< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
Then Jesus, full of the Holy Spirit, came back from the Jordan, and was led by the Spirit into the desert for forty days, all the time tempted by the devil.
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
He ate nothing during these days, and at the close of them he was hungry.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
The devil said to him, "If you are the Son of God tell this stone to become bread."
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
And Jesus answered him, saying, "It is written that not by bread alone shall man live."
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
And the devil led him up and showed him all the kingdoms of the inhabited earth in an instant of time, and the devil said to him.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
"To you will I give all this authority and this glory; for it has been handed over to me, and I give it to whomever I wish.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
"If then you will worship me, it shall all be yours."
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
"It is written," answered Jesus, "Thou shalt worship the Lord, thy God, and him only shalt thou serve."
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
Then he brought him to Jerusalem, and caused him to stand upon the Temple roof, and said to him. "If you really are the Son of God throw yourself down here;
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
for it is written, "He shall give his angels charge of thee, to guard thee safely;
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
"They will bear thee up in their hands, Lest thou dash thy food against a stone."
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
"It has been said," replied Jesus, "Thou shalt not tempt the Lord, thy God."
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
So, after exhausting on him every kind of temptation, the devil left him for a time.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
Then Jesus returned in the power of the Spirit to Galilee, and his fame spread throughout all the surrounding country,
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
and he began to teach in their synagogues, and was glorified by all.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
Then he came to Nazareth where he had been brought up. and, as was his custom, he entered into the synagogue on the Sabbath Day, and stood up to read.
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
And there was handed him the roll of the prophet Isaiah; and unrolling it he found the place where it was written,
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
The Spirit of the Lord is upon me Because He has anointed me to preach the gospel to the poor, He has sent me to proclaim release to the prisoners, And recovery of sight to the blind; To set at liberty those that are bruised,
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
To proclaim the acceptable year of the Lord.
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
Then rolling up the papyrus, he gave it back to the attendant and sat down.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
The eyes of all in the synagogue were fixed on him, and he began to say to them, "Today is this scripture fulfilled in your hearing."
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
And they all spoke well of him, and marveled at the words of charm that fell from his lips. "Is not this the son of Joseph?" they asked.
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
Jesus answered. "Doubtless you will quote the proverb to me, "Physician, heal thyself! Do also here in your own country all that we hear that you have done in Capernaum."
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
"I tell you in solemn truth," he added, "that no prophet is acceptable in his own country.
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
In very truth I tell you there were many widows in Israel in the days of Elijah, when the heavens were closed for three years and six months, when a great famine came over all the land;
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
"yet Elijah was not sent to any one of them, but only to a widow in Zarephath in Sidon.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
"And there were many lepers in Israel in the days of the prophet Elisha, yet none of them was cleansed but only Naaman the Syrian."
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
When they had heard these words, those in the synagogue were filled with fury;
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
they rose, hurried him outside the town, and brought him to the brow of the hill on which their city was built, intending to cast him down headlong.
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
But he, passing through the midst of them, took his departure.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
Then he went down to Capernaum, a city of Galilee, and continued to teach the people on the Sabbath Days.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
They were deeply impressed by his teaching because his speech was with authority.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
And there was in the synagogue a man possessed by the spirit of a foul demon. He cried out, in a loud voice, saying.
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
"Ha! Jesus of Nazareth, what business have you with us? Are you come to destroy us? I know you who you are, you holy one of God!"
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
And Jesus rebuked him, saying. "Be quiet! Come out of him." And when the demon had thrown the man down before them, he came out of him without doing him any harm.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
All were amazed, and began to ask one another, saying. "What is this word? For with authority and power he commands the unclean spirits and they come out."
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
And the talk about him spread into every locality in the surrounding country.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
Now when he rose and left the synagogue, he entered into the house of Simon, where Simon’s mother-in-law lay sick of a great fever. And they kept entreating him for her.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
And he stood over her and rebuked the fever, and it left her; and at once she arose and ministered unto them.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
At sunset all they who had any sick with any sort of disease brought them to him; and he laid his hands on every one of them and healed them.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
Demons also came out of many, screaming and saying, "You are the Son of God." But he rebuked them, and did not permit them to speak, because they knew that he was the Christ.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
And when it was daybreak he left the town, and went away to a solitary place; and the crowd kept seeking him. Coming at length upon him, they attempted to detain him so that he should not leave them.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
But he said to them. "I must preach the gospel of the kingdom of God to the other towns also; for that is what I was sent to do."
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
So he continued to preach in the synagogues of Galilee.

< lūkaḥ 4 >