< mārkaḥ 16 >

1 atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā 2 saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ| 3 kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti! 4 ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ| 5 paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ| 6 sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata| 7 kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata| 8 tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca| 9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau| 10 tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa| 11 kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan| 12 paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau! 13 tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan| 14 śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān| 15 atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata| 16 tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē| 17 kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti| 18 aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca| 19 atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa| 20 tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|

< mārkaḥ 16 >