< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
Jesuh tah Jordan lamloh Mueihla Cim a baetawt la mael tih Mueihla loh khosoek la a khuen.
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
Rhaithae loh khohnin sawmli a noemcai. Tekah khohnin vaengah caak pakhat khaw a caak kolla bungpong neh a thok sak.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
Te vaengah anih te rhaithae loh, “Pathen capa la na om atah, lungto he voek lamtah buh la poeh saeh,” a ti nah.
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
Te dongah anih te Jesuh loh, “' Hlang long he buh bueng neh hing boel saeh, ' tila a daek coeng ta,” a ti nah.
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
Te phoeiah anih te a khuen tih a tue kolkalh rhuet ah lunglai kah ram rhoek te boeih a tueng.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
Te vaengah anih te rhaithae loh, “Hekah saithainah boeih neh a thangpomnah he nang kam pae eh?, kai taengah m'paek coeng dongah ka ngaih te tah ka paek mai.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
Te dongah, nang khaw kai taengah na bakop atah nang hamla boeih om bitni,” a ti nah.
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
Tedae Jesuh loh anih te a doo tih, “A daek tangtae coeng ni, BOEIPA na Pathen mah bawk lamtah amah bueng mah thothueng,” a ti nah.
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
Te phoeiah anih te Jerusalem la a khuen tih bawkim kah tlungsoi ah a pai sak. Te vaengah anih te, “Pathen capa la na om atah, he lamloh namah te cungpung thuk.
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
A daek tangtae vanbangla amah kah puencawn rhoek te nang aka khoem ham namah yueng a uen bitni.
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
Na kho te lungto dongah na tongtah ve a ti dongah nang te a kut neh n'dom uh bitni,” a ti nah.
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
Tedae anih Jesuh loh a doo tih, “A thui coeng te ta, BOEIPA na Pathen te noemcai boeh,” a ti nah.
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
Rhaithae loh a noemcainah te boeih a soep coeng dongah a tuetang a pha hlan duela anih taeng lamloh nong.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
Jesuh tah Mueihla kah thaomnah neh Galilee la mael. Te vaengah anih kah olthang te te rhoek pingpang tom ah cet.
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
Amamih kah tunim ah khaw a thuituen tih hlang boeih loh a thangpom.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
Te phoeiah aka khut a om nah Nazareth la pawk. Tedae a sainoek bangla Sabbath hnin ah tunim khuila kun tih ca tae hamla pai.
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
Te vaengah anih te tonghma Isaiah kah cabu te a doe uh. Cabu te a hlam vaengah tekah hmuen ah a daek tangtae aka om te a hmuh;
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
BOEIPA Mueihla loh kai n'om thil tih khodaeng te olthangthen phong pah ham kai ng'koelh coeng. Hlangsol taengah khodawkngainah, mikdael taengah khoval te hoe pah ham, a haemtaek rhoek te khodawkngainah khuila tueih ham,
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
BOEIPA kah kum uem om te hoe ham kai n'tueih coeng.
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
Cabu te a awn tih tueihyoeih taengla a mael phoeiah ngol. Te dongah tunim ah aka om rhoek kah a mik loh anih te boeih a hmaitang uh.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
Te dongah amih te, “Tihnin ah olcim he nangmih hna khuiah soep coeng,” pahoi a ti nah.
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
Te vaengah anih te boeih a oep uh tih a ka lamkah aka thoeng lungvatnah olka dongah a ngaihmang uh. Te dongah, “Joseph capa moenih a he?,” a ti uh.
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
Te dongah amih te, “Siboei la, ' Namah mah hoeih vaikhai,’ a ti, nuettahnah he kai taengah na thui uh tangkhuet. Kapernaum ah aka om te boeih ka yaak uh coeng, he khaw namah tolrhum ah saii,’ na ti uh.
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
Tedae nangmih taengah rhep ka thui, Amah tolrhum ah a uem uh tonghma a om moenih.
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
Nangmih te oltak ni kan thui. Elijah tue vaengah Israel khuiah nuhmai muep om. Te vaengah vaan ke kum thum hla rhuk a khaih tih, khokha loh diklai pum ah muep om.
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
Te vaengah Sidoni Zarephath kah nuhmai nu taeng pawt atah amih taengla Elijah a tueih moenih.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
Tonghma Elisha tue vaengah Israel khuiah hmaibae muep om dae, Syria Naaman pawt atah amih a cing pah moenih,” a ti nah.
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
Te rhoek te a yaak uh vaengah tunim khuikah rhoek tah a thinsanah neh boeih hah uh.
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
Te dongah thoo uh tih Jesuh te kho voel la a haek uh. Anih te tulh ham amamih kah a sak khopuei tlang kah pango la a khuen uh.
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
Tedae amih te a laklung ah a va tih cet.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
Te phoeiah Galilee khopuei, Kapernaum la suntla thuk tih, Sabbath vaengah amih aka thuituen la pahoi om.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
A ol tah saithainah neh a om dongah a thuituennah te a ngaihmang uh.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
Te vaengah rhaithae kah rhalawt mueihla aka kaem hlang te tunim khuiah om tih ol ue la pang.
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
“Aya! Nazareth Jesuh, nang taeng neh kaimih taengah balae aka om? Kaimih aka poci sak ham nim na pawk? Nang te kan ming ta, Pathen kah hlangcim la na om ta,” a ti.
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
Tedae anih te Jesuh loh a ho tih, “Paa lamtah anih lamloh cet,” a ti nah. Te dongah anih te rhaithae loh a laklung la a voeih tih a tloh kolla anih te a caeh tak.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
Te vaengah ngaihmangnah loh boeih a thoeng thil uh. Te dongah khat neh khat te voek uh tih, “Mebang olka nim he, saithainah neh a thaomnah dongah rhalawt mueihla rhoek a tueih tih, a caeh uh mai he,” a ti uh.
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
Te dongah Jesuh kah olhum tah te rhoekg pingpang kah a hmuen boeih la pawk.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
Tunim lamloh thoo tih Simon im la kun. Te vaengah Simon masae te satloh om tih a nan malcal. Te dongah anih kongah Jesuh te a dawt uh.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
Anih te a pai thil tih tloh te a ho daengah anih te tloh loh a hlah. Te dongah pahoi thoo tih amih te a kok.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
Khomik a tlak vaengah tlohtat cungkuem neh tattloel la aka om boeih te Jesuh taengla a khuen uh. Amih pakhat rhip te kut a tloeng thil tih amih te a hoeih sak.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
A yet taeng lamkah rhaithae rhoek khaw nong uh. Te phoeiah pang uh tih, “Nang tah Pathen capa ni,” a ti nah. Anih te Khrih ni tila a ming uh dongah amih te a ho tih thui sak voel pawh.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
Khothaih a pha vaengah khoe uh tih khosoek hmuen te a paan. Tedae hlangping loh anih te a toem uh tih anih te a paan uh. Te phoeiah amih taeng lamkah a nong pawt ham Jesuh te a tuuk uh.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
Tedae amih te, “Pathen kah ram te kho tloe rhoek taengah khaw ka thui ham a kuek dongah ni n'tueih,” a ti nah.
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
Te dongah Judea ah om tih tunim ah olthangthen a hoe.

< lūkaḥ 4 >