< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
П’ятнадцятого року царювання Кесаря Тиберія, коли Понтій Пилат правив Юдеєю, Ірод був тетрархом Галілеї, його брат, Филип, був тетрархом земель Трахонії та Ітуреї, а Лісаній був тетрархом Авілінії,
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
коли первосвященниками були Анна та Каяфа, було Слово Боже до Івана, сина Захарії, у пустелі.
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
[Іван] пройшов усю околицю Йордану й проповідував хрещення покаяння для прощення гріхів,
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
як написано в книзі слів пророка Ісаї: «Голос кличе в пустелі: „Приготуйте дорогу Господеві, вирівняйте шляхи для Нього!
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Нехай кожен яр наповниться і всяка гора та пагорб знизяться. Криві дороги нехай стануть прямими, а нерівні – рівними,
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
і всі люди побачать спасіння Боже“».
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
[Іван] казав так народові, що приходив хреститися в нього: ―Роде гадючий! Хто порадив вам тікати від гніву, що наближається?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Чиніть же плоди, достойні покаяння, і не думайте говорити в собі: «Наш батько – Авраам!» Бо кажу вам: Бог може з цього каміння створити дітей для Авраама!
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Уже й сокира лежить біля коріння дерев! Кожне дерево, яке не приносить доброго плоду, зрубають та вкидають у вогонь.
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Люди питали його: ―Що ж нам робити?
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
У відповідь він казав: ―Хто має дві сорочки, нехай віддасть одну тому, хто не має жодної, і хто має їжу, хай зробить так само.
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
Прийшли й митники хреститися та спитали його: ―Учителю, а нам що робити?
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
Він відповів: ―Не беріть більше від того, що вам призначено.
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Воїни теж спитали його: ―А що нам робити? Він відповів: ―Нічого не беріть силою, не обвинувачуйте нікого неправдиво, задовольняйтеся своєю платнею.
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Народ був в очікуванні, усі розмірковували у своїх серцях про Івана, чи не він Христос.
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
Іван, відповідаючи всім, сказав: ―Я хрещу вас водою, але йде Сильніший за мене, Якому я не достойний розв’язати ремінці Його сандалій. Він буде хрестити вас Духом Святим та вогнем.
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
У Його руці лопата, Він ретельно очистить Свій тік, збиратиме Свою пшеницю до житниці, а полову спалить у невгасимому вогні.
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
І багато іншого казав він, звіщаючи Добру Звістку народу.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
Але коли він почав осуджувати тетрарха Ірода за Іродіаду, дружину його брата, а також за все зло, що він зробив,
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
то [Ірод] до всього додав ще й те, що замкнув Івана до в’язниці.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
І сталося, коли хрестився весь народ, і Ісус, охрестившись, молився, розкрилися небеса.
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
І Дух Святий зійшов на Нього в тілесному вигляді, як голуб, і голос із неба пролунав: «Ти Син Мій улюблений, Тебе Я вподобав!»
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
Ісус, починаючи [служіння], був років тридцяти, і всі вважали Його сином Йосифа, сина Іллі,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
сина Матата, сина Левія, сина Мелхія, сина Янная, сина Йосифа,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
сина Мататії, сина Амоса, сина Наума, сина Еслі, сина Наггея,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
сина Маата, сина Мататія, сина Семена, сина Іосиха, сина Йоди,
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
сина Іоана, сина Риса, сина Зоровавеля, сина Салатиїла, сина Нерія,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
сина Мелхія, сина Аддія, сина Косама, сина Елмадама, сина Іра,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
сина Ісуса, сина Еліезера, сина Іоріма, сина Матати, сина Левія,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
сина Симеона, сина Юди, сина Йосифа, сина Йонама, сина Еліакима,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
сина Мелея, сина Менна, сина Матати, сина Натама, сина Давида,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
сина Єссея, сина Овіда, сина Воаза, сина Сала, сина Наасона,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
сина Аммінадава, сина Адміна, сина Арні, сина Есрома, сина Фареса, сина Юди,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
сина Якова, сина Ісаака, сина Авраама, сина Тара, сина Нахора,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
сина Серуха, сина Рагава, сина Фалека, сина Евера, сина Селаха,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
сина Каїнама, сина Арфахада, сина Сима, сина Ноя, сина Ламеха,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
сина Метусали, сина Еноха, сина Ярета, сина Малелеїла, сина Каїнама,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
сина Еноса, сина Сета, сина Адама, сина Бога.

< lūkaḥ 3 >