< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
uYesu ye amemilue nu uMhepo uMimike, akagomwike kuhuma kukikogha ikya Jolidani, na Mhepo akamulongosia ku lihaka
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
ku fighono fijigho fine, ukuo akagheluagha nu Setano. un'siki ughua nakalile kyokyoni, nu vusililo vwa n'siki ughuo injala jikatengula.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
uSetano akam'bula akati,” ndeve uve uli mwana ghwa Nguluve, livule ilivue ili live nkate”.
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
uYesu akamwamula akati, “jilembilue; “umuunhu naiva nu vwumi kulia un'kate ghwene.
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
pe pano uSetano akamulongosia kukyanya kuvusililo vwa kidunda, na kukunsona uvutwa vwoni vwa iisi ku n'siki n'debe.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
uSetano akambula akati.” nikupela uvutavulilwa vwa vutwa vwoni palikimo nu vunofu vwake”. niwesia kuvomba ndikio ulwakuva fyoni fitavulilwa kulyune, neke une nikumpela ghwoghwoni juno nighanile kukumpela.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
pe lino, ndeve ungafughame na kukunyimika, ifinu ifi fyooni fiiva fyako”.
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
neke uYesu akamwamula akati, “jilembilue kuuti, umwimikaghe uMutwa uNguluve ghwako, kange um'bombelaghe umwene mwene”.
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
pambele uSetano akamulongosia uYesu kuhanga ku Yelusalemu na kukum'bika ulubale ulwa pakyanya fiijo pa nyumba inyimike ija kufunyila na kukum'bula, “ndeve uve uli mwana ghwa Nguluve, ghujitaghe paasi kuhuma apa.
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
ulwakuva jilembilue, “ikuvalaghikisia avanyaMhola vaake vakusunge na kukulolela,
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
kange vikukutosia ku kyanya mu mavoko ghave neke kuuti, nungalemasiaghe amaghulu ghako mu livue.
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
uYesu akamwamula akati, “jijovilue, nungamughelaghe uMutwa Nguluve ghwako”.
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
uSetano ye amalile kukumughesia uYesu, akamuleka alutaghe kuhanga un'siki ughunge.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
pe pano uYesu akagomoka ku Galilaya ku ngufu sa Mhepo, ni mhola inofu sa mwene sikaluta na kupalasana mu fighavo iya vupipi fyoni.
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
akavulanisie mu nyumba saave isa kufunyila na vooni vakamughinia.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
ikighono kimonga akalutile ku Nasaleti, umpulo ghuno akusungilue na kukulia. ndavule vulyale uvuatavike, akingila mu nyumba ija kufunyila. ikighono kya Sabati, akimile na kukwimba amalembe amimike.
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
akapelua ikitabu kya m'bili Yesaya, pe akadindulila ikitabu na kulonda pano palembilue,
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
uMhepo ghwa Mutwa ali palikimo nune, ulwakuva akamakile amauta kudalikila iMola inou ku vakotofu anhumile kupulisia uvwavuke ku vano vali mundinde, nakukuvavomba vano naviloola vawesie kulola kange. kuvavika vwavuke vano vadidikilue,
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
kukughupulisia u mwaka ghuno uMutwa ilivonesia ulusungu lwake.
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
pe baho akadinda ikitabu, akan'gomokesia umulongosi ghwa nyumba ja kukufinyila, akikala paasi. amaaso gha vaanhu vooni ghalyale pavulongolo ghikumulola umwene.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
akatengula pijova navo akati, “umusyughu ililembe ili lifikile mu mbughulutu sinu”.
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
umuunhu ghweni pala akapulike kila kino akajovile uYesu, na vinga mu vanave vakadegha amasio gha vukoola ghano ghakahumagha mu mulomo ghwake. vakale viiti, “uju na ghwe n'swambe lwene ghwa Yosefu, na uluo?”
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
uYesu akavavula akati, “kyang'haani mulijova ulujovo ulu kulyune,” mughanga, ghusosie juve. kyokyoni kino kino ghwavombagha ku Kapelinaumu tupulike, vomba na pakikaja kyako”.
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
kange akati,” kyang'haani nikuvavula umue, nakwale um'bili juno vikumwitika ku isi jake”
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
neke nikuvavula umue ikyang'haani kuuti, kwevalyale avafwile vinga ku Silaeli mu n'siki ghwa Eliya pano kukyanya kukadindilue nakungavisaghe ni ula ku maka ghatatu na mesi ntanda, unsiki ghuno kulyane ni njala ing'ome mu isi jooni.
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
neke uEliya nakasung'ilue kwa muunhu ghweni, neke kwa mfwile jumo juno ikalagha ku Sarepapipi nu mpulo ghwa Sidoni.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
kangekulyale na vakoma mufighono fya m'bili Elisha Isilaeli neke nakwealyale nambe jumo mu vanave juno akasosilue, looli u Naamani umuunhu ghwa ku Silia.
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
avaanhu voni vano valyale mu nyumba ija kufunyila ye vapulike aghuo vakava ni ng'alasi.
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
vakiima na kukumwumia kunji kulikaaja lyave, nakukumulongosia kuhanga kuvusililo vwa kidunda kya likaaja pano umpulo ghujengilue nkyanya jake,
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
neke vantaghe paasi. neke akakila vunono pakate pavo na kuluta.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
pambele akikagha ku Kapenaumu, mulikaaja ilya Galilaya. Isabati jimonga jilyale jivulanisia avaanhu mu nyumba ija kufunyila.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
vakadegha imbulanisio sake, ulwakuva akavulanisie kuvutavulua.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
lino ikighono ikio mun'kate mu nyumba ija kufunyila, kulyale nu muunhu juno alyale ni lipepo ililamafu, akakoola kyongo,
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
tuli ni kiki nuve? ghwe Yesu mu Nasaleti? ghwisile kukututipula? nikagula uve veve veni! uve veve mwimike ghwa Nguluve”
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
uYesu akalidalikila ilipepo akati,” jigha kimie, na uhume kwa muunhu uju!” ilipepo lila lyati lin'taghile umuunhu jula pasi pakate javo, likahuma kwa muunhu jula kisila kumulemasia.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
avaanhu vooni vakadegha na kughendelela kuku n'jovela ku ilio. vakatisagha,” ghe masio maki agha? akughadaga amapepo amalamafu ku vutavulua ni ngufu ghope ghivuka?
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
pe lino imhola inofu isa Yesu sikaghenda imbale sooni sino sisyunguta mukighavo ikio.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
uYesu akavuka mulikaaja ilio pe akingila ku nyumba ja Simoni. lino un'kwivw gha Simoni akale ivavua imungu kyongo, vakampelepesia uYesu ansosie.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
peeano uYesu akam'belelela akajidalikila imungu jila jikamulekesia, akima na kutengula kuvatengelela.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
ilijuva ye lisema, avaanhu voni valyale na vatamu avanga anmu sinosilipinga vakan'twalilagha uYesu. akavikagha amavoko pa kyanya pave, akavasosia voni.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
kange amapepo ghakavahuma, vinga vakalilagha ku lisio na kuuti, “uve veve mwana ghwa Nguluve”. uYesu alyaghadalikila amapepo ghaleke pivoja. ulwakuva vakakagwile kuuti, umwene alyale ghwe Kilisite.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
unsiki ghuno ye kukile, akaluta ulubale luno lusila vaanhu, ilipugha lya vaanhu valyale vikumulonda vakisa ku lubale luno pweakale umwene. vakaghela kukunsigha nangalutaghe kutali na vene.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
neke akavavula akati,” lunoghile kange kudalikila imhola inofu sa vutwa vwa Nguluve mu makaaja aghange aminga. ulyakuva uluo lwe lwene nikasungilue apa.
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
pe pano akaghendelela kudalikila mun'kate mu nyumba ijakufunyila ku vaYahudi voni.

< lūkaḥ 4 >