< lūkaḥ 5 >

1 anantaraṁ yīśurēkadā ginēṣarathdasya tīra uttiṣṭhati, tadā lōkā īśvarīyakathāṁ śrōtuṁ tadupari prapatitāḥ|
And it came to pass, that, as the people pressed upon him to hear the word of YHWH, he stood by the lake of Gennesaret,
2 tadānīṁ sa hdasya tīrasamīpē naudvayaṁ dadarśa kiñca matsyōpajīvinō nāvaṁ vihāya jālaṁ prakṣālayanti|
And saw two ships standing by the lake: but the fishermen were gone out of them, and were washing their nets.
3 tatastayōrdvayō rmadhyē śimōnō nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kr̥tvā naukāyāmupaviśya lōkān prōpadiṣṭavān|
And he entered into one of the ships, which was Simon's, and prayed him that he would thrust out a little from the land. And he sat down, and taught the people out of the ship.
4 paścāt taṁ prastāvaṁ samāpya sa śimōnaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
Now when he had left speaking, he said unto Simon, Launch out into the deep, and let down your nets for a draught.
5 tataḥ śimōna babhāṣē, hē gurō yadyapi vayaṁ kr̥tsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavatō nidēśatō jālaṁ kṣipāmaḥ|
And Simon answering said unto him, Master, we have toiled all the night, and have taken nothing: nevertheless at thy word I will let down the net.
6 atha jālē kṣiptē bahumatsyapatanād ānāyaḥ pracchinnaḥ|
And when they had this done, they inclosed a great multitude of fishes: and their net brake.
7 tasmād upakarttum anyanausthān saṅgina āyātum iṅgitēna samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
And they beckoned unto their partners, which were in the other ship, that they should come and help them. And they came, and filled both the ships, so that they began to sink.
8 tadā śimōnpitarastad vilōkya yīśōścaraṇayōḥ patitvā, hē prabhōhaṁ pāpī narō mama nikaṭād bhavān yātu, iti kathitavān|
When Simon Kepha saw it, he fell down at Yahushua ' knees, saying, Depart from me; for I am a sinful man, O master.
9 yatō jālē patitānāṁ matsyānāṁ yūthāt śimōn tatsaṅginaśca camatkr̥tavantaḥ; śimōnaḥ sahakāriṇau sivadēḥ putrau yākūb yōhan cēmau tādr̥śau babhūvatuḥ|
For he was astonished, and all that were with him, at the draught of the fishes which they had taken:
10 tadā yīśuḥ śimōnaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharō bhaviṣyasi|
And so was also James, and John, the sons of Zebedee, which were partners with Simon. And Yahushua said unto Simon, Fear not; from henceforth thou shalt catch men.
11 anantaraṁ sarvvāsu nausu tīram ānītāsu tē sarvvān parityajya tasya paścādgāminō babhūvuḥ|
And when they had brought their ships to land, they forsook all, and followed him.
12 tataḥ paraṁ yīśau kasmiṁścit purē tiṣṭhati jana ēkaḥ sarvvāṅgakuṣṭhastaṁ vilōkya tasya samīpē nyubjaḥ patitvā savinayaṁ vaktumārēbhē, hē prabhō yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknōti|
And it came to pass, when he was in a certain city, behold a man full of leprosy: who seeing Yahushua fell on his face, and besought him, saying, Rabbi, if thou wilt, thou canst make me clean.
13 tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spr̥śan babhāṣē tvaṁ pariṣkriyasvēti mamēcchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
And he put forth his hand, and touched him, saying, I will: be thou clean. And immediately the leprosy departed from him.
14 paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lōkēbhyō nijapariṣkr̥tatvasya pramāṇadānāya mūsājñānusārēṇa dravyamutmr̥jasva ca|
And he charged him to tell no man: but go, and shew thyself to the priest, and offer for thy cleansing, according as Moses commanded, for a testimony unto them.
15 tathāpi yīśōḥ sukhyāti rbahu vyāptumārēbhē kiñca tasya kathāṁ śrōtuṁ svīyarōgēbhyō mōktuñca lōkā ājagmuḥ|
But so much the more went there a fame abroad of him: and great multitudes came together to hear, and to be healed by him of their infirmities.
16 atha sa prāntaraṁ gatvā prārthayāñcakrē|
And he withdrew himself into the wilderness, and prayed.
17 aparañca ēkadā yīśurupadiśati, ētarhi gālīlyihūdāpradēśayōḥ sarvvanagarēbhyō yirūśālamaśca kiyantaḥ phirūśilōkā vyavasthāpakāśca samāgatya tadantikē samupaviviśuḥ, tasmin kālē lōkānāmārōgyakāraṇāt prabhōḥ prabhāvaḥ pracakāśē|
And it came to pass on a certain day, as he was teaching, that there were Pharisees and doctors of the law sitting by, which were come out of every town of Galilee, and Judaea, and Jerusalem: and the power of YHWH was present to heal them.
18 paścāt kiyantō lōkā ēkaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśōḥ samīpamānētuṁ sammukhē sthāpayituñca vyāpriyanta|
And, behold, men brought in a bed a man which was taken with a palsy: and they sought means to bring him in, and to lay him before him.
19 kintu bahujananivahasamvādhāt na śaknuvantō gr̥hōpari gatvā gr̥hapr̥ṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gr̥hamadhyē yīśōḥ sammukhē 'varōhayāmāsuḥ|
And when they could not find by what way they might bring him in because of the multitude, they went upon the housetop, and let him down through the tiling with his couch into the midst before Yahushua.
20 tadā yīśustēṣām īdr̥śaṁ viśvāsaṁ vilōkya taṁ pakṣāghātinaṁ vyājahāra, hē mānava tava pāpamakṣamyata|
And when he saw their faith, he said unto him, Man, thy sins are forgiven thee.
21 tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, ēṣa jana īśvaraṁ nindati kōyaṁ? kēvalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknōti?
And the scribes and the Pharisees began to reason, saying, Who is this which speaketh blasphemies? Who can forgive sins, but Elohim alone?
22 tadā yīśustēṣām itthaṁ cintanaṁ viditvā tēbhyōkathayad yūyaṁ manōbhiḥ kutō vitarkayatha?
But when Yahushua perceived their thoughts, he answering said unto them, What reason ye in your hearts?
23 tava pāpakṣamā jātā yadvā tvamutthāya vraja ētayō rmadhyē kā kathā sukathyā?
Whether is easier, to say, Thy sins be forgiven thee; or to say, Rise up and walk?
24 kintu pr̥thivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gr̥hītvā gr̥haṁ yāhīti tvāmādiśāmi|
But that ye may know that the Son of man hath power upon earth to forgive sins, (he said unto the sick of the palsy, ) I say unto thee, Arise, and take up thy couch, and go into thine house.
25 tasmāt sa tatkṣaṇam utthāya sarvvēṣāṁ sākṣāt nijaśayanīyaṁ gr̥hītvā īśvaraṁ dhanyaṁ vadan nijanivēśanaṁ yayau|
And immediately he rose up before them, and took up that whereon he lay, and departed to his own house, glorifying YHWH.
26 tasmāt sarvvē vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā paramēśvaraṁ dhanyaṁ prōditāḥ|
And they were all amazed, and they glorified YHWH, and were filled with fear, saying, We have seen strange things to day.
27 tataḥ paraṁ bahirgacchan karasañcayasthānē lēvināmānaṁ karasañcāyakaṁ dr̥ṣṭvā yīśustamabhidadhē mama paścādēhi|
And after these things he went forth, and saw a publican, named Levi, sitting at the receipt of custom: and he said unto him, Follow me.
28 tasmāt sa tatkṣaṇāt sarvvaṁ parityajya tasya paścādiyāya|
And he left all, rose up, and followed him.
29 anantaraṁ lēvi rnijagr̥hē tadarthaṁ mahābhōjyaṁ cakāra, tadā taiḥ sahānēkē karasañcāyinastadanyalōkāśca bhōktumupaviviśuḥ|
And Levi made him a great feast in his own house: and there was a great company of publicans and of others that sat down with them.
30 tasmāt kāraṇāt caṇḍālānāṁ pāpilōkānāñca saṅgē yūyaṁ kutō bhaṁgdhvē pivatha cēti kathāṁ kathayitvā phirūśinō'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārēbhirē|
But their scribes and Pharisees murmured against his disciples, saying, Why do ye eat and drink with publicans and sinners?
31 tasmād yīśustān pratyavōcad arōgalōkānāṁ cikitsakēna prayōjanaṁ nāsti kintu sarōgāṇāmēva|
And Yahushua answering said unto them, They that are whole need not a physician; but they that are sick.
32 ahaṁ dhārmmikān āhvātuṁ nāgatōsmi kintu manaḥ parāvarttayituṁ pāpina ēva|
I came not to call the righteous, but sinners to repentance.
33 tatastē prōcuḥ, yōhanaḥ phirūśināñca śiṣyā vāraṁvāram upavasanti prārthayantē ca kintu tava śiṣyāḥ kutō bhuñjatē pivanti ca?
And they said unto him, Why do the disciples of John fast often, and make prayers, and likewise the disciples of the Pharisees; but thine eat and drink?
34 tadā sa tānācakhyau varē saṅgē tiṣṭhati varasya sakhigaṇaṁ kimupavāsayituṁ śaknutha?
And he said unto them, Can ye make the children of the bridechamber fast, while the bridegroom is with them?
35 kintu yadā tēṣāṁ nikaṭād varō nēṣyatē tadā tē samupavatsyanti|
But the days will come, when the bridegroom shall be taken away from them, and then shall they fast in those days.
36 sōparamapi dr̥ṣṭāntaṁ kathayāmbabhūva purātanavastrē kōpi nutanavastraṁ na sīvyati yatastēna sēvanēna jīrṇavastraṁ chidyatē, nūtanapurātanavastrayō rmēlañca na bhavati|
And he spake also a parable unto them; No man putteth a piece of a new garment upon an old; if otherwise, then both the new maketh a rent, and the piece that was taken out of the new agreeth not with the old.
37 purātanyāṁ kutvāṁ kōpi nutanaṁ drākṣārasaṁ na nidadhāti, yatō navīnadrākṣārasasya tējasā purātanī kutū rvidīryyatē tatō drākṣārasaḥ patati kutūśca naśyati|
And no man putteth new wine into old bottles; else the new wine will burst the bottles, and be spilled, and the bottles shall perish.
38 tatō hētō rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastēnōbhayasya rakṣā bhavati|
But new wine must be put into new bottles; and both are preserved.
39 aparañca purātanaṁ drākṣārasaṁ pītvā kōpi nūtanaṁ na vāñchati, yataḥ sa vakti nūtanāt purātanam praśastam|
No man also having drunk old wine straightway desireth new: for he saith, The old is better.

< lūkaḥ 5 >