< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
Y mina quinse na año gui tiempo anae si Tiberio Sesat jagobietna, ya si Ponsio Pilato, güiya magalaje guiya Judea; ya si Herodes, güiya magalaje tetrarca guiya Galilea; ya y cheluña as Felipe, güiya magalaje tetrarca guiya Iturea yan y ya tanon Traconite; ya si Lisanias, güiya magalaje tetrarca guiya Abilinia;
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
Ya y dangculo na mamale si Annas yan si Caefas, este na tiempo, mato y sinangan Yuus gui as Juan, lajin Sacharias, gui jalomtano.
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
Ya güiya mato gui todo y tano gui oriyan Jordan, jasesetmon y managpang en sinetsot para y maasiin isao.
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
Taegüije esta matugue gui leblo ni y sinangan y profeta Isaias, na ilegña: Inagangña ni y umaagang gui jalomtano: Famauleg y chalan y Señot, y cayejonña natutunas.
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Todo y finacañada umanafanbula, yan todo y tano boca yan y manloca na ogso umanafanagpapa; yan y manechong umanafanunas, yan y chalan farangca unamafanyano.
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
Ya todo y catne ulie y satbasion Yuus.
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
Enaomina ilegña ni y linajyan taotao na manmato para ufanmatagpange pot güiya: Rasan culebla, jaye jamyo fumanagüe na insuaye y binibo ni y mamamaela?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Chile tinegchanmiyo ni y magajet na sinetsot, ya chamiyo insigue di sumasangan nu jamyoja: Guaja tatanmame si Abraham; sa jusanganejamyo na siña, si Yuus güine gui acho janafangajulo y famaguon Abraham.
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Ya pagoja y gachae gaegueja gui jale y trongcon jayo sija: todo y trongcon jayo na ti mauleg tinegchañija, umautut ya umayute gui guafe.
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Ya y linajyan taotao mafaesen güe ya ilegñija: Pues jafajam infatinas?
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
Ya manope, ilegña nu sija: Y guaja dos magaguña, unae y taya iyoña: ya y guaja naña ufatinas taegüijija.
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
Ya manmato locue y publicano sija para ufanmatatagpange, ya ilegñija: Maestro jafa infatinasjam?
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
Ya ilegña nu sija: Chamiyo gumagagao mas ni y esta jamyo manmatago.
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Ya mafaesen güe locue nu y sendalo sija, ilegñija: Ya jame, jafajam infatinas? Ya mansinangane: Chamiyo mumatratrata ni jaye ni infanmanchiguit, ya magof jamyo nu y apasmiyo.
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Ya y taotao sija jananangga ya manmanjajajaso todo sija as Juan gui corasonñija, cao güiya si Jesucristo.
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
Manope si Juan ya ilegña nu todosija: Guajo magajet managpapange jamyo an janom; lao mamamaela uno na mas gaeninasiña qui guajo, ya ti siña yo manmerese na jupula y coreas y sapatosña: güiya managpapange an Espiritu Santo yan guafe.
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Ya abanicuña gaegueja gui canaeña para unagasgas y guinecoña, ya janafandaña y trigo gui camalenña; lao usonggue y ngasan gui guafe ni ti siña upuno.
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
Ya mamagat megae na sinangan ya japredica y taotao sija ni ibangelio.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
Lao si Herodes, ayo magalaje tetrarca, linalatde as Juan, pot si Herodias, asaguan y cheluña as Felipe, yan pot todo y tinaelaye sija ni jafatinas si Herodes,
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
Ya jafatinas este mas taelaye qui todo, ya maponggle si Juan gui catset.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Ya susede, anae todo y taotao manmatagpange, si Jesus locue matagpange; ya anae manaetaegüe, mababa y langet;
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
Ya tumunog gui jiloña y Espiritu Santo na gaejechuraña calang paluma, ya mato un inagang guine y langet na ilegña: Jago y lajijo ni juguaeya; iyajago nae gaegue minagofjo.
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
Ya si Jesus namaesa anae jatutujon sumetnon, güiya treinta años, ya güiya lajin José (calang jinason taotao), nu y lajin Eli,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
Nu y lajin Matat nu y lajin Levi, nu y lajin Metqui, nu y lajin Jané, nu y lajin José,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
Nu y lajin Matatias nu y lajin Amos, nu y lajin Nalum, nu y lajin Eslí, nu y lajin Nagé,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
Nu y lajin Maat, nu y lajin Matatias, nu y lajin Simei, nu y lajin José, nu y lajin Juda,
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
Nu y lajin Joana, nu y lajin Resa, nu y lajin Sorobabel, nu y lajin Salatiel, nu y lajin Neri,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
Nu y lajin Metqui, nu y lajin Adí, nu y lajin Cosam, nu y lajin Elmodan, nu y lajin Er,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
Nu y lajin Jesus, nu y lajin Elieser, nu y lajin Jorim, nu y lajin Mata, nu y lajin Levi,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
Nu y lajin Simeon, nu y lajin Juda, nu y lajin José, nu y lajin Jonan, nu y lajin Eliaquim,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
Nu y lajin Melea, nu y lajin Mena, nu y lajin Matata, nu y lajin Natan, nu y lajin David,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
Nu y lajin Jesse, nu y lajin Obed, nu y lajin Boos, nu y lajin Salmon, nu y lajin Naason,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
Nu y lajin Aminadab, nu y lajin Aram, nu y lajin Esrom, nu y lajin Fares, nu y lajin Juda,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
Nu y lajin Jacob, nu y lajin Ysaac, nu y lajin Abraham, nu y lajin Taré, nu y lajin Nacor,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
Nu y lajin Serug, nu y lajin Ragau, nu y lajin Peleg, nu y lajin Heber, nu y lajin Sela,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
Nu y lajin Cainan, nu y lajin Arfaxat, nu y lajin Sem, nu y lajin Noe, nu y lajin Lameg,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
Nu y lajin Matusalem, nu y lajin Enog, nu y lajin Jared, nu y lajin Mahalaleel, nu y lajin Cainan,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
Nu y lajin Enos, nu y lajin Set, nu y lajin Adam, nu y lajin Yuus.

< lūkaḥ 3 >