< lūkaḥ 8 >

1 aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagarēṣu nānāgrāmēṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārēbhē|
And it came to pass afterward, that he went through every city and village, preaching, and making known the good news of the kingdom of God; and the twelve were with him;
2 tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam hērōdrājasya gr̥hādhipatēḥ hōṣē rbhāryyā yōhanā śūśānā
and also certain women that had been cured of evil spirits and diseases; Mary, called Magdalene, out of whom had gone seven demons,
3 prabhr̥tayō yā bahvyaḥ striyaḥ duṣṭabhūtēbhyō rōgēbhyaśca muktāḥ satyō nijavibhūtī rvyayitvā tamasēvanta, tāḥ sarvvāstēna sārddham āsan|
and Joanna, the wife of Chuza, Herod’s steward, and Susanna, and many others, who ministered to him from their means.
4 anantaraṁ nānānagarēbhyō bahavō lōkā āgatya tasya samīpē'milan, tadā sa tēbhya ēkāṁ dr̥ṣṭāntakathāṁ kathayāmāsa| ēkaḥ kr̥ṣībalō bījāni vaptuṁ bahirjagāma,
And when a great multitude had assembled, and they were coming to him from every city, he spoke by a parable:
5 tatō vapanakālē katipayāni bījāni mārgapārśvē pētuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
The sower went forth to sow his seed; and as he sowed, some fell by the wayside, and it was trodden down, and the birds of the air ate it up.
6 katipayāni bījāni pāṣāṇasthalē patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
And some fell upon the rock; and when it had sprung up, it withered, because it had no moisture.
7 katipayāni bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakivanāni saṁvr̥ddhya tāni jagrasuḥ|
And some fell in the midst of thorns; and the thorns grew up with it and choked it.
8 tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ pētustatastānyaṅkurayitvā śataguṇāni phalāni phēluḥ| sa imā kathāṁ kathayitvā prōccaiḥ prōvāca, yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|
And other seed fell into good ground, and sprung up, and produced fruit a hundred-fold. When he had said these things, he cried: He that has ears to hear, let him hear.
9 tataḥ paraṁ śiṣyāstaṁ papracchurasya dr̥ṣṭāntasya kiṁ tātparyyaṁ?
And the disciples asked him, saying: What does this parable mean?
10 tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikārō dīyatē kintvanyē yathā dr̥ṣṭvāpi na paśyanti śrutvāpi ma budhyantē ca tadarthaṁ tēṣāṁ purastāt tāḥ sarvvāḥ kathā dr̥ṣṭāntēna kathyantē|
He replied: To you it is given to know the mysteries of the kingdom of God: but to others in parables; that when they see, they may not see, and when they hear, they may not understand.
11 dr̥ṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
But the meaning of the parable is this: The seed is the word of God;
12 yē kathāmātraṁ śr̥ṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayēna śaitānētya hr̥dayātr̥ tāṁ kathām apaharati ta ēva mārgapārśvasthabhūmisvarūpāḥ|
those by the wayside are they that hear; then comes the devil and takes the word from their heart, lest they should believe and be saved.
13 yē kathaṁ śrutvā sānandaṁ gr̥hlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākālē bhraśyanti taēva pāṣāṇabhūmisvarūpāḥ|
Those on the rock are they that, when they hear, receive the word with joy; and these have no root, who, for awhile, believe, and in time of temptation apostatize.
14 yē kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalōbhēna ēhikasukhē ca majjanta upayuktaphalāni na phalanti ta ēvōptabījakaṇṭakibhūsvarūpāḥ|
That which fell among thorns are those who hear, and so conduct themselves, that they are choked by the cares and riches and pleasures of life, and bring no fruit to perfection.
15 kintu yē śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gr̥hlanti dhairyyam avalambya phalānyutpādayanti ca ta ēvōttamamr̥tsvarūpāḥ|
But that on the good ground are those who, in a good and honest heart, hear the word, and keep it, and bring forth fruit with patience.
16 aparañca pradīpaṁ prajvālya kōpi pātrēṇa nācchādayati tathā khaṭvādhōpi na sthāpayati, kintu dīpādhārōparyyēva sthāpayati, tasmāt pravēśakā dīptiṁ paśyanti|
No one when he has lighted a lamp, covers it with a vessel, or puts it under a divan, but sets it on a lamp-stand, that they who come in may see the light.
17 yanna prakāśayiṣyatē tādr̥g aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyatē tādr̥g gr̥ptaṁ vastu kimapi nāsti|
For there is nothing concealed, that shall not be made manifest, nor hid, that shall not be known and brought into view.
18 atō yūyaṁ kēna prakārēṇa śr̥ṇutha tatra sāvadhānā bhavata, yasya samīpē barddhatē tasmai punardāsyatē kintu yasyāśrayē na barddhatē tasya yadyadasti tadapi tasmāt nēṣyatē|
Take heed, therefore, how you hear; for whoever has, to him shall be given; and whoever has not, even that which he seems to have shall be taken from him.
19 aparañca yīśō rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
And his mother and his brothers came to him, but were not able to get near him on account of the multitude.
20 kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śēkuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣantō bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
And it was told him by some that said: Thy mother and thy brothers stand without, desiring to see thee.
21 sa pratyuvāca; yē janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taēva mama mātā bhrātaraśca|
But he answered and said to them: My mother and my brothers are they that hear the word of God and do it.
22 anantaraṁ ēkadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tatastē jagmuḥ|
And it came to pass, on a certain day, that he entered a ship with his disciples; and he said to them: Let us go over to the other side of the lake. And they set sail.
23 tēṣu naukāṁ vāhayatsu sa nidadrau;
And while they were sailing, he fell asleep. And a storm of wind came down upon the lake, and they began to be filled, and were in danger.
24 athākasmāt prabalajhañbhśagamād hradē naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśōrantikaṁ gatvā hē gurō hē gurō prāṇā nō yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivr̥tya sthirau babhūvatuḥ|
And they came to him, and awoke him, saying: Master, master, we perish. But he arose and rebuked the wind and the raging of the water, and they ceased, and there was a calm.
25 sa tān babhāṣē yuṣmākaṁ viśvāsaḥ ka? tasmāttē bhītā vismitāśca parasparaṁ jagaduḥ, ahō kīdr̥gayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādēśaṁ vahati|
And he said to them: Where is your faith? And being afraid, they wondered, and said one to another: Who, then, is this, that he commands even the wind and the water, and they obey him?
26 tataḥ paraṁ gālīlpradēśasya sammukhasthagidērīyapradēśē naukāyāṁ lagantyāṁ taṭē'varōhamāvād
And they sailed to the country of the Gadarenes, which is opposite to Galilee.
27 bahutithakālaṁ bhūtagrasta ēkō mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣō vāsō na paridadhat gr̥hē ca na vasan kēvalaṁ śmaśānam adhyuvāsa|
And when he came out upon the land, there met him a certain man from the city, who had been possessed with demons for a long time, and who wore no clothes, and dwelt in no house, but in the tombs.
28 sa yīśuṁ dr̥ṣṭvaiva cīcchabdaṁ cakāra tasya sammukhē patitvā prōccairjagāda ca, hē sarvvapradhānēśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karōmi māṁ mā yātaya|
When he saw Jesus, he cried out, and fell down before him, and said with a loud voice: What have I to do with thee, Jesus, Son of God Most High? I beseech thee, torment me not.
29 yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amēdhyabhūtam ādidēśa; sa bhūtastaṁ mānuṣam asakr̥d dadhāra tasmāllōkāḥ śr̥ṅkhalēna nigaḍēna ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyēprāntaraṁ yayau|
For he had O; commanded the unclean spirit to come out of the man. For it had often seized upon him, and he had been bound with chains and fetters, and kept in confinement; and he broke the bonds, and was driven by the demon into the deserts.
30 anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhinō yatō bahavō bhūtāstamāśiśriyuḥ|
And Jesus asked him, saying: What is your name? He answered, Legion; for many demons had entered into him.
31 atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
And they be sought him, that he would not command them to go away into the abyss. (Abyssos g12)
32 tadā parvvatōpari varāhavrajaścarati tasmād bhūtā vinayēna prōcuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sōnujajñau|
And there was in that place a herd of many swine feeding on the mountain. And they besought him to permit them to go into them. And he permitted them.
33 tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakēna dhāvantō hradē prāṇān vijr̥huḥ|
And the demons came out of the man, and went into the swine; and the herd rushed down a steep place into the lake, and were drowned.
34 tad dr̥ṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavr̥ttāntaṁ kathayāmāsuḥ|
And when those who fed them saw what was done, they fled, and told it in the city and in the country.
35 tataḥ kiṁ vr̥ttam ētaddarśanārthaṁ lōkā nirgatya yīśōḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśōścaraṇasannidhau sūpaviśantaṁ vilōkya bibhyuḥ|
And they came out to see what had been done; and they came to Jesus, and saw the man out of whom the demons had gone, clothed, and in his right mind, sitting at the feet of Jesus; and they were afraid.
36 yē lōkāstasya bhūtagrastasya svāsthyakaraṇaṁ dadr̥śustē tēbhyaḥ sarvvavr̥ttāntaṁ kathayāmāsuḥ|
And those who had seen it, told them by what means the man who had been possessed with the demons, was saved.
37 tadanantaraṁ tasya gidērīyapradēśasya caturdiksthā bahavō janā atitrastā vinayēna taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tatō vyāghuṭya jagāma|
And the whole multitude of the neighboring country of the Gadarenes besought him to depart from them; for they were seized with great fear. And he entered the ship and returned.
38 tadānīṁ tyaktabhūtamanujastēna saha sthātuṁ prārthayāñcakrē
And the man out of whom the demons had gone, besought him that he might be with him. But Jesus sent him away, saying:
39 kintu tadartham īśvaraḥ kīdr̥ṅmahākarmma kr̥tavān iti nivēśanaṁ gatvā vijñāpaya, yīśuḥ kathāmētāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārēbhē|
Return to your house, and tell what things God has done for you. And he went away, proclaiming through the whole city what Jesus had done for him.
40 atha yīśau parāvr̥tyāgatē lōkāstaṁ ādarēṇa jagr̥hu ryasmāttē sarvvē tamapēkṣāñcakrirē|
And it came to pass, when Jesus returned, that the multitude received him gladly; for they were all waiting for him.
41 tadanantaraṁ yāyīrnāmnō bhajanagēhasyaikōdhipa āgatya yīśōścaraṇayōḥ patitvā svanivēśanāgamanārthaṁ tasmin vinayaṁ cakāra,
And, behold, there came a man, whose name was Jairus; and he was a ruler of the synagogue; and he fell down at the feet of Jesus, and besought him to come into his house;
42 yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mr̥takalpābhavat| tatastasya gamanakālē mārgē lōkānāṁ mahān samāgamō babhūva|
for he had a daughter, his only child, about twelve years of age, and she was dying. And as he went, the multitude pressed upon him.
43 dvādaśavarṣāṇi pradararōgagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yōṣit sā yīśōḥ paścādāgatya tasya vastragranthiṁ pasparśa|
And a woman that had been afflicted with an issue of blood for twelve years, who had spent her whole living upon physicians, and could be cured by no one,
44 tasmāt tatkṣaṇāt tasyā raktasrāvō ruddhaḥ|
came behind, and touched the fringe of his mantle; and her issue of blood immediately ceased.
45 tadānīṁ yīśuravadat kēnāhaṁ spr̥ṣṭaḥ? tatō'nēkairanaṅgīkr̥tē pitarastasya saṅginaścāvadan, hē gurō lōkā nikaṭasthāḥ santastava dēhē gharṣayanti, tathāpi kēnāhaṁ spr̥ṣṭa̮iti bhavān kutaḥ pr̥cchati?
And Jesus said: Who touched me? When they all denied, Peter and those with him said: Master, the multitudes press upon thee, and throng thee, and dost thou say, Who touched me?
46 yīśuḥ kathayāmāsa, kēnāpyahaṁ spr̥ṣṭō, yatō mattaḥ śakti rnirgatēti mayā niścitamajñāyi|
But Jesus said: Some one touched me; for I perceive that power has gone forth from me.
47 tadā sā nārī svayaṁ na guptēti viditvā kampamānā satī tasya sammukhē papāta; yēna nimittēna taṁ pasparśa sparśamātrācca yēna prakārēṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
And the woman, seeing that she had not escaped notice, came trembling, and fell down before him, and told him, before all the people, for what cause she had touched him, and that she was immediately restored to health.
48 tataḥ sa tāṁ jagāda hē kanyē susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣēmēṇa yāhi|
And he said to her: Take courage, daughter; your faith has saved you; go in peace.
49 yīśōrētadvākyavadanakālē tasyādhipatē rnivēśanāt kaścillōka āgatya taṁ babhāṣē, tava kanyā mr̥tā guruṁ mā kliśāna|
While he was yet speaking, there came some one from the house of the ruler of the synagogue, and said to him: Your daughter is dead; trouble not the Teacher.
50 kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kēvalaṁ viśvasihi tasmāt sā jīviṣyati|
But when Jesus heard it, he answered him, saying: Fear not, only believe, and she shall be saved.
51 atha tasya nivēśanē prāptē sa pitaraṁ yōhanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana pravēṣṭuṁ vārayāmāsa|
And when he came to the house, he permitted no one to go in but Peter and James and John, and the father and the mother of the child.
52 aparañca yē rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rōdiṣṭa kanyā na mr̥tā nidrāti|
And all were weeping and lamenting her. But he said: Weep not; she is not dead, but sleeps.
53 kintu sā niścitaṁ mr̥tēti jñātvā tē tamupajahasuḥ|
And they derided him, knowing that she was dead.
54 paścāt sa sarvvān bahiḥ kr̥tvā kanyāyāḥ karau dhr̥tvājuhuvē, hē kanyē tvamuttiṣṭha,
But he put them all out, and took her by the hand, and called, and said: Child, arise.
55 tasmāt tasyāḥ prāṇēṣu punarāgatēṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādidēśa|
And her spirit returned, and she arose immediately. And he commanded that food should be given her.
56 tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādidēśa ghaṭanāyā ētasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|
And her parents were amazed. But he charged them to tell no one what had been done.

< lūkaḥ 8 >