< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
Petnajstega pa leta vlade cesarja Tiberija, ko je bil Pontijski Pilat poglavar v Judeji, in Herod četrtnik v Galileji, a Filip brat njegov četrtnik v Itureji in Trahonitskej pokrajini, in Lizanija četrtnik v Abileni,
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
Za vélikih duhovnov Ana in Kajfa: reče Bog Janezu Zaharijevemu sinu v puščavi,
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
Ter pride v vso okolico Jordansko, oznanjujoč krst pokore za odpuščanje grehov;
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
Kakor je pisano v bukvah govorov Izaija preroka, kteri pravi: "Glas vpijočega v puščavi: Pripravite pot Gospodov; poravnajte steze njegove.
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Vsaka dolina naj se izpolni, in vsaka gora in grič naj se zniža; in kar je krivo, bodi raven pot, in ostra pota naj bodo gladka.
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
In vse človeštvo bo videlo zveličanje Božje."
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
Govoril je torej množicam, ktere so izhajale, da bi jih krstil: Gadja zalega! kdo vam je pokazal, kako boste ubežali prihodnjej jezi?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Rodite torej vreden sad pokore; in ne začenjajte govoriti v sebi: Za očeta imamo Abrahama: kajti pravim vam, da more Bog iz tega kamenja obuditi Abrahamu sinove.
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Uže pa tudi sekira drevju pri korenini stojí: vsako torej drevo, ktero ne rodi dobrega sadú, posekalo se bo in vrglo na ogenj.
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
In vpraševale so ga množice, govoreč: Kaj naj torej storimo?
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
Odgovarjajoč pa, velí jim: Kdor ima dve suknji, podá naj tistemu, kteri nima; in kdor ima hrane, storí naj enako.
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
Pridejo pa tudi mitarji, da bi jih krstil, in rekó mu: Učenik, kaj naj storimo?
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
On jim pa reče: Nič več ne tirjajte, nego kar vam je ukazano.
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Vpraševali so ga pa tudi vojaki, govoreč: In mi, kaj naj storimo? In reče jim: Nikogar ne bíjte, in ne ovajajte; in bodite zadovoljni s plačo svojo.
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Ko je pa ljudstvo čakalo, in so vsi premišljevali v srcih svojih za Janeza, če ni nemara on Kristus,
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
Odgovorí Janez vsem, govoreč: Jaz vas z vodo krščujem; gre pa močneji od mene, kteremu nisem vreden odvezati jermena na obutalu njegovem: On vas bo krstil z Duhom svetim in ognjem,
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Komur je lopata v roki njegovej, in bo očedil gumno svoje; in pospravil bo pšenico v žitnico svojo, a plevo bo spalil z neugasljivim ognjem.
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
In tako je še veliko drugega napominjal in oznanjeval ljudstvu.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
Herod pa četrtnik, ker ga je svaril za voljo Herodijade žene Filipa brata njegovega, in za vse, kar je hudega storil Herod,
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
Storí vrh vsega tudi to, in zaprè Janeza v ječo.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Zgodilo se pa je, ko se je krščevalo vse ljudstvo, in se je Jezus krstil in je molil: da se je odprlo nebo,
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
In je sešel sveti Duh v telesnej podobi ko golob na-nj, in se je glas z neba oglasil, govoreč: Ti si sin moj ljubljeni, ti si po mojej volji.
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
In ta Jezus je pričenjal kako trideseto leto, sin, kakor se je mislilo, Jožefa, sina Helijevega,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
Sina Matatovega, sina Levijevega, sina Melhijevega, sina Janovega, sina Jožefovega,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
Sina Matatijevega, sina Amosovega, sina Naumovega, sina Eslijevega, sina Nangejevega,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
Sina Maatovega, sina Matatijevega, sina Semejevega, sina Jožefovega, sina Judovega,
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
Sina Joanovega, sina Resovega, sina Zorobabeljnovega, sina Salatijelovega, sina Nerijevega,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
Sina Melhijevega, sina Adijevega, sina Kozamovega, sina Elmodamovega, sina Erovega,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
Sina Jozejevega, sina Elijezerjevega, sina Jorimovega, sina Matatovega, sina Levijevega,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
Sina Simeonovega, sina Judovega, sina Jožefovega, sina Jonanovega, sina Elijahimovega,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
Sina Melejevega, sina Majnanovega, sina Matatajevega, sina Natanovega, sina Davidovega,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
Sina Jesejevega, sina Obedovega, sina Boozovega, sina Salmonovega, sina Naasonovega,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
Sina Aminadabovega, sina Aramovega, sina Ezronovega, sina Faresovega, sina Judovega,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
Sina Jakobovega, sina Izakovega, sina Abrahamovega, sina Tarovega, sina Nahorovega,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
Sina Saruhovega, sina Ragavovega, sina Falekovega, sina Eberjevega, sina Salovega,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
Sina Kajnanovega, sina Arfaksadovega, sina Semovega, sina Noetovega, sina Lamehovega,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
Sina Matuzalovega sina Enohovega, sina Jaredovega, sina Maleleelovega, sina Kajnanovega,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
Sina Enosovega, sina Setovega, sina Adamovega, in ta je bil Božji.

< lūkaḥ 3 >