< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
Viidentenätoista keisari Tiberiuksen hallitusvuotena, kun Pontius Pilatus oli Juudean maaherrana ja Herodes Galilean neljännysruhtinaana ja hänen veljensä Filippus Iturean ja Trakonitiinmaan neljännysruhtinaana ja Lysanias Abilenen neljännysruhtinaana,
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
siihen aikaan kun Hannas oli ylimmäisenä pappina, ynnä myös Kaifas, tuli Jumalan sana Johannekselle, Sakariaan pojalle, erämaassa.
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
Ja hän vaelsi kaikissa seuduissa Jordanin varrella ja saarnasi parannuksen kastetta syntien anteeksisaamiseksi,
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
niinkuin on kirjoitettuna profeetta Esaiaan sanojen kirjassa: "Huutavan ääni kuuluu erämaassa: 'Valmistakaa Herralle tie, tehkää polut hänelle tasaisiksi'.
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Kaikki laaksot täytettäköön, ja kaikki vuoret ja kukkulat alennettakoon, ja mutkat tulkoot suoriksi ja koleikot tasaisiksi teiksi,
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
ja kaikki liha on näkevä Jumalan autuuden."
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
Niin hän sanoi kansalle, joka vaelsi hänen kastettavakseen: "Te kyykäärmeitten sikiöt, kuka on teitä neuvonut pakenemaan tulevaista vihaa?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Tehkää sentähden parannuksen soveliaita hedelmiä, älkääkä ruvetko sanomaan mielessänne: 'Onhan meillä isänä Aabraham', sillä minä sanon teille, että Jumala voi näistä kivistä herättää lapsia Aabrahamille.
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Jo on myös kirves pantu puitten juurelle; jokainen puu, joka ei tee hyvää hedelmää, siis hakataan pois ja heitetään tuleen."
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Ja kansa kysyi häneltä sanoen: "Mitä meidän siis pitää tekemän?"
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
Hän vastasi ja sanoi heille: "Jolla on kaksi ihokasta, antakoon toisen sille, joka on ilman; ja jolla on ruokaa, tehköön samoin".
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
Niin tuli myös publikaaneja kastettaviksi, ja he sanoivat hänelle: "Opettaja, mitä meidän pitää tekemän?"
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
Hän sanoi heille: "Älkää vaatiko enempää, kuin mikä teille on säädetty".
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Myös sotamiehet kysyivät häneltä sanoen: "Mitäs meidän pitää tekemän?" Ja hän sanoi heille: "Älkää kiskoko keneltäkään älkääkä kiristäkö, vaan tyytykää palkkaanne".
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Mutta kun kansa yhä odotti ja kaikki ajattelivat sydämessään Johanneksesta, eikö hän itse ehkä ollut Kristus,
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
niin Johannes vastasi kaikille sanoen: "Minä kastan teidät vedellä, mutta on tuleva minua väkevämpi, jonka kengänpaulaakaan minä en ole kelvollinen päästämään; hän kastaa teidät Pyhällä Hengellä ja tulella.
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Hänellä on viskimensä kädessään, ja hän puhdistaa puimatanterensa ja kokoaa nisut aittaansa, mutta ruumenet hän polttaa sammumattomassa tulessa."
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
Antaen myös monia muita kehoituksia hän julisti kansalle evankeliumia.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
Mutta kun Herodes, neljännysruhtinas, sai häneltä nuhteita veljensä vaimon, Herodiaan, tähden ja kaiken sen pahan tähden, mitä hän, Herodes, oli tehnyt,
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
niin hän kaiken muun lisäksi teki senkin, että sulki Johanneksen vankeuteen.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Kun siis kaikkea kansaa kastettiin ja myöskin Jeesus oli saanut kasteen ja rukoili, niin tapahtui, että taivas aukeni
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
ja Pyhä Henki laskeutui hänen päällensä ruumiillisessa muodossa, niinkuin kyyhkynen, ja taivaasta tuli ääni: "Sinä olet minun rakas Poikani; sinuun minä olen mielistynyt".
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
Ja hän, Jeesus, oli alottaessaan vaikutuksensa noin kolmenkymmenen vuoden vanha, ja oli, niinkuin luultiin, Joosefin poika. Joosef oli Eelin poika,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
Eeli Mattatin, tämä Leevin, tämä Melkin, tämä Jannain, tämä Joosefin,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
tämä Mattatiaan, tämä Aamoksen, tämä Naahumin, tämä Eslin, tämä Naggain,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
tämä Maahatin, tämä Mattatiaan, tämä Semeinin, tämä Joosekin, tämä Joodan,
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
tämä Johananin, tämä Reesan, tämä Serubbaabelin, tämä Sealtielin, tämä Neerin,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
tämä Melkin, tämä Addin, tämä Koosamin, tämä Elmadamin, tämä Eerin,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
tämä Jeesuksen, tämä Elieserin, tämä Joorimin, tämä Mattatin, tämä Leevin,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
tämä Simeonin, tämä Juudan, tämä Joosefin, tämä Joonamin, tämä Eliakimin,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
tämä Melean, tämä Mennan, tämä Mattatan, tämä Naatanin, tämä Daavidin,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
tämä Iisain, tämä Oobedin, tämä Booaan, tämä Saalan, tämä Nahassonin,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
tämä Aminadabin, tämä Adminin, tämä Arnin, tämä Esromin, tämä Faareen, tämä Juudan,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
tämä Jaakobin, tämä Iisakin, tämä Aabrahamin, tämä Taaran, tämä Naahorin,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
tämä Serukin, tämä Ragaun, tämä Faalekin, tämä Eberin, tämä Saalan,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
tämä Kainamin, tämä Arfaksadin, tämä Seemin, tämä Nooan, tämä Laamekin,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
tämä Metusalan, tämä Eenokin, tämä Jaaretin, tämä Mahalalelin, tämä Keenanin,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
tämä Enoksen, tämä Seetin, tämä Aadamin, tämä Jumalan.

< lūkaḥ 3 >