< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
Yesuus Hafuura Qulqulluudhaan guutamee Yordaanosii kaʼee Hafuuruma sanaan gammoojjiitti geeffame;
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
achittis guyyaa afurtama diiyaabiloosiin qorame. Innis guyyoota sana keessa homaa hin nyaanne; dhuma irrattis ni beelaʼe.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
Diiyaabiloosis, “Ati yoo Ilma Waaqaa taate, akka dhagaan kun buddeena taʼu ajaji” jedheen.
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
Yesuus immoo deebisee, “‘Namni buddeena qofaan hin jiraatu’jedhamee barreeffameera” jedheen.
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
Diiyaabiloosis gaara dheeraa tokkotti ol isa baasee hamma liphsuu ijaatti mootummoota addunyaa hunda isatti argisiise.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
Akkanas jedheen; “Ani taayitaa isaaniitii fi ulfina isaanii hundumaa siifin kenna; taayitaa fi ulfinni kun waan naa kennameef ani abbaa kennuufii barbaadeef kennuu nan dandaʼa.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
Yoo ati naa sagadde, wanni kun hundinuu kan kee taʼa.”
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
Yesuus immoo, “‘Waaqa kee Gooftichaaf sagadi, isuma qofa tajaajili’jedhamee barreeffameera” jedhee deebiseef.
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
Diiyaabiloosis Yerusaalemitti isa geessee, fiixee mana qulqullummaa irra dhaabachiise. Akkanas jedheen; “Ati yoo Ilma Waaqaa taate, asii gad of darbadhu.
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
Akkana jedhamee barreeffameeraatii: “‘Inni akka isaan sirriitti si eeganiif, ergamoota isaa siif ni ajaja;
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
isaanis akka ati miilla keetiin dhagaatti hin buuneef, harka isaaniitiin ol si fuudhu.’”
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
Yesuus immoo deebisee, “‘Waaqa kee Goofticha hin qorin’jedhameera” jedheen.
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
Diiyaabiloos immoo erga qorumsa kana hunda raawwatee booddee hamma yeroo mijaaʼaa argatutti isa dhiisee deeme.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
Yesuus humna Hafuuraatiin Galiilaatti deebiʼe; oduun waaʼee isaas baadiyyaa guutuu keessa faffacaʼe.
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
Inni manneen sagadaa isaanii keessatti barsiisaa ture; namni hundinuus isa jaje.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
Innis Naazreeti iddoo itti guddate dhaqe; guyyaa Sanbataas akkuma amala isaa mana sagadaa seene. Kitaaba dubbisuufis kaʼee dhaabate;
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
kitaabni raajicha Isaayyaas isatti kenname. Innis kitaabicha banee kutaa akkana jedhamee barreeffame argate:
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
“Hafuurri Gooftaa narra jira; akka ani hiyyeeyyiitti oduu gaarii lallabuuf, inni na dibeeraatii. Inni akka ani akka warri hidhaman hiikaman, akka warri jaaman argan, akka warri cunqurfamanis bilisa baʼan lallabuuf na ergeera;
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
inni akka ani bara tola Gooftaa labsuufis na ergeera.”
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
Innis kitaabicha cufee tajaajiltichatti deebisee kennee taaʼe; warri mana sagadaa sana keessa turan hundinuus xiyyeeffatanii isa ilaalaa turan.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
Innis, “Barreeffamni kun harʼa gurra keessanitti raawwatame” isaaniin jechuu jalqabe.
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
Hundi isaanii waaʼee isaa waan gaarii dubbachaa turan; dubbii ayyaan qabeessa afaan isaatii baʼus ni dinqisiifatan. Isaanis, “Kun ilma Yoosef mitii?” jedhanii gaafatan.
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
Yesuusis, “Akka isin, ‘Yaa abbaa qorichaa, of fayyisi! Waan Qifirnaahomitti hojjechuu kee dhageenye sana as biyya keettis hojjedhu’ jettanii natti mammaaktan ani shakkii hin qabu” isaaniin jedhe.
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
Innis itti fufee akkana jedhe; “Ani dhuguma isinitti nan hima; raajiin tokko iyyuu iddoo itti dhalatetti fudhatama hin qabu.
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
Ani dhuguman isiniin jedha; bara Eeliyaas yeroo samiin waggaa sadii fi walakkaa cufamee beelli hamaan buʼeetti haadhota hiyyeessaa baayʼeetu Israaʼel keessa ture.
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
Taʼus Eeliyaas gara haadha hiyyeessaa magaalaa Saraaphtaa biyya Siidoon keessa jiraattu tokkootti ergame malee haadhota hiyyeessaa sana keessaa gara tokkoo isaaniitti illee hin ergamne.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
Bara Elsaaʼi raajichaas namoota lamxaaʼan hedduutu Israaʼel keessa ture; garuu Naʼamaan, namicha Sooriyaa tokkicha sana malee warra kaan keessaa namni tokko iyyuu hin qulqulloofne ture.”
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
Namoonni manicha sagadaa keessa turan hundinuu yommuu waan kana dhagaʼanitti akka malee aaran.
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
Isaanis kaʼanii magaalaa sana keessaa gad isa baasan; gad isa darbachuuf jedhaniis ededa tulluu magaalaan isaanii irratti ijaaramteetti ol isa baasan.
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
Inni garuu gidduudhuma isaanii baʼee deeme.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
Innis gara Qifirnaahom, magaalaa Galiilaa keessaatti gad buʼe; guyyaa Sanbataas namoota barsiise.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
Isaanis waan dubbiin isaa taayitaa qabuuf barsiisa isaa ni dinqisiifatan.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
Namichi hafuura hamaa xuraaʼaadhaan qabame tokko mana sagadaa keessa ture. Innis sagalee guddaadhaan iyyee akkana jedhe;
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
“Uffi! Yaa Yesuus nama Naazreeti, ati maal nurraa qabda? Nu balleessuu dhufte moo? Ati eenyu akka taate ani nan beeka, yaa Qulqullicha Waaqaa!”
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
Yesuus immoo, “Calʼisii isa keessaa baʼi!” jedhee ifate. Hafuurri hamaan sunis isaan hunda duratti namicha kuffisee utuu hin miidhin isa keessaa baʼe.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
Namoonni hundinuu dinqifatanii, “Maal barsiisni akkanaa! Inni taayitaadhaan, humnaanis hafuurota xuraaʼoo ni ajaja; isaanis ni baʼu” waliin jedhan.
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
Oduun waaʼee isaas biyya naannoo sanaa guutuu keessa faffacaʼe.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
Yesuus mana sagadaatii baʼee mana Simoon dhaqe. Haati niitii Simoonis dhukkuba dhagna gubaa hamaadhaan qabamtee dhiphachaa turte; isaanis akka Yesuus ishee gargaaru isa kadhatan.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
Innis isheetti gad jedhee, dhagna gubaa sana ifate; dhagna gubaan sunis ishee dhiise. Isheenis yeruma sana kaatee isaan tajaajiluu jalqabde.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
Namoonnis yeroo aduun lixxetti namoota dhukkuba gosa garaa garaa qaban hunda gara Yesuus fidan; innis tokkoo tokkoo isaanii irra harka isaa kaaʼee isaan fayyise.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
Akkasumas hafuuronni hamoon iyyanii, “Ati Ilma Waaqaa ti!” jedhanii namoota baayʼee keessaa baʼan. Inni garuu sababii isaan akka inni Kiristoos taʼe beekaniif isaan ifate; akka isaan dubbatanis hin eeyyamneef.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
Yommuu bariʼettis Yesuus achii baʼee, iddoo namni hin jirre tokko dhaqe. Namoonnis isa barbaadaa turan; yommuu gara isaa dhufanittis akka inni isaan dhiisee hin deemneef isa dhowwuu yaalan.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
Inni garuu, “Ani magaalaawwan kaanittis wangeela mootummaa Waaqaa lallabuun qaba; sababiin ani ergameefis kanuma” jedhe.
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
Innis ittuma fufee manneen sagadaa Yihuudaa keessatti lallabaa ture.

< lūkaḥ 4 >