< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
第一款 洗者ヨハネの先駆 チベリオ、セザルの在位の十五年、ポンシオ、ピラトはユデアの総督たり、ヘロデはガリレア分國の王たり、其兄弟フィリッポはイチュレア及トラコニト地方分國の王たり、リサニアはアビリナ分國の王たり、
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
アンナとカイファとは司祭長たりし時、ザカリアの子ヨハネ、荒野に在りて主の御言を蒙り、
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
ヨルダン[河]の全地方を巡りて、罪の赦を得させん為に、改心の洗禮を宣傳へたり。
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
預言者イザヤの言の書に録して「荒野に呼はる者の聲ありて曰く、汝等主の道を備へ、其徑を直くせよ。
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
凡ての谷は填められ、凡ての山丘は坦され、曲れるは直くせられ、険しき處は平なる路となり、
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
人皆神の救を見ん」とあるに違はず。
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
然てヨハネ、己に洗せられんとて出來れる群衆に云ひけるは、蝮の裔よ、來るべき怒を遁るる事を、誰か汝等に教へしぞ。
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
然れば改心の相當なる果を結べよ。又我等の父にアブラハム在りと云はんとすること勿れ。蓋我汝等に告ぐ、神は是等の石よりアブラハムの為に子等を起すことを得給ふ。
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
既に斧樹の根に置かれたり。故に総て善き果を結ばざる樹は、伐られて火に投入れらるべし、と。
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
群衆ヨハネに問ひて、然らば我等何を為すべきぞ、と云ひければ、
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
彼答へて、二枚の肌着を有てる人は有たぬ人に與へよ、食物を有てる人も同じ様にせよ、と云ひ居たり。
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
又税吏ありて、洗せられんとて來り、師よ、我等何を為すべきぞ、と云ひしかば、
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
ヨハネ彼等に向ひ、汝等は定まりたる物の外、何をも取ること勿れ、と云へり。
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
兵卒も亦之に問ひて、我等は何を為すべきぞ、と云へば、ヨハネ彼等に向ひ、汝等は、誰をも悩ますこと勿れ、又讒訴すること勿れ、己が給料を以て足れりとせよ、と云へり。
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
人民は待佗びて、ヨハネを或はキリストならんと、皆心に推量りつつありければ、
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
ヨハネ答へて人々に云ひけるは、實に我は水にて汝等を洗す、然れど我に優りて力或もの将に來らんとす、我は其履の紐を解くにも足らず。彼は聖霊と火とにて汝等を洗し給ふべし。
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
彼の手に箕ありて其禾場を潔め、麦は倉に収め、殻は滅えざる火にて焼き給ふべし、と。
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
ヨハネ尚多くの事を人に教へて、福音を宣べ居たり。
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
然れど分國の王ヘロデ、其兄弟の妻ヘロヂァデの事に就き、又自ら為せる凡ての惡事に就きてヨハネに諌められければ、
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
諸の惡事に今一を加へてヨハネを監獄に閉籠めたりき。
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
第二款 イエズス自身の準備 人民挙りて洗せらるる時、イエズスも洗せられて祈り給ふに、天開け、
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
聖霊形に顕れて、鴿の如くイエズスの上に降り給ひ、又天より聲して、汝は我愛子なり、我汝によりて心を安んぜり、と曰へり。
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
イエズス齢凡三十にして[聖役を]始め給ひ、人にはヨセフの子と思はれ居給ひしが、ヨセフの父はヘリ、其父はマタト、
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
其父はレヴィ、其父はメルキ、其父はヤンネ、其父はヨゼフ、
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
其父はマタチヤ、其父はアモス、其父はナホム、其父はヘスリ、其父はナッゲ、
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
其父はマハト、其父はマタチヤ、其父はセメイ、其父はヨゼフ、其父はユダ、
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
其父はヨハンナ、其父はレサ、其父はゾロバベル、其父はサラチエル、其父はネリ、
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
其父はメルキ、其父はアッヂ、其父はコサン、其父はエルマダン、其父はヘル、
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
其父はイエズ、其父はエリエゼル、其父はヨリム、其父はマタト、其父はレヴィ、
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
其父はシメオン、其父はユダ、其父はヨセフ、其父はヨナ、其父はエリヤキム、
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
其父はメレヤ、其父はメンナ、其父はマタタ、其父はナタン、其父はダヴィド、
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
其父はイエッセ、其父はオベド、其父はボオズ、其父はサルモン、其父はナアッソン、
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
其父はアミナダブ、其父はアラム、其父はエスロン、其父はファレス、其父はユダ、
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
其父はヤコブ、其父はイザアク、其父はアブラハム、其父はタレ、其父はナコル、
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
其父はサルグ、其父はラガウ、其父はファレグ、其父はヘベル、其父はサレ、
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
其父はカイナン、其父はアルファクサド、其父はセム、其父はノエ、其父はラメク、
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
其父はマチュサレ、其父はエノク、其父はヤレド、其父はマラレエル、其父はカイナン、
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
其父はヘノス、其父はセト、其父はアダム、其父は神なり。

< lūkaḥ 3 >