< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
Nambeambe katika mwaka wa komi na tano na utawala wa kaisari Tiberia, wakati Pontio Pilato abile gavana wa uyahudi, Herode abile nkolo wa nkoa wa Galilaya, na Filipo nnuna wake abile nkolo wa nkoa wa Iturea na Trakoniti, na Lisania abile nkolo wa nkoa wa Abilene.
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
Na wakati wa kuhani nkolo wa Anasi na Kyafa, Neno lya Nnongo lamuichile Yohana mwana wa Zakaria, mulijangwa.
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
Atisafiri katika mikoa yoti atizunguka libende Yordani, akihubiri ubatizo wa toba kwaajili ya msamaha wa sambi.
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
Kati yaiandikilwe katika kitabu cha maneno ga Isaya nabii, “lilobe lya mundu abili kumwitu, 'Mutengeneze tayari ndela ya Ngwana, mugatengeneze mapito gake yangyookile.
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Kila libende litwelia, kila kitombe nakitombe vipala sawazishwa, ndela yaipindile ipala nyookile, na ndela yabii na mashimo yapala lainishilwe.
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
Bandu boti bapala kuubona wokovu wa Nnongo.”
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
Yohana atikuwabakiya makutano makolo ya bandu bamwichite bapate kubatizwa na ywembe, “Mwenga ubeleko wa mng'ambo bene sumu, nyai ywaboonile kaibutuka ghadhabu yaicha?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Mubeleke matunda yagaendana na toba, na kana mutumbwe baya nkati yinu, “Tubile nakwe Ibrahimu ambae nga tate bitu; kwa sababu mndakuwabakiya kwamba, Nnongo andawecha kumkakatuliya Ibrahimu bana hata bokana maliwe haga.
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Tayari libao labekitwe kwenye ndandai ya mkongo, nga nyoo, kila mkongo waulebeka kwaa matunda mema, wapalakatwa ni kutinya mu'mwoto.
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Boka po bandu katika makutano atikolya akibaya, “nambeambe tupala tupange kitiwi?”
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
Atijibu na kuwabakiya, “kati mundu abii na kanzu ibele apalikwa apiye nganzu imo kwa ywenge ambaye ntopo kabisa, na ambaye abi na chakulya na apange nyonyoo.”
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
Boka po baadhi ya batoza ushuru baichile pia batizwa, na batikummakia, “mwalimu, tupalikwa panga namani?
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
Atikuabakiya, “Kana mkumbe mbange zaidi kuliko chapalikwa kumba.”
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Baadhi ya maaskari batikumlokiya bakibaya, “Na twenga je? tupalikwa tupange namani? Atikuabakiya, “Kna mtole mbanje kwa mundu yoyote kwa ngupu, na kana mumuhukumu mundu yoyoti kwa ubocho. mulidhike na mishahara yinu”
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Nambeambe, kwa kuwa bandu babile na shauku ya kumlenda Kristo ywapala icha, kila yumo abile aandawacha mu'mwoyo wake husu Yohana kati ywembe ndiye Kristo.
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
Yohana akayangwa na kubabakiya, “Nenga nakuwabatiza mwenga kea mache, lakini kubii ni yumo ywaicha ambaye abi na ngupy kuliko nee, na nistahili kwaa hata taba kamba yee ilatu yake. Apakwa batiza mwenga kwa Roho Mpeletau na kwa mwoto.
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Pepeto lyake libi muluboko lwake ili kusafisha kunanoga uwanda wake wake wa pepetya ngano na kuikumba ngano muligolo lyake. Lakini, apala kuyateketeza maakapi kwa mwoto uwecha kwa imika.
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
Kwa maono genge ganambone, atihubiri habari njema kwa bandu.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
Yohana atikunkemeya pia Herode nkolo wa nkoa wa kwa kum'tola Herodia, nnyumbowe na nnuna wake ni kwa malau yenge ganambone ambayo Herode ayapangite.
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
Lakini baada yake Herode apangite lilau lyenge libaya muno, Amtabike Yohana muligereza.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Boka po yatipita kwamba, muda bandu bote babile bakibatizwa ni Yohana, na ywembe Yesu atibatizwa pia. muda abile akiloba, maunde yatiyogoka.
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
Roho mpeletau atiiuluka mnani yake kwa mfani wa kiwili kati ngunda, muda wowo lilobe latiicha boka kumaunde yatibaya, “Wenga nga mwana wango wanikupendile. Napendezwile muno ni wenga.”
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
Nambeambe Yesu mwene, atumbwike pundisha, abile ni umri wapata miaka thelathini. Abile ni mwana (kati ya idhanilwe) ywa Tusufu, mwana wa Eli,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
Mwana wa Mathali, mwana wa Lawi, mwana wa Melki, mwana wa Yana, mwana wa Yusufu,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
Mwana wa Matathua, mwana wa Amosi, mwana wa Nahumu, mwana wa Esli, mwana wa Nagai,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
mwana wa Maati, mwana wa Matathia, mwana wa Semeini, mwana wa Yyusufu, mwana wa Yuda.
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
mwana wa Yoanani, mwana wa Resa, mwana wa Zerubabeli, mwana wa Shealtieli, mwana wa Neri,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
mwana wa Melki, mwana wa Adi, mwana wa Kosamu, mwana wa Elmadamu, mwana wa Eri,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
mwana wa Yoshua, mwana wa Eliezeri, mwana wa Yorimu, mwana wa Matathi, mwana wa Lawi,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
mwana wa Simeoni, mwana wa Yuda, mwana wa Yusufu, mwana wa Yonamu, mwana wa Eliyakimu,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
mwana wa Melea, mwana wa Mena, mwana wa Matatha, mwana wa Daudi,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
mwana wa Yese, mwana wa Obedi, mwana wa Boazi, mwana wa Salmoni, mwana wa Nashoni,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
mwana wa Abinadabu, mwana wa Hesroni, mwana wa Peresi, mwana wa Yuda,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
mwana wa Yakobo, mwana wa Isaka, mwana wa Ibrahimu, mwana wa Tera, mwana wa Nahori,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
mwana wa Seruig, mwana wa Ragau, mwana wa Pelegi, mwana wa Eberi, mwana wa Sala,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
mwana wa Kenani, mwana wa Arfaksadi, mwana wa Shemu, mwana wa Nuhu,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
mwana wa Lameki, mwana wa Methusela, mwana wa Henoko, mwana wa Yeredi, mwana wa Mahalalei, mwana wa Kenani,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
mwana wa Enoshi, mwana wa Sethi, mwana wa Adam, mwana wa Mungu.

< lūkaḥ 3 >