< lūkaḥ 8 >

1 aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagarēṣu nānāgrāmēṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārēbhē|
Potom Ježíš chodil od města k městu, od vesnice k vesnici a všude kázal radostnou zvěst, že Boží království přichází. Doprovázelo ho jeho dvanáct učedníků
2 tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam hērōdrājasya gr̥hādhipatēḥ hōṣē rbhāryyā yōhanā śūśānā
a některé ženy, které zbavil démonů a uzdravil z různých nemocí. Byly to: Marie Magdaléna, kterou osvobodil od naprosté posedlosti,
3 prabhr̥tayō yā bahvyaḥ striyaḥ duṣṭabhūtēbhyō rōgēbhyaśca muktāḥ satyō nijavibhūtī rvyayitvā tamasēvanta, tāḥ sarvvāstēna sārddham āsan|
Jana – žena Herodova správce Chuzy, Zuzana a mnohé jiné, které je ze svých prostředků podporovaly.
4 anantaraṁ nānānagarēbhyō bahavō lōkā āgatya tasya samīpē'milan, tadā sa tēbhya ēkāṁ dr̥ṣṭāntakathāṁ kathayāmāsa| ēkaḥ kr̥ṣībalō bījāni vaptuṁ bahirjagāma,
Jednou se okolo Ježíše shromáždilo mnoho lidí ze všech koutů. Vyprávěl jim toto podobenství:
5 tatō vapanakālē katipayāni bījāni mārgapārśvē pētuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
„Vyšel rolník na pole, aby rozséval. Jak rozséval, padlo některé zrno na cestu, kde je buď zašlapali lidé, nebo sezobali ptáci.
6 katipayāni bījāni pāṣāṇasthalē patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
Jiné padlo na skalnatou půdu. Vyklíčilo sice, ale pro nedostatek vláhy uschlo.
7 katipayāni bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakivanāni saṁvr̥ddhya tāni jagrasuḥ|
I do trní některé zapadlo, trní je však přerostlo a udusilo.
8 tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ pētustatastānyaṅkurayitvā śataguṇāni phalāni phēluḥ| sa imā kathāṁ kathayitvā prōccaiḥ prōvāca, yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|
Pouze v připravené půdě se zrno trvale uchytilo a vyhnalo do plných klasů, v jakých bývá i na sto zrnek.“Když dovyprávěl, řekl: „Slyšeli jste – přemýšlejte!“
9 tataḥ paraṁ śiṣyāstaṁ papracchurasya dr̥ṣṭāntasya kiṁ tātparyyaṁ?
Později se ho učedníci ptali, co to podobenství znamená.
10 tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikārō dīyatē kintvanyē yathā dr̥ṣṭvāpi na paśyanti śrutvāpi ma budhyantē ca tadarthaṁ tēṣāṁ purastāt tāḥ sarvvāḥ kathā dr̥ṣṭāntēna kathyantē|
Ježíš odpověděl: „Bůh vám dopřává, abyste porozuměli jeho záměrům se světem. Ostatním jsou dána podobenství: vidí, a přece mnozí nic nepoznají, slyší, a nakonec většinou nepochopí nic.
11 dr̥ṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
Tomu podobenství je třeba rozumět takto: Zrno je Boží řeč k lidem.
12 yē kathāmātraṁ śr̥ṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayēna śaitānētya hr̥dayātr̥ tāṁ kathām apaharati ta ēva mārgapārśvasthabhūmisvarūpāḥ|
U mnohých se mu daří tak jako zrnu, které padlo na cestu. Ti Boží slovo vyslechnou, a pak přichází ďábel a to, co slyšeli, jim ze srdce sebere, jen aby neuvěřili a nebyli zachráněni.
13 yē kathaṁ śrutvā sānandaṁ gr̥hlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākālē bhraśyanti taēva pāṣāṇabhūmisvarūpāḥ|
U těch druhých se daří slovu jako zrnu, které padlo na skalnatou půdu. Ti Boží slovo vyslechnou, radostně je přijmou, ale nedovolí, aby v jejich životě zapustilo kořeny. Nějakou dobu vydrží věřit, ale když přijdou zkoušky, odpadnou.
14 yē kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalōbhēna ēhikasukhē ca majjanta upayuktaphalāni na phalanti ta ēvōptabījakaṇṭakibhūsvarūpāḥ|
U jiných je to jako se zrnem, které padlo do trní. Ti rozumějí Božímu slovu, ale nedozraje v nich a nepřinese užitek; každodenní starosti, snaha něco vlastnit a honba za požitky je udusí.
15 kintu yē śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gr̥hlanti dhairyyam avalambya phalānyutpādayanti ca ta ēvōttamamr̥tsvarūpāḥ|
A konečně u některých je to jako se zrnem, které padlo do úrodné půdy. Ti slyší rádi Boží slovo, opatrují je v připraveném srdci a upřímně mu věří. Ti pak přinášejí trvalý užitek.
16 aparañca pradīpaṁ prajvālya kōpi pātrēṇa nācchādayati tathā khaṭvādhōpi na sthāpayati, kintu dīpādhārōparyyēva sthāpayati, tasmāt pravēśakā dīptiṁ paśyanti|
Nikdo nerozsvěcuje svíci proto, aby ji přikryl nádobou nebo strčil pod postel, ale proto, aby ji postavil na svícen. Jenom tak posvítí na cestu těm, kdo vcházejí.
17 yanna prakāśayiṣyatē tādr̥g aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyatē tādr̥g gr̥ptaṁ vastu kimapi nāsti|
Všechno, co je skryté, bude jednou vyneseno na světlo a vše, co se úzkostlivě tají, vyjde najevo.
18 atō yūyaṁ kēna prakārēṇa śr̥ṇutha tatra sāvadhānā bhavata, yasya samīpē barddhatē tasmai punardāsyatē kintu yasyāśrayē na barddhatē tasya yadyadasti tadapi tasmāt nēṣyatē|
Zamyslete se nad tím, jak nasloucháte Božímu slovu! Kdo je bere vážně, porozumí víc a víc, ale kdo je bere na lehkou váhu, přijde nakonec i o to, co si myslí, že má!“
19 aparañca yīśō rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
Ježíšova matka a jeho bratři pro něj přišli, ale nemohli se k němu dostat pro nával lidí.
20 kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śēkuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣantō bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
Lidé mu oznámili: „Tvoje matka a tvoji bratři stojí venku a chtějí ti něco říci.“
21 sa pratyuvāca; yē janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taēva mama mātā bhrātaraśca|
Ježíš jim odpověděl: „Moje matka a moji bratři jsou ti, kteří slyší Boží slovo a řídí se podle něho.“
22 anantaraṁ ēkadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tatastē jagmuḥ|
Jednoho dne nastoupil Ježíš se svými učedníky na loď a řekl jim: „Přeplavíme se na druhý břeh jezera.“
23 tēṣu naukāṁ vāhayatsu sa nidadrau;
Cestou usnul. Vtom se na jezero přihnala větrná bouře. Vlny se vysoko zvedaly, loď se plnila vodou a hrozilo, že se potopí.
24 athākasmāt prabalajhañbhśagamād hradē naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśōrantikaṁ gatvā hē gurō hē gurō prāṇā nō yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivr̥tya sthirau babhūvatuḥ|
Učedníci Ježíše vzbudili a volali: „Pane, Pane, utopíme se!“Ježíš vstal, poručil větru a utišil vlny.
25 sa tān babhāṣē yuṣmākaṁ viśvāsaḥ ka? tasmāttē bhītā vismitāśca parasparaṁ jagaduḥ, ahō kīdr̥gayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādēśaṁ vahati|
V nastalém tichu se zeptal učedníků: „Kde zůstala vaše víra?“Byli celí vyděšení a udivení a říkali si mezi sebou: „Kdo to jen může být, že ho i vítr a vlny poslouchají?“
26 tataḥ paraṁ gālīlpradēśasya sammukhasthagidērīyapradēśē naukāyāṁ lagantyāṁ taṭē'varōhamāvād
Plavili se dále do gerasenského kraje, který leží na protějším břehu než Galilea.
27 bahutithakālaṁ bhūtagrasta ēkō mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣō vāsō na paridadhat gr̥hē ca na vasan kēvalaṁ śmaśānam adhyuvāsa|
Sotva Ježíš vystoupil na břeh, přiběhl k němu muž z Gerasy, posedlý démony. Již delší dobu pobíhal nahý, potloukal se bez domova a přespával v prázdných skalních hrobech.
28 sa yīśuṁ dr̥ṣṭvaiva cīcchabdaṁ cakāra tasya sammukhē patitvā prōccairjagāda ca, hē sarvvapradhānēśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karōmi māṁ mā yātaya|
Když uviděl Ježíše, zaječel, vrhl se před ním na zem a křičel: „Co ode mne chceš, Ježíši, synu Nejvyššího Boha? Nech mne na pokoji!“
29 yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amēdhyabhūtam ādidēśa; sa bhūtastaṁ mānuṣam asakr̥d dadhāra tasmāllōkāḥ śr̥ṅkhalēna nigaḍēna ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyēprāntaraṁ yayau|
Ježíš přikázal démonu, aby toho muže opustil; záchvaty jej totiž týraly už dlouhou dobu. Lidé ho svazovali na rukou řetězy, na nohy mu nasazovali okovy, ale on měl takovou sílu, že všechno zpřetrhal. Pak se skrýval v pustinách.
30 anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhinō yatō bahavō bhūtāstamāśiśriyuḥ|
Ježíš se ho zeptal: „Kdo vlastně jsi?“On odpověděl: „Nás je spousta.“Byl totiž posedlý mnoha démony.
31 atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
Nešťastník teď za ně prosil Ježíše, aby je úplně nezničil. (Abyssos g12)
32 tadā parvvatōpari varāhavrajaścarati tasmād bhūtā vinayēna prōcuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sōnujajñau|
Vybrali si stádo vepřů, které se páslo nedaleko na stráni. Když Ježíš dovolil,
33 tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakēna dhāvantō hradē prāṇān vijr̥huḥ|
démoni opustili muže a zmocnili se vepřů. Stádo se splašilo a hnalo se po srázu rovnou do jezera, kde utonulo.
34 tad dr̥ṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavr̥ttāntaṁ kathayāmāsuḥ|
Když to viděli pasáci vepřů, utekli a ve městě i na vesnicích vyprávěli, co se stalo.
35 tataḥ kiṁ vr̥ttam ētaddarśanārthaṁ lōkā nirgatya yīśōḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśōścaraṇasannidhau sūpaviśantaṁ vilōkya bibhyuḥ|
Lidé se chtěli na vlastní oči přesvědčit a přišli k Ježíši. U jeho nohou seděl onen muž uzdravený a oblečený, Bylo na něm jasně znát, že má zdravý rozum. Nejvíce lidmi otřáslo vyprávění očitých svědků, jakým způsobem byl ten člověk uzdraven.
36 yē lōkāstasya bhūtagrastasya svāsthyakaraṇaṁ dadr̥śustē tēbhyaḥ sarvvavr̥ttāntaṁ kathayāmāsuḥ|
37 tadanantaraṁ tasya gidērīyapradēśasya caturdiksthā bahavō janā atitrastā vinayēna taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tatō vyāghuṭya jagāma|
Zmocnil se jich takový strach, že prosili Ježíše, aby jejich krajinu opustil. A tak vstoupil na loď a plavil se zpět.
38 tadānīṁ tyaktabhūtamanujastēna saha sthātuṁ prārthayāñcakrē
Muž, kterého Ježíš uzdravil, prosil, aby ho vzal s sebou. Ježíš odmítl a rozloučil se s ním se slovy:
39 kintu tadartham īśvaraḥ kīdr̥ṅmahākarmma kr̥tavān iti nivēśanaṁ gatvā vijñāpaya, yīśuḥ kathāmētāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārēbhē|
„Jdi domů a vypravuj, jak veliké věci s tebou Bůh učinil.“Muž poslechl, odešel a všude vyprávěl, jaké dobrodiní mu Ježíš prokázal.
40 atha yīśau parāvr̥tyāgatē lōkāstaṁ ādarēṇa jagr̥hu ryasmāttē sarvvē tamapēkṣāñcakrirē|
Na druhém břehu zatím čekal na Ježíšův návrat zástup lidí.
41 tadanantaraṁ yāyīrnāmnō bhajanagēhasyaikōdhipa āgatya yīśōścaraṇayōḥ patitvā svanivēśanāgamanārthaṁ tasmin vinayaṁ cakāra,
Byl mezi nimi také představený synagogy Jairus. Padl Ježíšovi k nohám a prosil, aby šel k němu,
42 yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mr̥takalpābhavat| tatastasya gamanakālē mārgē lōkānāṁ mahān samāgamō babhūva|
že jeho jediná, dvanáctiletá dcerka umírá. Cestou se na Ježíše tlačili lidé ze všech stran.
43 dvādaśavarṣāṇi pradararōgagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yōṣit sā yīśōḥ paścādāgatya tasya vastragranthiṁ pasparśa|
Byla tam i jedna žena, která již dvanáct let trpěla krvácením, a ačkoliv nechala u lékařů již celé své jmění, nikomu se nepodařilo ji uzdravit.
44 tasmāt tatkṣaṇāt tasyā raktasrāvō ruddhaḥ|
Ta se zezadu dotkla třásní Ježíšova pláště a hned ucítila, že její nemoc přestala.
45 tadānīṁ yīśuravadat kēnāhaṁ spr̥ṣṭaḥ? tatō'nēkairanaṅgīkr̥tē pitarastasya saṅginaścāvadan, hē gurō lōkā nikaṭasthāḥ santastava dēhē gharṣayanti, tathāpi kēnāhaṁ spr̥ṣṭa̮iti bhavān kutaḥ pr̥cchati?
Ježíš se zeptal: „Kdo se mne to dotkl?“Nikdo se nepřiznával a Petr řekl: „Pane, vždyť je kolem tebe tolik lidí a ti se na tebe tlačí.“
46 yīśuḥ kathayāmāsa, kēnāpyahaṁ spr̥ṣṭō, yatō mattaḥ śakti rnirgatēti mayā niścitamajñāyi|
Ježíš na tom však trval: „Někdo se mne úmyslně dotkl, pocítil jsem, že ze mne vyšla síla.“
47 tadā sā nārī svayaṁ na guptēti viditvā kampamānā satī tasya sammukhē papāta; yēna nimittēna taṁ pasparśa sparśamātrācca yēna prakārēṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
Když žena viděla, že se to nedá tajit, přišla celá rozechvělá k Ježíši a padla na kolena. Přede všemi lidmi mu vyprávěla, proč se ho dotkla a že se v tom okamžiku uzdravila.
48 tataḥ sa tāṁ jagāda hē kanyē susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣēmēṇa yāhi|
Ježíš jí řekl: „Tvoje víra tě uzdravila. Jdi pokojně domů.“
49 yīśōrētadvākyavadanakālē tasyādhipatē rnivēśanāt kaścillōka āgatya taṁ babhāṣē, tava kanyā mr̥tā guruṁ mā kliśāna|
Zatímco Ježíš mluvil, přišel kdosi k Jairovi a sděloval mu: „Tvoje dcera zemřela, už Ježíše neobtěžuj.“
50 kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kēvalaṁ viśvasihi tasmāt sā jīviṣyati|
Ježíš to slyšel a řekl: „Neboj se, jen věř a tvoje dcerka bude zachráněna.“
51 atha tasya nivēśanē prāptē sa pitaraṁ yōhanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana pravēṣṭuṁ vārayāmāsa|
Když došli k Jairovu domu, vzal s sebou Ježíš dovnitř jen Petra, Jana, Jakuba a rodiče dívenky.
52 aparañca yē rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rōdiṣṭa kanyā na mr̥tā nidrāti|
Tam už nad ní všichni plakali a naříkali. Ježíš řekl: „Neplačte, vždyť neumřela, ale spí.“
53 kintu sā niścitaṁ mr̥tēti jñātvā tē tamupajahasuḥ|
Hořce se mu vysmáli, protože věděli, že dívka skutečně zemřela. Ježíš všechny poslal ven,
54 paścāt sa sarvvān bahiḥ kr̥tvā kanyāyāḥ karau dhr̥tvājuhuvē, hē kanyē tvamuttiṣṭha,
vzal ji za ruku a zvolal: „Dítě, vstaň!“
55 tasmāt tasyāḥ prāṇēṣu punarāgatēṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādidēśa|
A ona hned začala dýchat a vstala. Nařídil, aby jí dali něco k jídlu.
56 tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādidēśa ghaṭanāyā ētasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|
Rodičů se zmocnil úžas a radost. Ježíš jim však nařídil, aby nikomu nevyprávěli, co se stalo.

< lūkaḥ 8 >