِي وَيُوحَنَّا أَخَاهُ فِي الْقَارِبِ يُصْلِحَانِ الشِّبَاكَ،١٩
20 tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
فَدَعَاهُمَا فِي الْحَالِ لِيَتْبَعَاهُ، فَتَرَكَا أَبَاهُمَا زَبَدِي فِي الْقَارِبِ مَعَ الأُجَرَاءِ، وَتَبِعَاهُ.٢٠
21 tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
ثُمَّ ذَهَبُوا إِلَى كَفْرَنَاحُومَ. فَدَخَلَ حَالاً، فِي يَوْمِ السَّبْتِ، إِلَى الْمَجْمَعِ وَأَخَذَ يُعَلِّمُ.٢١
22 tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
فَذُهِلَ الْحَاضِرُونَ مِنْ تَعْلِيمِهِ، لأَنَّهُ كَانَ يُعَلِّمُهُمْ كَصَاحِبِ سُلْطَانٍ وَلَيْسَ كَالْكَتَبَةِ.٢٢
23 aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
وَكَانَ فِي مَجْمَعِهِمْ رَجُلٌ يَسْكُنُهُ رُوحٌ نَجِسٌ، فَصَرَخَ٢٣
24 bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
وَقَالَ: «مَا شَأْنُكَ بِنَا يَا يَسُوعُ النَّاصِرِيُّ؟ أَجِئْتَ لِتُهْلِكَنَا؟ أَنَا أَعْرِفُ مَنْ أَنْتَ. أَنْتَ قُدُّوسُ اللهِ!»٢٤
25 tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
فَزَجَرَهُ يَسُوعُ قَائِلاً: «اخْرَسْ وَاخْرُجْ مِنْهُ!»٢٥
26 tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
فَطَرَحَ الرُّوحُ النَّجِسُ الرَّجُلَ، وَصَرَخَ صَرْخَةً عَالِيَةً، وَخَرَجَ مِنْهُ.٢٦
27 tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
فَدُهِشَ الْجَمِيعُ حَتَّى أَخَذُوا يَتَسَاءَلُونَ فِيمَا بَيْنَهُمْ: «مَا هَذَا؟ إِنَّهُ تَعْلِيمٌ جَدِيدٌ، يُلْقَى بسُلْطَانٍ، فَحَتَّى الأَرْوَاحُ النَّجِسَةُ يَأْمُرُهَا فَتُطِيعُهُ!»٢٧
28 tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
وَفِي الْحَالِ انْتَشَرَ خَبَرُ يَسُوعَ فِي كُلِّ مَكَانٍ مِنَ الْمِنْطَقَةِ الْمُجَاوِرَةِ لِلْجَلِيلِ.٢٨
29 aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
وَحَالَمَا غَادَرُوا الْمَجْمَعَ، دَخَلُوا بَيْتَ سِمْعَانَ وَأَنْدَرَاوُسَ، وَمَعَهُمْ يَعْقُوبُ وَيُوحَنَّا.٢٩
30 tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
وَكَانَتْ حَمَاةُ سِمْعَانَ طَرِيحَةَ الْفِرَاشِ، تُعَانِي مِنَ الْحُمَّى. فَفِي الْحَالِ كَلَّمُوا يَسُوعَ بِشَأْنِهَا.٣٠
31 tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
فَاقْتَرَبَ إِلَيْهَا، وَأَمْسَكَ بِيَدِهَا وَأَنْهَضَهَا. فَذَهَبَتْ عَنْهَا الْحُمَّى حَالاً، وَقَامَتْ تَخْدِمُهُمْ.٣١
32 athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
وَعِنْدَ حُلُولِ الْمَسَاءِ، لَمَّا غَرَبَتِ الشَّمْسُ، أَحْضَرَ النَّاسُ إِلَيْهِ جَمِيعَ مَنْ كَانُوا مَرْضَى وَمَسْكُونِينَ بِالشَّيَاطِينِ،٣٢
33 sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
حَتَّى احْتَشَدَ أَهْلُ الْمَدِينَةِ كُلُّهُمْ عِنْدَ البَابِ.٣٣
34 tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
فَشَفَى كَثِيرِينَ كَانُوا يُعَانُونَ مِنْ أَمْرَاضٍ مُخْتَلِفَةٍ، وَطَرَدَ شَيَاطِينَ كَثِيرَةً، وَلكِنَّهُ لَمْ يَسْمَحْ لِلشَّيَاطِينِ بِأَنْ يَتَكَلَّمُوا، لأَنَّهُمْ عَرَفُوا مَنْ هُوَ.٣٤
35 aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
وَفِي الْيَوْمِ التَّالِي، نَهَضَ بَاكِراً قَبْلَ الْفَجْرِ، وَخَرَجَ إِلَى مَكَانٍ مُنْعَزِلٍ وَأَخَذَ يُصَلِّي هُنَاكَ.٣٥
36 anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
فَذَهَبَ سِمْعَانُ وَمَنْ مَعَهُ يَبْحَثُونَ عَنْهُ. فَلَمَّا وَجَدُوهُ قَالُوا لَهُ:٣٦
37 taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
«إِنَّ الْجَمِيعَ يَطْلُبُونَكَ!»٣٧
38 tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
فَقَالَ لَهُمْ: «لِنَذْهَبْ إِلَى مَكَانٍ آخَرَ فِي الْقُرَى الْمُجَاوِرَةِ لأُبَشِّرَ هُنَاكَ أَيْضاً. فَلأَجْلِ هَذَا جِئْتُ.»٣٨
39 atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
وَذَهَبَ يُبَشِّرُ فِي مَجَامِعِ الْيَهُودِ فِي مِنْطَقَةِ الْجَلِيلِ كُلِّهَا، وَيَطْرُدُ الشَّيَاطِينَ.٣٩
40 anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
وَجَاءَهُ رَجُلٌ مُصَابٌ بِالْبَرَصِ يَتَوَسَّلُ إِلَيْهِ. فَارْتَمَى عَلَى رُكْبَتَيْهِ أَمَامَهُ وَقَالَ: «إِنْ أَرَدْتَ، فَأَنْتَ تَقْدِرُ أَنْ تُطَهِّرَنِي!»٤٠
41 tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
فَتَحَنَّنَ يَسُوعُ وَمَدَّ يَدَهُ وَلَمَسَهُ قَائِلاً: «أُرِيدُ، فَاطْهُرْ!»٤١
42 mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
فَحَالَمَا تَكَلَّمَ زَالَ الْبَرَصُ عَنْهُ وَطَهَرَ.٤٢
43 tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
وَفِي الْحَالِ صَرَفَهُ يَسُوعُ بَعْدَمَا أَنْذَرَهُ بِشِدَّةٍ٤٣
44 sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
قَائِلاً: «انْتَبِهْ! لَا تُخْبِرْ أَحَداً بِشَيْءٍ، بَلِ اذْهَبْ وَاعْرِضْ نَفْسَكَ عَلَى الْكَاهِنِ، وَقَدِّمْ لِقَاءَ تَطْهِيرِكَ مَا أَمَرَ بِهِ مُوسَى، فَيَكُونَ ذَلِكَ شَهَادَةً لَهُمْ!»٤٤
45 kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|
أَمَّا هُوَ، فَانْطَلَقَ يُنَادِي كَثِيراً وَيُذِيعُ الْخَبَرَ، حَتَّى لَمْ يَعُدْ يَسُوعُ يَقْدِرُ أَنْ يَدْخُلَ أَيَّةَ بَلْدَةٍ عَلَناً، بَلْ كَانَ يُقِيمُ فِي أَمَاكِنَ مُقْفِرَةٍ، وَالنَّاسُ يَتَوَافَدُونَ إِلَيْهِ مِنْ كُلِّ مَكَانٍ.٤٥

< mārkaḥ 1 >