< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
Toen verliet Jesus, vervuld van den Heiligen Geest, de Jordaan, en werd door den Geest naar de woestijn gevoerd,
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
veertig dagen lang; en Hij werd door den duivel bekoord. In al die dagen at Hij niets; en toen ze ten einde waren, kreeg Hij honger.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
Nu sprak de duivel tot hem: Indien Gij Gods Zoon zijt, zeg tot die steen, dat hij brood moet worden.
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
Jesus antwoordde hem: Er staat geschreven: "De mens zal niet leven van brood alleen".
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
Daarna voerde hij Hem naar een hoger punt, en toonde Hem in een enkel ogenblik al de koninkrijken der wereld.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
En de duivel zeide Hem: Ik zal U al die macht en de heerlijkheid daarvan geven; want mij zijn ze geschonken, en ik geef ze, wien ik wil.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
Wanneer Gij mij aanbidt, zal dit alles het uwe zijn.
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
Jesus antwoordde hem: Er staat geschreven: "Ge zult den Heer uw God aanbidden, en Hem alleen dienen".
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
Nu voerde hij Hem naar Jerusalem en plaatste Hem op het dakterras van de tempel. En hij zei Hem: Indien Gij Gods Zoon zijt, werp U dan van hier naar beneden.
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
Want er staat geschreven: Zijn engelen zal Hij over U bevelen, om U te behoeden;
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
en ze zullen U op de handen dragen, opdat Gij aan geen steen uw voet zoudt stoten.
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
Jesus antwoordde hem: Er is gezegd: "Ge zult den Heer uw God niet beproeven".
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
Nadat de duivel al zijn bekoringen had uitgeput, verliet hij Hem voor een tijd.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
Toen keerde Jesus in de kracht van den Geest naar Galilea terug. En zijn faam drong heel de omtrek door.
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
Hij gaf onderricht in hun synagogen, en werd door allen geëerd.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
Zo kwam Hij ook te Názaret, waar Hij was groot gebracht, en ging naar gewoonte op de sabbat naar de synagoge. Toen Hij opstond, om de voorlezing te houden,
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
reikte men Hem het boek van den profeet Isaias over. Hij rolde het boek open, en trof de plaats, waar geschreven staat:
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
De Geest des Heren rust op Mij; Want Hij heeft Mij gezalfd, Om aan armen de blijde boodschap te brengen.
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
Hij heeft Mij gezonden, Om aan gevangenen verlossing, Aan blinden genezing te verkondigen; Om verdrukten in vrijheid te stellen, Om aan te kondigen het genadejaar van den Heer.
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
Toen rolde Hij het boek dicht, gaf het aan den beambte terug, en zette Zich neer. Aller ogen waren in de synagoge op Hem gevestigd.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
Nu ving Hij aan, en sprak tot hen: Heden is het Schriftwoord, dat gij gehoord hebt, vervuld.
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
Allen betuigden Hem bijval, en stonden verbaasd over de lieflijke woorden, die er vloeiden uit zijn mond. En ze zeiden: Is dit niet de zoon van Josef?
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
Hij sprak tot hen: Gij zult Mij zeker dit spreekwoord doen horen: Geneesheer, genees uzelf. Doe ook hier in uw vaderstad, wat, naar we vernamen, in Kafárnaum is geschied.
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
Hij ging voort: Voorwaar, Ik zeg u: geen profeet wordt in zijn eigen geboortestad erkend.
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
Voorwaar, Ik zeg u: Er waren veel weduwen in Israël in de dagen van Elias, toen de hemel drie jaar en zes maanden gesloten bleef, zodat er over heel het land grote hongersnood heerste;
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
en toch, tot niemand van haar werd Elias gezonden. maar wel tot een weduwe te Sarepta van Sidónië.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
Ook waren er veel melaatsen in Israël in de tijd van den profeet Eliseüs; en toch, niemand van hen werd gereinigd, maar wel Naämán, de Syriër.
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
Toen ze dit hoorden, werden allen in de synagoge woedend;
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
ze sprongen op, wierpen Hem de stad uit, voerden Hem naar de rand van de berg, waarop hun stad was gebouwd, om Hem naar beneden te storten.
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
Maar Hij ging midden door hen heen, en vertrok.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
Nu daalde Hij naar Kafárnaum af, een stad van Galilea, en trad op sabbat als leraar voor hen op.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
Men stond verbaasd over zijn leer; want Hij sprak met gezag.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
Eens was er in de synagoge een man, met een onreinen, duivelsen geest. Hij riep met luider stem:
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
Wel, wat hebt Gij met ons te maken, Jesus van Názaret? Zijt Gij gekomen, om ons in het verderf te storten? Ik weet, wie Gij zijt: de Heilige Gods.
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
Maar Jesus gebood hem: Zwijg, en ga van hem uit. De geest slingerde hem tussen de omstanders in, en ging van hem uit, zonder hem enig letsel te doen.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
Allen waren verbaasd, en zeiden tot elkander: Wat mag dat toch zijn? Want met gezag en macht gebiedt Hij de onreine geesten, en ze gaan uit.
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
En zijn faam ging overal in de omtrek rond.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
Toen Hij de synagoge had verlaten, begaf Hij Zich naar het huis van Simon. De schoonmoeder van Simon lag ziek aan zware koorts; en men vroeg Hem haar te helpen.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
Hij boog Zich over haar heen, gebood de koorts, en deze verliet haar. Onmiddellijk stond ze op, en bediende Hem.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
Na zonsondergang brachten allen hun zieken, aan welke kwaal ze ook leden, naar Hem toe; Hij legde hun één voor één de handen op, en genas ze.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
Ook gingen van velen de boze geesten uit, terwijl ze riepen: Gij zijt de Zoon van God. Maar ten strengste verbood Hij hun te spreken, omdat ze wisten, dat Hij de Christus was.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
Toen het dag was geworden, ging Hij heen, en begaf Hij Zich naar een eenzame plaats. De scharen zochten naar Hem; en toen ze Hem hadden bereikt, trachtten ze Hem te beletten, van hen heen te gaan.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
Maar Hij zeide hun: Ook aan andere steden moet Ik de blijde boodschap van het koninkrijk Gods gaan verkondigen; want daartoe ben Ik gezonden.
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
En Hij preekte in de synagogen van Judea.

< lūkaḥ 4 >