< lūkaḥ 1 >

1 prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
Since many have undertaken to set in order a narrative concerning those matters which have been fulfilled among us,
2 tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
even as those who from the beginning were eyewitnesses and servants of the word delivered them to us,
3 ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
it seemed good to me also, having traced the course of all things accurately from the first, to write to you in order, most excellent Theophilus;
4 tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
that you might know the certainty concerning the things in which you were instructed.
5 yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
There was in the days of Herod, the king of Judea, a certain priest named Zechariah, of the division of Abijah. He had a wife of the daughters of Aaron, and her name was Elizabeth.
6 tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
They were both righteous before God, walking blamelessly in all the commandments and ordinances of the Lord.
7 tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
But they had no child, because Elizabeth was barren, and they both were well advanced in years.
8 yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
Now it happened, while he was performing the priest's office before God in the order of his division,
9 tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
according to the custom of the priest's office, his lot was to enter into the temple of the Lord and burn incense.
10 taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
And the whole crowd of people were praying outside at the hour of incense.
11 sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
An angel of the Lord appeared to him, standing on the right side of the altar of incense.
12 taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
Zechariah was troubled when he saw him, and fear fell upon him.
13 tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
But the angel said to him, "Do not be afraid, Zechariah, because your request has been heard, and your wife, Elizabeth, will bear you a son, and you are to name him John.
14 kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
You will have joy and gladness; and many will rejoice at his birth.
15 yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
For he will be great in the sight of the Lord, and he must never drink wine or strong drink, and he will be filled with the Holy Spirit, even from his mother's womb.
16 san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
He will turn many of the children of Israel to the Lord, their God.
17 santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
He will go before him in the spirit and power of Elijah, 'to turn the hearts of the fathers to the children,' and the disobedient to the wisdom of the just; to make ready a people prepared for the Lord."
18 tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
Zechariah said to the angel, "How can I be sure of this? For I am an old man, and my wife is well advanced in years."
19 tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
The angel answered him, "I am Gabriel, who stands in the presence of God. I was sent to speak to you, and to bring you this good news.
20 kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
And look, you will be silent and not able to speak, until the day that these things will happen, because you did not believe my words, which will be fulfilled in their proper time."
21 tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
The people were waiting for Zechariah, and they were wondering why he was delayed in the temple.
22 sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
When he came out, he could not speak to them, and they perceived that he had seen a vision in the temple. He continued making signs to them, and remained mute.
23 anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
It happened, when the days of his service were fulfilled, he departed to his house.
24 katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
After these days Elizabeth, his wife, conceived, and she hid herself five months, saying,
25 paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
"Thus has the Lord done to me in the days in which he looked at me, to take away my disgrace among people."
26 aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
Now in the sixth month, the angel Gabriel was sent from God to a city of Galilee, named Nazareth,
27 dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
to a virgin pledged to be married to a man whose name was Joseph, of the house of David. The virgin's name was Mary.
28 sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
Having come in, the angel said to her, "Greetings, favored one. The Lord is with you."
29 tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
But when she saw him, she was greatly troubled at the saying, and considered what kind of greeting this might be.
30 tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
The angel said to her, "Do not be afraid, Mary, for you have found favor with God.
31 paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
And look, you will conceive in your womb, and bring forth a son, and will call his name 'Jesus.'
32 sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
He will be great, and will be called the Son of the Most High. The Lord God will give him the throne of his father, David,
33 tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
and he will reign over the house of Jacob forever. There will be no end to his Kingdom." (aiōn g165)
34 tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
Mary said to the angel, "How can this be, seeing I am a virgin?"
35 tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
The angel answered her, "The Holy Spirit will come on you, and the power of the Most High will overshadow you. Therefore also the holy one who is born will be called the Son of God.
36 aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
And look, Elizabeth, your relative, also has conceived a son in her old age; and this is the sixth month with her who was called barren.
37 kimapi karmma nāsādhyam īśvarasya|
For with God nothing will be impossible."
38 tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
And Mary said, "See, the handmaid of the Lord; be it to me according to your word." The angel departed from her.
39 atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
Mary arose in those days and went into the hill country with haste, into a city of Judah,
40 sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
and entered into the house of Zechariah and greeted Elizabeth.
41 tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
It happened, when Elizabeth heard Mary's greeting, that the baby leaped in her womb, and Elizabeth was filled with the Holy Spirit.
42 prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
She called out with a loud voice, and said, "Blessed are you among women, and blessed is the fruit of your womb.
43 tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
Why am I so favored, that the mother of my Lord should come to me?
44 paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
For look, when the voice of your greeting came into my ears, the baby leaped in my womb for joy.
45 yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
Blessed is she who believed, for there will be a fulfillment of the things which have been spoken to her from the Lord."
46 tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
Mary said, "My soul magnifies the Lord.
47 mamātmā tārakēśē ca samullāsaṁ pragacchati|
And my spirit rejoices in God my Savior,
48 akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
for he has looked at the humble state of his servant girl. For look, from now on all generations will call me blessed.
49 yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
For he who is mighty has done great things for me, and holy is his name.
50 yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
His mercy is for generations of generations on those who fear him.
51 svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
He has shown strength with his arm. He has scattered the proud in the imagination of their hearts.
52 siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
He has put down princes from their thrones. And has exalted the lowly.
53 kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
He has filled the hungry with good things. He has sent the rich away empty.
54 ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
He has given help to Israel, his servant, that he might remember mercy,
55 isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
As he spoke to our fathers, to Abraham and his offspring forever." (aiōn g165)
56 anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
Mary stayed with her about three months, and then returned to her house.
57 tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
Now the time that Elizabeth should give birth was fulfilled, and she brought forth a son.
58 tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
Her neighbors and her relatives heard that the Lord had magnified his mercy towards her, and they rejoiced with her.
59 tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
It happened on the eighth day, that they came to circumcise the child; and they would have called him Zechariah, after the name of the father.
60 kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
His mother answered, "Not so; but he will be called John."
61 tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
They said to her, "There is no one among your relatives who is called by this name."
62 tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
They made signs to his father, what he would have him called.
63 tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
And he asked for a writing tablet, and wrote, "His name is John." And they were all amazed.
64 tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
His mouth was opened immediately, and his tongue freed, and he spoke, blessing God.
65 tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
Fear came on all who lived around them, and all these sayings were talked about throughout all the hill country of Judea.
66 tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
All who heard them laid them up in their heart, saying, "What then will this child be?" The hand of the Lord was with him.
67 tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
His father, Zechariah, was filled with the Holy Spirit, and prophesied, saying,
68 isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
"Blessed be the Lord, the God of Israel, for he has visited and worked redemption for his people;
69 vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
and has raised up a horn of salvation for us in the house of his servant David
70 sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
(as he spoke by the mouth of his holy prophets who have been from of old), (aiōn g165)
71 kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
salvation from our enemies, and from the hand of all who hate us;
72 tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
to show mercy towards our fathers, to remember his holy covenant,
73 sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
the oath which he spoke to Abraham, our father,
74 yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
to grant to us that we, being delivered out of the hand of our enemies, should serve him without fear,
75 vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
In holiness and righteousness before him all our days.
76 atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
And you, child, will be called a prophet of the Most High, for you will go before the Lord to make ready his ways,
77 upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
to give knowledge of salvation to his people by the forgiveness of their sins,
78 ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
because of the tender mercy of our God, whereby the dawn from on high will visit us,
79 paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
to shine on those who sit in darkness and the shadow of death; to guide our feet into the way of peace."
80 atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|
The child was growing, and becoming strong in spirit, and was in the desert until the day of his public appearance to Israel.

< lūkaḥ 1 >