< mārkaḥ 7 >

1 anantaraṁ yirūśālama āgatāḥ phirūśinō'dhyāpakāśca yīśōḥ samīpam āgatāḥ| 2 tē tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjatō dr̥ṣṭvā tānadūṣayan| 3 yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalēna hastān aprakṣālya na bhuñjatē| 4 āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jalē majjanam ityādayōnyēpi bahavastēṣāmācārāḥ santi| 5 tē phirūśinō'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusārēṇa nācarantō'prakṣālitakaraiḥ kutō bhujaṁtē? 6 tataḥ sa pratyuvāca kapaṭinō yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairētē sammanyanatē sadaiva māṁ| kintu mattō viprakarṣē santi tēṣāṁ manāṁsi ca| 7 śikṣayantō bidhīn nnājñā bhajantē māṁ mudhaiva tē| 8 yūyaṁ jalapātrapānapātrādīni majjayantō manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhvē; aparā īdr̥śyōnēkāḥ kriyā api kurudhvē| 9 anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha| 10 yatō mūsādvārā prōktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ| 11 kintu madīyēna yēna dravyēṇa tavōpakārōbhavat tat karbbāṇamarthād īśvarāya nivēditam idaṁ vākyaṁ yadi kōpi pitaraṁ mātaraṁ vā vakti 12 tarhi yūyaṁ mātuḥ pitu rvōpakāraṁ karttāṁ taṁ vārayatha| 13 itthaṁ svapracāritaparamparāgatavākyēna yūyam īśvarājñāṁ mudhā vidhadvvē, īdr̥śānyanyānyanēkāni karmmāṇi kurudhvē| 14 atha sa lōkānāhūya babhāṣē yūyaṁ sarvvē madvākyaṁ śr̥ṇuta budhyadhvañca| 15 bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ śaknōti īdr̥śaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amēdhyaṁ karōti| 16 yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu| 17 tataḥ sa lōkān hitvā gr̥hamadhyaṁ praviṣṭastadā śiṣyāstadr̥ṣṭāntavākyārthaṁ papracchuḥ| 18 tasmāt sa tān jagāda yūyamapi kimētādr̥gabōdhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ na śaknōti kathāmimāṁ kiṁ na budhyadhvē? 19 tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śēṣē sarvvabhuktavastugrāhiṇi bahirdēśē niryāti| 20 aparamapyavādīd yannarānnirēti tadēva naramamēdhyaṁ karōti| 21 yatō'ntarād arthān mānavānāṁ manōbhyaḥ kucintā parastrīvēśyāgamanaṁ 22 naravadhaścauryyaṁ lōbhō duṣṭatā pravañcanā kāmukatā kudr̥ṣṭirīśvaranindā garvvastama ityādīni nirgacchanti| 23 ētāni sarvvāṇi duritānyantarādētya naramamēdhyaṁ kurvvanti| 24 atha sa utthāya tatsthānāt sōrasīdōnpurapradēśaṁ jagāma tatra kimapi nivēśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakrē kintu guptaḥ sthātuṁ na śaśāka| 25 yataḥ suraphainikīdēśīyayūnānīvaṁśōdbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayōḥ patitvā 26 svakanyātō bhūtaṁ nirākarttāṁ tasmin vinayaṁ kr̥tavatī| 27 kintu yīśustāmavadat prathamaṁ bālakāstr̥pyantu yatō bālakānāṁ khādyaṁ gr̥hītvā kukkurēbhyō nikṣēpō'nucitaḥ| 28 tadā sā strī tamavādīt bhōḥ prabhō tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti| 29 tataḥ sō'kathayad ētatkathāhētōḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūtō gataḥ| 30 atha sā strī gr̥haṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa| 31 punaśca sa sōrasīdōnpurapradēśāt prasthāya dikāpalidēśasya prāntarabhāgēna gālīljaladhēḥ samīpaṁ gatavān| 32 tadā lōkairēkaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātrē hastamarpayituṁ vinayaḥ kr̥taḥ| 33 tatō yīśu rlōkāraṇyāt taṁ nirjanamānīya tasya karṇayōṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa| 34 anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān muktō bhūyāt| 35 tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat| 36 atha sa tān vāḍhamityādidēśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣēdhat tē tati bāhulyēna prācārayan; 37 tē'ticamatkr̥tya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmōttamarūpēṇa cakāra|

< mārkaḥ 7 >