< lūkaḥ 7 >

1 tataḥ paraṁ sa lōkānāṁ karṇagōcarē tān sarvvān upadēśān samāpya yadā kapharnāhūmpuraṁ praviśati
Ko je torej končal vse svoje govore pred občinstvom ljudi, je vstopil v Kafarnáum.
2 tadā śatasēnāpatēḥ priyadāsa ēkō mr̥takalpaḥ pīḍita āsīt|
Neki služabnik stotnika, ki mu je bil dragocen, je bil bolan in pripravljen na smrt.
3 ataḥ sēnāpati ryīśō rvārttāṁ niśamya dāsasyārōgyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ prēṣayāmāsa|
Ko je slišal o Jezusu, je k njemu poslal judovske starešine in ga rotil, da bi prišel in ozdravil njegovega služabnika.
4 tē yīśōrantikaṁ gatvā vinayātiśayaṁ vaktumārēbhirē, sa sēnāpati rbhavatōnugrahaṁ prāptum arhati|
Ko so prišli k Jezusu, so ga takoj iskreno rotili, rekoč: »Vreden je bil, da bi to storil zanj,
5 yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|
kajti rad ima naš narod in sinagogo nam je zgradil.«
6 tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,
Potem je Jezus odšel z njimi. In ko je bil torej nedaleč od hiše, je stotnik k njemu poslal prijatelje, rekoč mu: »Gospod, ne delaj si sitnosti, kajti nisem vreden, da bi stopil pod mojo streho,
7 kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yōgyaṁ buddhavān, tatō bhavān vākyamātraṁ vadatu tēnaiva mama dāsaḥ svasthō bhaviṣyati|
zato se tudi nisem imel za vrednega, da bi prišel k tebi, toda reci besedo in moj služabnik bo ozdravljen.
8 yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|
Kajti tudi sam sem človek, postavljen pod oblast. Pod seboj imam vojake in nekomu rečem: ›Pojdi, ‹ in gre, in drugemu: ›Pridi‹ in pride, in svojemu služabniku: ›Naredi to, ‹ in to stori.«
9 yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|
Ko je Jezus slišal te besede, se je začudil nad njim in se obrnil ter rekel množici, ki mu je sledila: »Povem vam: ›Nisem našel tako velike vere, ne, niti v Izraelu ne.‹«
10 tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|
In tisti, ki so bili poslani, so se vrnili k hiši in našli služabnika, ki je bil bolan, zdravega.
11 parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|
Pripetilo se je dan kasneje, da je odšel v mesto, imenovano Nain in z njim so odšli mnogi izmed njegovih učencev ter veliko ljudi.
12 tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|
Ko je torej prišel blizu k mestnim velikim vratom, glej, je bil ven odnesen mrtev človek, edini sin njegove matere in ta je bila vdova; in z njo je bilo veliko ljudi iz mesta.
13 prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
Ko jo je Gospod zagledal, je imel sočutje do nje in ji je rekel: »Ne jokaj.«
14 tadā sa uvāca hē yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
Prišel je in se dotaknil mrtvaškega odra, in tisti, ki so ga nosili, so mirno stali. In rekel je: »Mladenič, rečem ti: ›Vstani.‹«
15 tasmāt sa mr̥tō janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tatō yīśustasya mātari taṁ samarpayāmāsa|
In ta, ki je bil mrtev, se je usedel in začel govoriti. In izročil ga je njegovi materi.
16 tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
Strah je prišel na vse in slavili so Boga, rekoč, da je med nami vstal velik prerok in da je Bog obiskal svoje ljudi.
17 tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|
In ta govorica o njem je šla naprej po vsej celotni Judeji in naokoli po vsem celotnem področju.
18 tataḥ paraṁ yōhanaḥ śiṣyēṣu taṁ tadvr̥ttāntaṁ jñāpitavatsu
In Janezovi učenci so mu povedali o vseh teh stvareh.
19 sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
In Janez je k sebi poklical dva izmed svojih učencev in ju poslal k Jezusu, rekoč: »Ali si ti tisti, ki naj bi prišel? Ali [naj] pričakujemo drugega?«
20 paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
Ko sta moža prišla k njemu, sta rekla: »Janez Krstnik naju je poslal k tebi, rekoč: ›Ali si ti tisti, ki naj bi prišel? Ali [naj] pričakujemo drugega?‹«
21 tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
In v tej isti uri je mnoge ozdravil njihovih slabotnosti in nadlog ter od zlih duhov, in mnogim, ki so bili slepi, je dal vid.
22 yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
Potem jima Jezus odgovori in reče: »Pojdita svojo pot in povejta Janezu, kakšne stvari sta videla in slišala: kako slepi vidijo, hromi hodijo, gobavi so očiščeni, gluhi slišijo, mrtvi so obujeni, revnim je oznanjen evangelij.
23 ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
In blagoslovljen je, kdorkoli se ne bo spotaknil ob mene.«
24 tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
In ko sta Janezova poslanca odšla, je množici začel govoriti glede Janeza: »Kaj ste odšli ven v divjino, da vidite? Trst, ki se maje z vetrom?
25 yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
Toda kaj ste odšli ven, da vidite? Človeka, oblečenega v mehka oblačila? Glejte, tisti, ki so krasno oblečeni in žive prefinjeno, so na kraljevih dvorih.
26 tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
Toda kaj ste odšli ven, da vidite? Preroka? Da, povem vam in veliko več kakor preroka.
27 paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
To je on, o katerem je pisano: ›Glej, svojega poslanca pošljem pred tvoj obraz, ki bo pripravil tvojo pot pred teboj.‹
28 atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
Kajti povem vam: ›Med temi, ki so rojeni iz žensk, ni večjega preroka kakor Janez Krstnik, toda kdor je v Božjem kraljestvu najmanjši, je večji od njega.‹«
29 aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|
In vsi ljudje, ki so ga slišali in davkarji, so resničnost Boga opravičili s tem, da so se krstili z Janezovim krstom.
30 kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|
Toda farizeji in izvedenci v postavi so zavrnili nasvet Boga, sami zoper sebe, tako da se mu niso dali krstiti.
31 atha prabhuḥ kathayāmāsa, idānīntanajanān kēnōpamāmi? tē kasya sadr̥śāḥ?
In Gospod je rekel: »S kom naj torej primerjam ljudi tega rodu? In čemú so podobni?
32 yē bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭē vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arōdiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairētādr̥śaistēṣām upamā bhavati|
Podobni so otrokom, sedečim na trgu, ki kličejo drug drugemu ter govorijo: ›Piskali smo vam, pa niste plesali; objokovali smo vam, pa niste jokali.‹
33 yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|
Kajti Janez Krstnik je prišel [in] niti ni jedel kruha niti ni pil vina; vi pa pravite: ›Hudiča ima.‹
34 tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|
Sin človekov je prišel in jé ter pije; vi pa pravite: ›Glejte, požrešen človek in vinski bratec, prijatelj davkarjev in grešnikov!‹
35 kintu jñāninō jñānaṁ nirdōṣaṁ viduḥ|
Toda modrost je opravičena po vseh svojih otrocih.«
36 paścādēkaḥ phirūśī yīśuṁ bhōjanāya nyamantrayat tataḥ sa tasya gr̥haṁ gatvā bhōktumupaviṣṭaḥ|
Eden izmed farizejev pa ga je prosil, da bi lahko jedel z njim. In odšel je v farizejevo hišo ter se usedel k obedu.
37 ētarhi tatphirūśinō gr̥hē yīśu rbhēktum upāvēkṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭakē sugandhitailam ānīya
In glej, ko je ženska, ki je bila v mestu grešnica, spoznala, da je Jezus sedel v farizejevi hiši pri obedu, je prinesla alabastrno škatlo mazila
38 tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|
ter jokajoč od zadaj pristopila k njegovim stopalom in njegova stopala začela umivati s solzami in jih brisati z lasmi svoje glave in poljubljala je njegova stopala ter jih mazilila z mazilom.
39 tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
Ko je torej to videl farizej, ki ga je povabil, si je rekel sam pri sebi, rekoč: »Če bi bil ta človek prerok, bi vedel, kdo in kakšne vrste je ta ženska, ki se ga dotika, kajti grešnica je.«
40 tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|
In Jezus mu odgovori ter reče: »Simon, nekaj ti imam povedati.« On pa reče: »Učitelj, povej.«
41 ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
»Bil je nek upnik, ki je imel dva dolžnika. Eden mu je bil dolžan petsto denarjev, drugi pa petdeset.
42 tadanantaraṁ tayōḥ śōdhyābhāvāt sa uttamarṇastayō rr̥ṇē cakṣamē; tasmāt tayōrdvayōḥ kastasmin prēṣyatē bahu? tad brūhi|
In ko nista imela nič, s čimer bi plačala, jima je obema odkrito odpustil. Povej mi torej, kateri izmed njiju ga bo bolj ljubil?«
43 śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
Simon je odgovoril in rekel: »Domnevam, da tisti, ki mu je več odpustil.« On pa mu je rekel: »Pravilno si presodil.«
44 atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|
In obrnil se je k ženski ter rekel Simonu: »Vidiš to žensko? V tvojo hišo sem vstopil, pa mi nisi dal vode za moja stopala, toda ona je moja stopala umila s solzami in jih obrisala z lasmi svoje glave.
45 tvaṁ māṁ nācumbīḥ kintu yōṣidēṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
Nisi mi dal poljuba, toda odkar sem vstopil, ta ženska ni prenehala poljubljati mojih stopal.
46 tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|
Moje glave nisi mazilil z oljem, toda ta ženska je moja stopala mazilila z mazilom.
47 atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|
Zato ti pravim: ›Njeni grehi, ki jih je mnogo, so odpuščeni, ‹ kajti veliko je ljubila, toda komur je malo oproščeno, ta malo ljubi.«
48 tataḥ paraṁ sa tāṁ babhāṣē, tvadīyaṁ pāpamakṣamyata|
Njej pa je rekel: »Tvoji grehi so odpuščeni.«
49 tadā tēna sārddhaṁ yē bhōktum upaviviśustē parasparaṁ vaktumārēbhirē, ayaṁ pāpaṁ kṣamatē ka ēṣaḥ?
In tisti, ki so pri obedu sedeli z njim, so v sebi začeli govoriti: »Kdo je ta, da tudi grehe odpušča?«
50 kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|
In ženski je rekel: »Tvoja vera te je rešila, pojdi v miru.«

< lūkaḥ 7 >