< lūkaḥ 23 >

1 tataḥ sabhāsthāḥ sarvvalōkā utthāya taṁ pīlātasammukhaṁ nītvāprōdya vaktumārēbhirē,
Tegani sa e manuša save sesa ano Baro sudo, uštile thaj inđarde e Isuse ko Pilat, savo sasa o rimsko upravnikо.
2 svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|
Gothe lije te tužin e Isuse: “Arakhljam kale manuše sar xoxavol amare manušen thaj phenol lenđe ma te poćinen o porezi е carose, a pese vaćarol kaj si o Hrist, caro.”
3 tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|
O Pilat pučlja le: “Tu li san o caro e Jevrejengo?” O Isus phenda lese: “Gija si sar so tu vaćare.”
4 tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān|
Tegani o Pilat vaćarda e šorutne sveštenikurenđe thaj e manušenđe: “Me ni arakhav nisavo banđipe ane kava manuš.”
5 tatastē punaḥ sāhaminō bhūtvāvadan, ēṣa gālīla ētatsthānaparyyantē sarvvasmin yihūdādēśē sarvvāllōkānupadiśya kupravr̥ttiṁ grāhītavān|
Al von dije zor vaćarindoj: “Vov pe sikajimasa bunil e manušen ki sa i phuv Judeja. Počnisada ki Galileja thaj avilo sa dži kate ano Jerusalim!”
6 tadā pīlātō gālīlapradēśasya nāma śrutvā papraccha, kimayaṁ gālīlīyō lōkaḥ?
Kana gova šunda o Pilat, pučlja: “Vov li si tari Galileja?”
7 tataḥ sa gālīlpradēśīyahērōdrājasya tadā sthitēstasya samīpē yīśuṁ prēṣayāmāsa|
Thaj kana šunda o Pilat kaj si o Isus tari Galileja, bičhalda le ko Irod, savo vladisada ani Galileja. O Herod sasa ane gola đivesa ano Jerusalim.
8 tadā hērōd yīśuṁ vilōkya santutōṣa, yataḥ sa tasya bahuvr̥ttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kr̥tvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kr̥tavān|
Kana dikhlja o Irod e Isuse, sasa but radujimo, golese kaj odavno manglja te dičhol le, golese kaj but šunda lestar thaj dija gođi kaj o Isus ka ćerol nesavo čudo angle leste.
9 tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ nōvāca|
O Irod pučlja paše but buća, al o Isus khanči ni phenda lese.
10 atha pradhānayājakā adhyāpakāśca prōttiṣṭhantaḥ sāhasēna tamapavadituṁ prārēbhirē|
Ačhile gothe i e šorutne sveštenikura thaj e učitelja tare Mojsijaso zakon thaj von zurale vaćarde protiv o Isus.
11 hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|
O Irod thaj lese vojnikura ladžarde le thaj asaje e Isusese. Urade le ano carsko fostano thaj bičhalde le palal ko Pilat.
12 pūrvvaṁ hērōdpīlātayōḥ parasparaṁ vairabhāva āsīt kintu taddinē dvayō rmēlanaṁ jātam|
Ane gova đive mirisajle o Pilat thaj o Irodo maškare peste, golese kaj angleder golestar sesa dušmanura.
13 paścāt pīlātaḥ pradhānayājakān śāsakān lōkāṁśca yugapadāhūya babhāṣē,
O Pilat ćidija e šorutne sveštenikuren, e manušenđe phurederen thaj e manušen
14 rājyaviparyyayakārakōyam ityuktvā manuṣyamēnaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kr̥tvāpi prōktāpavādānurūpēṇāsya kōpyaparādhaḥ sapramāṇō na jātaḥ,
thaj vaćarda: “Anden manđe kale manuše thaj phenen kaj e manušen bunil. Ake, me angle tumende pučljem le thaj ni arakhljem ni jekh banđipe so tumen čhuven pe leste.
15 yūyañca hērōdaḥ sannidhau prēṣitā mayā tatrāsya kōpyaparādhastēnāpi na prāptaḥ|paśyatānēna vadhahētukaṁ kimapi nāparāddhaṁ|
Ni o Irod ni arakhlja banđipe pe leste, golese kaj bičhalda le palal amende. Ake, ni ćerda khanči sosa bi zaslužila te avol mudardo.
16 tasmādēnaṁ tāḍayitvā vihāsyāmi|
Golese ka šibi le thaj ka mukha le.”
17 tatrōtsavē tēṣāmēkō mōcayitavyaḥ|
[Dži jekh berš ko prazniko, trubuja te mučhen lenđe jekhe phangle manuše.]
18 iti hētōstē prōccairēkadā prōcuḥ, ēnaṁ dūrīkr̥tya barabbānāmānaṁ mōcaya|
Tegani sa e manuša dije vika vaćarindoj: “Mudar akale a mukh amenđe e Varava!”
19 sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
(O Varnava sasa čhudimo ano phanglipe paši pobuna thaj pašo mudaripe.)
20 kintu pīlātō yīśuṁ mōcayituṁ vāñchan punastānuvāca|
O Pilat vadži jekh drom vaćarda lenđe kaj vov bi mučhola e Isuse.
21 tathāpyēnaṁ kruśē vyadha kruśē vyadhēti vadantastē ruruvuḥ|
Al von dije vika: “Čhu le ko krsto! Čhu le ko krsto!”
22 tataḥ sa tr̥tīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kr̥tavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kēvalaṁ tāḍayitvāmuṁ tyajāmi|
Tegani o Pilat trito drom vaćarda lenđe: “Savo bilačhipe vov ćerda? Me ni dikhav khanči sosa bi zaslužila te avol mudardo. Gija ka šibiv le thaj ka mukhav le.”
23 tathāpi tē punarēnaṁ kruśē vyadha ityuktvā prōccairdr̥ḍhaṁ prārthayāñcakrirē;
Al e manuša ni ačhile te vazden piro glaso thaj manglje taro Pilat te čhuvol e Isuse ko krsto. I lenđi vika sasa pozurali thaj pozurali.
24 tataḥ pradhānayājakādīnāṁ kalaravē prabalē sati tēṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādidēśa|
Golese o Pilat odlučisada te ćerol sar so e manuša manđen.
25 rājadrōhavadhayōraparādhēna kārāsthaṁ yaṁ janaṁ tē yayācirē taṁ mōcayitvā yīśuṁ tēṣāmicchāyāṁ samārpayat|
Tegani mukhlja e Varnava, savo sasa ano phanglipe paši pobuna thaj pašo mudaripe, a e Isuse dija e vojnikurenđe te ćeren lesa kova so e manuša manglje.
26 atha tē yīśuṁ gr̥hītvā yānti, ētarhi grāmādāgataṁ śimōnanāmānaṁ kurīṇīyaṁ janaṁ dhr̥tvā yīśōḥ paścānnētuṁ tasya skandhē kruśamarpayāmāsuḥ|
Kana inđarde e vojnikura e Isuse, dolde nesave Simone taro foro Kirina savo avola taro polje, thaj čhute pe leste o krsto te inđarol le palo Isus.
27 tatō lōkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ|
Palo Isus đele pherdo manuša thaj džuvlja save ruje thaj žalisade le.
28 kintu sa vyāghuṭya tā uvāca, hē yirūśālamō nāryyō yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
O Isus irisajlo premal lende thaj vaćarda: “Čhejalen taro Jerusalim! Ma roven pale mande. Nego, roven pale tumende thaj pale tumare čhave.
29 paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
Golese kaj dikh, aven e đivesa ane save ka vaćaren: ‘Blagoslovime kola džuvlja save našti bijanen, blagoslovime e vođa save ni bijande, thaj blagoslovime e čuča save ni parvarde!’
30 tadā hē śailā asmākamupari patata, hē upaśailā asmānācchādayata kathāmīdr̥śīṁ lōkā vakṣyanti|
Tegani ka vaćaren e planinenđe: ‘Peren pe amende!’ thaj e bregurenđe: ‘Učharen amen!’
31 yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē?
Golese kaj, ako kava e manuša ćeren e zelenone kaštesa, so ka avol e šuće kaštesa?”
32 tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ|
Katane e Isusesa inđarde duje bilačhe manušen te aven mudarde.
33 aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśē vividhuḥ; taddvayōraparādhinōrēkaṁ tasya dakṣiṇō tadanyaṁ vāmē kruśē vividhuḥ|
Kana avile ke kova than savo akhardola “Kokalo e šoreso”, gothe čhute ko krsto e Isuse thaj lesa i e duje bilačhe manušen, jekhe tari lesi desno rig a avere tari levo rig.
34 tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|
Tegani o Isus vaćarda: “Dade! Oprosti lenđe, golese kaj ni džanen so ćeren.” Pale gova e vojnikura čhudije i kocka te ulaven maškar peste leso fostano.
35 tatra lōkasaṁghastiṣṭhan dadarśa; tē tēṣāṁ śāsakāśca tamupahasya jagaduḥ, ēṣa itarān rakṣitavān yadīśvarēṇābhirucitō 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|
But manuša gothe ačhile thaj dikhlje sa gova, a e manušenđe šorutne marde muj lesa vaćarindoj: “Averen spasisada, nek spasil akana korkoro pes, te si vov o Hrist, birimo e Devleso.”
36 tadanyaḥ sēnāgaṇā ētya tasmai amlarasaṁ datvā parihasya prōvāca,
I e vojnikura marde muj lesa. Avile paše leste thaj dije le šut.
37 cēttvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa|
Thaj vaćarde e Isusese: “Te san tu caro e Jevrejengo, spasi korkoro tut!”
38 yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata|
A sasa pe leste upre pisime kala lafura: “Kava si caro e Jevrejengo.”
39 tadōbhayapārśvayō rviddhau yāvaparādhinau tayōrēkastaṁ vinindya babhāṣē, cēttvam abhiṣiktōsi tarhi svamāvāñca rakṣa|
Jekh tare gola bilačhe manuša so sesa ko krsto e Isusesa, marda muj thaj vaćarda lese: “Te san tu o Hrist, spasi tut thaj amen!”
40 kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍōsi,
Al o dujto dija vika pe leste: “Tu li ni dara taro Dol? Kana san i tu korkoro gija osudimo?
41 yōgyapātrē āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanēna kimapi nāparāddhaṁ|
Amen sam čače osudime golese so gova zaslužisadam, al vov ni ćerda khanči bilačho.”
42 atha sa yīśuṁ jagāda hē prabhē bhavān svarājyapravēśakālē māṁ smaratu|
Tegani vaćarda e Isusese: “Isuse, kana ka rese ane ćo carstvo, de tut gođi pe mande thaj av manđe milostivno.”
43 tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi|
Pe gova phenda lese o Isus: “Čače vaćarav tuće: ađive ka ave mancar ano raj!”
44 aparañca dvitīyayāmāt tr̥tīyayāmaparyyantaṁ ravēstējasōntarhitatvāt sarvvadēśō'ndhakārēṇāvr̥tō
Sasa popodne kana peli i rat ki sa i phuv dži ke trin popodne,
45 mandirasya yavanikā ca chidyamānā dvidhā babhūva|
golese so kalilo o kham. A i hramsko fironga pharadili ke opaš.
46 tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau|
Tegani o Isus dija vika andare sa o glaso: “Dade! Ane ćire vasta mukhav mingro duxo.” Kana kava phenda, mulo.
47 tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
Kana dikhlja o kapetano so sasa, lija te hvalil e Devle thaj vaćarda: “Čače kava manuš sasa čačukano pravedno manuš!”
48 atha yāvantō lōkā draṣṭum āgatāstē tā ghaṭanā dr̥ṣṭvā vakṣaḥsu karāghātaṁ kr̥tvā vyācuṭya gatāḥ|
Kana sa e manuša ćidije pe te dičhen kava thaj dikhlje so sasa, lije te džan pese thaj marde pe ane pe kolina tari žal.
49 yīśō rjñātayō yā yā yōṣitaśca gālīlastēna sārddhamāyātāstā api dūrē sthitvā tat sarvvaṁ dadr̥śuḥ|
Sa kola so džanglje e Isuse, ačhile podur. Thaj e džuvlja so avile lesa tari Galileja, dikhlje kava.
50 tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apēkṣamāṇō
Sasa jekh manuš palo alav Josif, savo sasa jekh tare šorutne e jevrejenđe. Sasa šukar thaj pravedno manuš
51 yihūdidēśīyō 'rimathīyanagarīyō yūṣaphnāmā mantrī bhadrō dhārmmikaśca pumān
tari Arimateja, foro ani Judeja. Vov ni složisajlo golesa so ćerde e Isusese, thaj ađućarda o Carstvo e Devleso.
52 pīlātāntikaṁ gatvā yīśō rdēhaṁ yayācē|
Đelo ko Pilat thaj rodije o telo e Isuseso.
53 paścād vapuravarōhya vāsasā saṁvēṣṭya yatra kōpi mānuṣō nāsthāpyata tasmin śailē svātē śmaśānē tadasthāpayat|
Pale gova o Josif uljarda e Isuseso telo taro krsto, paćarda le čaršafesa thaj čhuta le ano limori savo sasa hundo ani stena thaj ane savo khoni naj sasa čhuto.
54 taddinamāyōjanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|
Ćerda gova jekh đive anglo savato, savo lija te ikljol.
55 aparaṁ yīśunā sārddhaṁ gālīla āgatā yōṣitaḥ paścāditvā śmaśānē tatra yathā vapuḥ sthāpitaṁ tacca dr̥ṣṭvā
E džuvlja save avile e Isusesa andari Galileja, đele palo Josif i dikhlje o limori i sar čhute gothe e Isuseso telo.
56 vyāghuṭya sugandhidravyatailāni kr̥tvā vidhivad viśrāmavārē viśrāmaṁ cakruḥ|
Pale gova irisajle čhere te ćeren e mirisna čara thaj e uljura te mačhen e Isuseso telo. Kana sa ćerde, već avilo o savato i naštine ćeren gova te poštuin e Mojsijaso zakon.

< lūkaḥ 23 >